________________
(१५५२) जोसिय - अनिधानराजेन्द्रः।
जोसिय च(ता जंधुहीवे णं दीवे दो चंदा इत्यादि ) जंबुद्धीपे द्वौ चन्द्रौ ।
सत्त य सया अणणा, तारागण कोझिकोमीणं"॥३॥ प्रतिभासितवम्ती, प्रतिभास्यते, प्रतिभासियेते,सन्यास्तिकनय'
सोनंमुवा, सोनंति वा, सोभिस्संति वा॥ मन सकल कालमेवंविधाया एव जगस्थितेः सद्भावात् । तथा द्वौ सयौँ तापितवन्तौ,तापयतस्तापयिष्यतः। तथा एकैक
"मगुस्सखेसे ण" इत्यादि पारसिद्धम् । उक्तं चैवरूपं परिस्य शशिनोऽविशतिर्नवत्राणि परिवारो, जम्बद्धीपेच द्वौ श.
माणमन्यत्रापि । श्रीसमित्यादि गाथात्रयम् ) तत्र द्वात्रिंशं शिनी, ततः षट्पञ्चाशनक्षत्राणि, जम्बूहीपे चन्द्रसूर्याच्या सह
चन्मशतम, एवं द्वौ चन्डॉ जम्बूद्धापे,चत्वारा लवणोद.द्वादश योगं युक्तवन्तः, युक्तवन्ति, योक्ष्यन्ति वा। तथा कैकस्य शशि
धातकीखा, द्वाचत्वारिंशकालादे, द्वासप्ततिरभ्यन्तरपुष्कनोऽधाशतिग्रहाः परिवारतः,ततः शशिष्यसत्कग्रहमीलने स.
राद्धे, संबसंख्यया द्वात्रिंशं शतम् । एवं मर्याणामपि त्रिशं बसंख्यया षट्सप्लयधिक ग्रहशतं नयति, ततो जम्बूद्वीपे चार
शतं परिजाबनी यम । नक्कत्राऽऽदिपरिमाणम् अष्टाविंशत्यादिसंचरितवान् ,बरति,चरिष्यति च। तथा एफैकस्य शशिनस्ताराप
स्यानि नक्षत्राऽऽदीनि द्वात्रिंशन शतन गुणयित्वा परिभाव. रिवार: कोटाकोटीमांषट्षष्टिः सहस्राणि, नवशतानि पञ्चसप्त
नीयम । जी०३ प्रति। स्पधिकानि,जम्बूद्धीपेचद्वी शशिना, तदेतत ताराप्रमाद्वाभ्यां
मतभेदेनाहगुण्यते. तत एक शतसहस्रं प्रयनिशसहस्राणि नवशतानि अहासीतिं चत्ता- सतमहस्सा मण्यलोयम्मि । पश्चाशदधिकागि तारागणकोटीनां भवन्ति । एतावत्प्रमाणास्ता- सत्त य सता अणुणा, तागगणकोडिकोडीणं ॥३॥ रा जम्बूद्वीपे शोजितवत्या, शोभन्ते, शोभिष्यन्ते । स० प्र० (अहासोईचत्ता ति) अधाशीतिः सहस्राणि चत्वारिंशत १६ पाहु । जी० । जात्रा
शताधिकानि, शेपं गतार्थम् । सु० प्र० १६ पाहु । ० (६) संप्रति बिनयजनानुग्रहाय यथोक्तजम्बुद्धीपगत- प्र० । भ० । द०प०। चन्द्राऽऽदिसंख्यासंप्राहि के द्वे गाये श्राद
संप्रति सकलमनुष्य लोकगततारागणस्योपसंहारमाहदो चंदा दो सूरा, णक्पवत्ता खल हवंति छप्पाला। . एसो तारापिंडो, सव्वसमासेण मायरायम्मि । वायत्तरं गहसतं, जंबुद्दीने वियार। णं ॥१॥
बहियं पुण ना तारा, जिणेहिँ जणिभा असंखेजा।।१।। एग च सयसहस्स, तित्तीसं खलु भवे सहस्साई। एवत्तियं तारगणं, जं भणियं माणुसम्मि लोगम्मि । एव य सता पछासा, तारागण कोझिकोमीणं ॥२॥ चारं कसंबुथापु-फसंउितं जोतिसं चरति ॥ ॥ एते चले पनि सुगमे, नवरं (जंबुद्दीवे बियारी ण) णमिति
पषोऽनन्तगेक्तगायोक्तस्तारापिएमः संबसंख्यया मनुष्यलोबाक्यामकारे, ततो 'वियारीति' विभक्तिपरिणामेन चन्द्रादिभिः
के,भाल्यात इति गम्यते । वहिः पुनर्मनुष्यलोकाद यास्तारास्ता सह सामानाधिकरण्येन योजनीयमिति ॥ सु०प्र०१६ पाहु।
ज़िनः सहस्तीकृद्भिणिता असंख्याताः, द्वीपसमुहाणाम.' (सवणसमुहगतचम्काऽऽदिसंख्यापरिमाणम 'सवणसमुद' शब्द
संण्यातत्वात् । प्रतिद्वी प्रतिसमुच यथायोग सण्येयानामबच्यते) (धातकीखएमद्वीपचन्द्रादिसंख्या 'धायई स्वमदीय'
-संण्येयानां च ताराणां सद्भावात २॥ "एचश्य" इत्यादि । ए. शमे प्रतिपादयिष्यते)(कासोदसमुरुचन्द्रादिसंख्या कासोद.
