________________
जोइसिय 'अनिधानराजेन्दः।
जोइसिय (२१) मानुषोत्तरपर्वतस्य बदिः चन्द्रसूर्याणां तेजांस्यव-| (४०) एकैकंपरिपूर्णमएमलं चन्छाऽऽदयः प्रत्येक यावद्भिर स्थिताम्यव, तथाऽभिजिता चन्छाः पुष्यण च सर्व
होरात्रैश्चरन्ति तदुपवर्णनम् । देव युक्ताः सूर्या नवन्तीति प्रतिपादनम्।
(४६) युग चन्दाऽऽदयः प्रत्येक यावन्ति मण्डलानि चरन्ति (१२) मनुष्य केत्रबहिर्गतचन्भर्याणां पङ्क्त्यवस्थानोप
तत्परामर्शः। पत्तिः ।
(५०) ज्यौतिष्कदेवानां गतिविशेषविषये द्वे संग्रहगाथे । (२३) मनुष्यक्षेत्रस्यान्तर्बहिश्च चम्बाऽऽदीनां देवानामृधों- (५१) चन्छसूर्यनक्षत्रत राणामल्पादकत्वमहर्दिकत्वप्रति-- पपनत्वकल्पोपपन्नत्वचिमानोपपन्नत्वाऽऽदिविचारः।
पादनम् । (२४) चन्द्रसूर्ययोजच्यवनोपपातवक्तव्यतायां परतीर्थिक ज्योतिषिज-पुं० । “ हमदन्तात् सप्तम्या संकायाम" ॥ ६
মলিলিলিবায়দুৰন্ধ মামলমহাল। |३ ॥ इति (पाणि) सूत्रेण सप्तम्या अलुक। वाच । (२५) पुष्करोदाऽऽदिषु द्वीपसमुक्षेषुचनाऽऽदिसंश्याम्याहारः। ज्योतिश्चके जातो ज्योतिषिजः । ज्योतिश्चक्रजाते दंचनेद, (२६) चन्झस्ययोः परिवारकथनम् ।
पञ्चा०२ विवः। (२७) चन्द्राऽऽदीनां यारशोऽनुभावस्तत्प्रतिपाच तविषयेऽ- ज्योतिष्क-पुं० । ज्योतिरिव, इवायें कन् ।चित्रकवृत, मेधिका
न्यतीथिकानां प्रतिपत्तीरुदस्य जगवत्सिद्धान्तवर्णनम् । पोजे, गणिकारीवृत्त च । स्वायें कन् । वाच । चोतन्ते इति (२०) चन्छसूर्ययोः संस्थितिविषये परतीथिकानां षोमश- ज्योतींषि विमानानि, तनिवासिनो ज्योतिष्काः। उत्त०२ ० ।
प्रतिपत्तिप्रदर्शनानन्तरं भगवन्मतोपन्यासः। प्रहनक्षत्राऽऽदिषु, ब० वा वाचला ज्योतिप्यु नक्षत्रेषु भवा ज्या(२६) चन्द्राऽऽदित्यचारवचनम् ।
तिकाः, शब्दव्युत्पत्तिरेवयं, प्रवृत्तिनिमित्ताऽऽश्रयणात्तु चन्द्रा (३०) चन्छसूर्याऽऽदोनां भूमरुध्वमुच्चत्वप्रमाणप्रतिपादने प- दयो ज्योतिप्का इति। स्था०२ठा०३ उ० । सूत्राज्ञा०।
रेषां पञ्चविंशतिप्रतिपत्तीरुभान्य नगवदभिप्राय- चं प्रज्योतिष्मतीलतायाम, स्त्री० । मेरोः शृङ्गान्तरे, वाच। प्रकटनम् ।
गणितप्रतिपादके ज्योतिःशास्त्रेच। ना सूत्र०१ ०१ १०४००। (३१) चन्मसूर्याणां केत्रापेकयाऽधस्तनाः, समश्रेणिव्यवस्थि
ज्योतिषिक-पुं० । ज्योतिष शास्त्रं वेत्यधीते वा उक् । देवके, ता वा तारारूपविमानाधिष्ठातारो देवा पुतिविभघाऽऽदिकमपेक्ष्य चन्मयांच्यां केचिदणषः कचितु
वाच । ज्योनिश्चके भवो ज्योतिषिका, स एव ज्योतिषिकः।
ज्योतिश्चक्रनवे देवभेदे, पञ्चा०१ विव०। स्या इति प्रपञ्चः। (२३) नक्षत्रमएमलिकामपेक्ष्य सर्वाभ्यन्तरचारित्वमाभजि.
