________________
जोइमिय
सुमसुमायो भवन्ति तो मनुष्यक्षेत्रात सर्वमपि देवारण्यं देवानां क्रीडास्थानं, तत्र जन्मतो मनुष्याः, नापि तत्र कोsपि कालविजाग इत्यर्थः ।
( १५६१ ) अभिधान राजेन्
एतदेव स्पष्टयन्नाह - एतं मालसखित्तं एत्थ विचारीणि जोइसगणाणि । परतो दीवसमुद्दे, अहिये जो जान ||
एतत् अनन्तदितस्वरूपं मानुषं क्षेत्रम, अस्मिंश्च मनुष्य क्षेत्रे, विचारिणो विचरणशीला ज्योतिष्कगणाश्चन्द्रसूर्यग्रहनक्षत्रतारागणाः । सूत्रे च नपुंसकता प्राकृतत्वात् । परतो मनुष्यक्क्षेत्रस्व शेषेषु द्वीप समुष्य स्वतमय स्थानशील ज्योतिश्धकं जानीहि । ज्यो० ६ पाहु० ।
"
(2) संप्रति प्रतिद्वीपं प्रतिसमुचन्द्राऽऽदोनां परिमाणप्रतिपादनाय कति सर्वलोके आपला
7
ताका
इति, ततस्तदूविषयं प्रश्नसूत्रमाहचंदरिया सम्बलो ओजाति, उज्मोपंति तवेति पजाति आहिता ति बदेखा ॥ (ता कति णमित्यादि)''कति "" इति वाक्यालङ्कारे चन्द्रसूर्याः सर्वलोके ना बभासमानाः, उद्योतयन्तः प्रकाशयन्त आवयाता इति वदेत् । एवमुक्ते भगवानेतद्विषये यावन्त्यः प्रतिपत्तयस्तावतीरूपदर्शयति
तत्य खलु इमाम्रो दुबान्नसपमिवतीभो पछताओ । तत्येगे एवमामु-ताएगे चंदे एगे सूरे सन्नलोयं प्रोजामेति, उज्जोएति, तत्रेति, पभासेति, एगे एवमाहंसु । एगे पुल मासु तातिष्ठि चंदा तिहिण सूरा सचनोयं श्रोभासेति, उज्जोएंति, तचेति, पजासेंति, एगे एवमामु श एगे पुल एवमाता आउहिँ चंदा भाजहिं सूरा सचबोअं ओजाति, उज्जोएंति, तति, पंजासेंति, एगे एवमागे मासु एवं एवं अनिला येणं पो
- चंदास सूरा दम चंदा दस सूरा वारस चंदा वारस रा ६ बावासी चंदा वाताझीसं सूरा ७। बावतरी चंदा बाबतरीसूरा । वातानं सं चंदमयं वाताजीसं मूरामयं । वातरं चंदमयं मातरं १० । बापाली बंद पायानी सूरसह ११ बाबत री चंदसहस्वावत्तरी सूरसहस्सं सव्वलोयं भोजासंति, बज्जोर्वेति तर्वेति, पज्ञासंति, एगे एत्रमाहंसु १२ ॥
Jain Education International
(नत्येत्यादि ) तत्र सर्वलोकविषयवस्त खल्विमा वक्ष्यमाणस्वरूपा द्वादश प्रतिपत्तयः परतीर्थिकैरभ्युपगमरूपा प्राप्ताः तत्र तेषां द्वादशानां परतार्थकानां मध्ये एके परतीर्थिका पत्रमाहुः - ( ता इति ) तेषां पार्थिकानां प्रथमं स्वशिष्यं प्रत्यने तोपक क्रमोपदर्शनार्थः । एकश्चन्द्र एकः सूर्यः सर्वलोकमवभावयति, अवज्ञामयन् उद्योतयन् तापयन् प्रजासयन् श्र स्यात इति वदेव अत्रैवोपसंहारमाह-- ( एगे पवमा
जोइसिय
सुकेनाशयः सूर्यास
भासयन्त भाख्याता इति वदेत् । उपसंहारवाक्यम् (एगे एवमासु)२] एके पुन
यीः सर्वलोकमवभासयन्त श्राख्याता इति वदेत्। अत्राप्युपसंहार:- (पगे मासु ) ३ ( एवमित्यादि) एवमुक्तेन प्रकारेण एतेनानन्तरोहितेनाभिनापेन तृतीयप्राभृतोक्तप्रकारेण द्वाइ शप्रतिपत्तिविषयं कलमपि सूत्र नेतव्यम्। नचैत्रम्-" सत्त चंदा सत्त सुरा इति) पगे पुण एवमादंसु-ता सत्त चंदा सत सूरा सम्बलीये ओपन घा दिति वरजा, एगे एचमासु ४ । एगे ! पुण एवमाहंसुता दस दादाि
महिय विजा, एंगे पवमासु ५। एगे पुण पवमाहंसु-ता वारस चंदा वारस सूरा सव्वलोयं भोजासेति, बज्जोएंति, त बैति पनाति विज्ञापमा ६ पंगे पुण
प्रोभासेति
बयासी चंदा बावाली रासली तचेति मासैति आहिचा मासु बगेपु एवमाता बाबा सूरा सन्चलोयं श्रोभासेति, उज्जा एंति, तवैति, पनाति, श्रादियति वरजा, एगे एत्रमाहंसु । एगे पुण पत्रमाहंसु-ता बयालीस वायरस सम्मल मासे, पाहा, मासु
एगे पुणपत्रमासु-ता बावसरं सदसयं वाचतरं सूरलयं स लोयं भोजासेह, जोपर, तब, पभासे आहिय ि घरजा, एगे मासु १०। एगे पुण एवमादसुता वायसीदस बाबाजीसं सुरसहस्स सो उज्जो, तवेश, पनासेर, श्राहिय त्ति वपज्जा, एगे एमाहंसु ११ । पगे पुणे एवमाहंसु-ता बाबतरं चंदसहस्स वासरं सूरसहस्सं सम्बलोयं मोभासेर, उज्जो, तवेश, भार, माहियति बज्जा, पगे एत्रमासु १२ । " पताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपाः, तथा भगवान् स्वमतमेताभ्यः पृथग्भूतमाद
वयं पुण एवं बदामो-ता श्रयं णं जंबुद्दीवे दीने जाव परिक्खेवेणं ताव जंतु वे दी वे केवतिया चंदा पजासेंसु बा, पजाति वा पनामिति वा केवतिया सूरा वा सति वा विति वा? केवलिया नक्सा जोसुवा जोतिबा जोता है केवतिया गहा चारं चरिं चरंति वा परिवति वा? केवलिया तारागण कोि सोवासोतिया, सोनिस्संति वा । ता जंबुद्दी वे एं दीचे दो चंदा भासु वा पजासिति वा, पभामिस्मंतिवा, दो सूरिया तबसु वा तवंति वा, तत्रिस्संति वा, छप्पां लक्खता जोयं जोसुवा, जोएंति वा, जोइस्संति वा, वाचत्तरिगढ़सतं चारं चरिं वा, चरंति वा, चरिस्संति वा, एगं सयसहस् तेजीच सहस् सा पासा तारागण को मा सोया, सोजितिया, सोभिति वा । ( वयं पुणस्यादि) वर्ष प्रकारण बामः । तमेव जम्बूद्वीपा
पूर्व
For Private & Personal Use Only
लाना एवं मा प्रकारमाह- ( ता भयं यमित्यादि ) परिपूर्ण पठनीयं व्यायामी
www.jainelibrary.org