तावतसंख्याकं तारापरिमाणं यदनन्तरं भणितं मानुषे लोक, शये तृतीयजागे ५०४ पृष्ठे गता)(पुष्करवरद्वीपचन्छाऽऽदिसं.
तज्ज्योतिकं ज्योतिष्कदेवधिमानरूपं कदम्बपुष्पसंस्थितं क. व्या,प्राज्यस्तरपुष्कराद्धंगतचन्काऽऽदिवक्तव्यताच 'पुक्खरयर
बम्बपुष्पबत् अधःसंकुचित उपरि विस्तीर्णमुनानीकृतार्ककदीव शम्दे बक्ष्यते) ह सर्वत्र तारापरिमाणचिन्तायां कोटी
पित्यसंस्थानसंस्थितमित्यर्थः । चारं चरति चार प्रतिपद्यते, कोट्या-कोटीकोट्य एव एव्याः, तथा पूर्वसूरिव्याख्यानात्।
तथा जगतस्थाभाव्यात् । ताराग्रहणं चापलक्षणं, तेन पर्यावअपर उच्छ्याइनल प्रमाणमनुश्रित्य कोटी कोटीरव समर्थमन्ते ।
योऽपि यथोक्तसंख्याका मनुष्य झोके तथा जगत्स्वानावात चार कंच-"कोमाकोडीसतं, तरंतु मनंति केश थोवतया। अने
प्रतिपद्यन्ते शति एव्यम ॥२॥ उस्से हंगुल-माणं काऊण ताराणं ॥१॥" इति । जी०.३ प्रतिका
संप्रत्यत्तद्गतमेवोपसंहारमाहा(७) संप्रति मनुष्य केत्रगतसमस्तचन्काऽऽदिसंख्या
रविससिगहणवत्ता, एवतिया आहिता मणुयलोए । परिमाणमाह--
जेसिं णामागोतं, न पागता पम्प हिंति ॥ ३ ॥
रविशशिप्रहनक्षत्राणि,उपलक्कणमेतततारकाणि च एघायन्स्यमणस्मखेते णं ते ! का चंदा पत्तासेंसु वा, पभासिति
तायसंययानि पाक्यातानि सर्वकर्मनुष्य झांक, येषां किमित्या. बा, पभासिस्मति वा, कर सूरा तबइंसु वा, तति वा, ह-येषां सूर्याऽऽदीनां यथोक्तसंख्याकानां सकममनुष्य नोकतविस्संति वा । गोयमा!
भावितानां प्रत्येकनामगोत्राणि, इहान्धर्थयुक्तं नाम सिमान्तप. - "वत्तीसं चंदसयं, बत्तीसं चेव सरियाण सयं ।
रिभाषया नामगोत्रमिन्युच्यते। ततोऽयमर्थ:-नामगोत्राणि भ. . सयलं.मास्मलोयं, चरंति एए पगासेंता ।।१।।
विधयुक्तानि,यदि वा नामानि व गोत्राणि मामगोत्राणि,प्राकृता
अनतिशायिनः पुरुषाः न कदाचनापि प्रज्ञापायथ्यन्ति, केवलं एकार सय सहस्सा, उपि य सोना महम्गहाणं तु ।। • यदा तदा वा सर्वका पध, तत विमपि सूर्याऽदिसंस्थान बसया नमनया, णक्खत्ता तिम्धि य महस्सा ॥२॥ प्राकृत पुरुषाप्रमेयं सर्वज्ञोपदिशमिति सम्यक श्रद्धमिति ॥३॥ अवासी सतसहस्मा,वायालीसं सहस्स मणुयलोगम्मि।। () गवटि पिळगाई, चंदादिवाण मणुयलायम्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org