ज्यौतिष्क पुं० । ज्योतिष्कदेवानां निवासभूते देवलोकभेदे, बकत्रस्य मूलाऽऽदानां सघबाह्यचारित्वं स्वातिनकत्र- भ०५ श०१० उग ज्योतींषि विमानविशेषाः,तेषु भवाज्यौति. स्य सर्वोपरिचारित्वं नरणीनकत्रस्य सर्वाधवारि. काः । ज्योतिश्चक्रभवे देवभेद, स्था०५ ठा० १० । त्वमिति प्रतिपादनविस्तरः।
(२) ते च पञ्च-"पंचविहा जोशसिया पलना । तं जहा-चंदा (३३) चन्द्रः सूर्यो वा कियत् केत्र प्रकाशयतीति विचारे द्वा. सूरा गहा णक्खत्ता ताराओ।" स्था० ५ ग० १००। दश प्रतिपत्तीरितरेषां व्युदस्य नगवत्सिकान्तोक्तिः ।
(३) चंदा १ सूरा य २ गहा ३, नक्वत्तावतारया यएपंच इमे। (३४) चन्छादीनां जम्बूद्वीपे चारकेत्रविष्कम्तमानम्। (३५) ज्योतिष्काणामल्पबहुत्वम् ।
एगे चल जोइसिया, घंटायारा थिरा अवरे ॥१४॥ (३६) बसूर्यग्रहनक्षत्रताराणां मध्ये यो यस्मात् शीघ्रग- चला,सूर्याः,प्रहाः,नक्षत्राणि, तारकाश्वेत्येवं पञ्च ज्योतिकने. तिस्तनिरूपणम्।
दानवन्ति । तत्र चैक मनुध्यक्षेत्रवर्तिनो ज्योतिएकाश्चमा मेरो (३७) ज्यौतिष्काणामेकमुहूर्ते यावती गतिस्तनिकाक्तः।।
प्रादपियन सर्वकालं भ्रमणशीलाः, अपर पुनये मानुपांत्सरप(३८) चन्द्र क्षत्राणां परस्परं मामलभागविषयावशेष
बंतात परेण स्वयं नुरमणसमुद्रं यावद्वतन्ते ते सर्वेऽपि स्थिरा: निर्धारणम।
सदाऽवस्थानस्वभावाः, अत एव घण्टाकारा अचल धर्मकस्वेन (३६) ग्रहमधिकृत्य योगचिन्ता ।
घण्टाबत स्वस्थानस्था एव तिष्ठन्तीत्यर्थः । प्रव. १६४ द्वार।
चं.३० । उत्त०।दश। (४०) सूर्येण सह नक्षत्रस्य योगचिन्तनम् । . (४१) सूर्येण सह प्रहस्य योगविचारः।
. (४) प्रथमतो मनुष्यक्षेत्र प्ररूपयति(४२) चन्छाऽऽदयो नक्षत्रण (समासन) यावन्तिमएमलानि
जंबूदीवो लवणो-दही य दीवो य धाइमंड । चरन्ति तदुपपत्तिः।
कालोदाह पुक्खरवर-दीवलो माणुस खत्तं ॥ (४३) चान्द्रमासे यावन्ति मएमज्ञानि चन्द्राऽऽदयश्वरान्त त. प्रत्यक्कत उपलन्यमानः प्रथमो जम्बूद्वीपः, ततः सर्वस्योरकीर्तनम् ।
तस्तस्परिकेपी लवणोदाधिः, ततोऽपि परतः सामस्त्येन (४४) ऋतुमासमधिकृत्य चन्द्रादीनां मएमचारवर्णनम् । लवोदधिपरिकप। धानकोखको द्वीपः, तस्यापि सर्वतः (४५) सूर्यमासमधिकृत्य चन्छाऽऽदीनां मण्मचारविवेकः। परिकेपी कालोदधिसमुजः, ततोऽपि परतः सर्वतस्तत्प(४६) अभिवर्धितमासमधिकृत्य चन्काऽऽदीनां मण्डलचारो- रिकेपि पुष्करवरहीपस्यार्द्धम । पते जम्बूद्वीपधातकीनएमपपादनम् ।
पुष्करवरखापारूपा पाः, द्वौ च लवणोदधिकालोद(७) एकेनाहोरात्रण चन्द्राऽऽदयः प्रत्येकं यावन्ति मण्डलानि
धिरूपी समुजौ, मानुषं केत्र-मनुष्याणामुत्पत्तमरणस्य च चरन्ति तत्समधनम् ।
नावात् । अस्मिश्च मानुषे के समा विभागाकालविभागाः
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org