________________
जोक्सचक अनिधानराजेन्फः ।
जोइमिय तत्स्वरूपं यथा
|.जोसिणा-ज्योत्स्ना-स्त्री० । ज्योतिरस्त्यस्यमः, उपधालो. लोगाणभावजणियं, जोसचक्कं जणंति अरिहंता। पश्च । "सदम-मण-ब-ह-ह-णां पहः"1८1१।७५ । इनि सम्वे कालविसेसा, जस्स गाविसेसनिप्फना ॥
प्राकृतसूत्रेण स्नस्य एहो वा प्रा० २ पाद । कोमुद्यां,चहकिरण
व । वाच0 । 'जोइसिणा" स्था० २ ग०४२० । । यस्य ज्योतिश्चक्रस्य चन्छसूर्यनक्कत्राऽऽदिरूपस्य संबन्धिना,ग- जाडमिणापक्व-ज्योत्स्नापक-पुं० ज्योत्साप्रधानः पक्षो ज्यातिविशेषेण निष्पन्नाः, सर्वे कालविशेषाश्चन्द्रमाससूर्यमासन
सापक्षः । शुक्लपक्ष, चं००१५ पाहु । सू० प्र०1 कत्रमासाऽऽदिकाः, तद् ज्योतिश्चकं लोकानुनावजनितमनादि.. कालसन्ततिपतिततया शाश्वतं वेदितव्यम, नेश्वराऽऽदिकृतमि
जाइसिणाभा-ज्योत्स्नाभा-स्त्री० । चन्छस्य स्वनामध्यातायामति जणन्ति प्रतिपादयन्ति, भगवन्तोऽहन्तः । तीर्थकृतां च बच
प्रमहिन्याम, भ०१०श०५ १० । ज्यो० । स्था० । सू० प्र० । नमवश्यं प्रमाणयितव्यं, कोणसकलदोषतया तद्वचनस्य वितथा|
चं००। यत्वानावात् । उक्तं च-" रागाद वा द्वषाद वा. मोहा - जोइमिय-ज्योतिपिक-jo । सूर्याऽऽदिके ज्योतिथकस्थिते देवक्यमुच्यते नृतम । यस्य तु नैते दोषा-स्तस्यानृतकारणं किं
भेद,प्रका०२ पद । पश्चा०। उत्तरकुरुषु नवे स्वनामयाते प्रमस्थात ?" ॥१॥ अपि च-युक्त्याऽपि विचार्यमाणो नेश्वराऽऽदि
गण, तत्र प्रदेशे बहवो ज्योतिषिका नाम हुमगणाः । घंटां प्राशति, ततस्तदन्नावादपि ज्योतिश्चक्रं लोकानुनावज
जी० ३ प्रतिः। नितमवसयम । यथा च युक्त्या विचार्यमाणो नेश्वराऽऽदिर्घ
विषयसूचीटते, तथा तत्वार्थटीकाऽऽदौ विजम्भितमिति तत पवावधार्य- (१) 'जोइसिय'शब्दस्यानुवादान्तरव्युत्पीत्तवाच्यार्थान्तरप्र. म । ज्यो०.१ पाहु० । (ज्योतिश्चक्र मरुतः कियत्या प्रवाधया
दर्शनम् । खरतोति प्रवाहा' शब्दे प्रथमभागे ६८२ पृष्ठे रइयम)
(२) ज्योतिप्काणां पञ्चविधत्वप्ररूपणम् । द्वीपवन्दिरसाकृतप्रइनेषु-जम्बूद्वीपगतमेरोः परितो यथैक-
(३) मनुष्यत्रवर्तिनां मानुयोत्तरपर्वतात् स्वयं नरमणसमु.
(R) विशत्यधिककादशशतयोजनाम्यवाधां कृत्या ज्योतिश्चक भ्राम्य- |
बावधिकानां च ज्योतिषकाणां चलवस्थिरत्वविचार ति, तथाऽन्यद्वीपगतमेरुज्योऽपि कियतीमचा कृत्वा भ्रमन्ति?,
(४) प्रसङ्गता मनुष्यक्त्रं निरूप्य स्फुटं ज्योतिषकाणां चला ति प्रश्ने, उत्तरम्-अत्र जम्बूद्वीपगतमेरोः परितो यथेकवि
स्वस्थिरत्वानदर्शनम् । शत्यधिकैकादशशतयोजनाम्यवाधां कृत्वा ज्योतिश्चक्रं सा
(५) सर्वलोके प्रनिहीपं प्रतिसमकं चकाकीनां परिमाणम्यति, तथैवान्यद्वीपगतमेरुभ्योऽपीति संभाव्यते. बाकरा
प्रतिपादनार्थमन्यतीथिकानां द्वादशप्रतिपत्तीरुद्भाव्य णि तु व्यक्ततया दृष्टानि न स्मर्थन्ते,इति । १२:०।ही०४ प्रका
भगवसिमान्तनिरूपणम् ।
(६) जम्बूद्वीपगतचन्माऽदिसंख्यासमाडिक गाथे। जोइमपह-ज्यातिष्पथ-पुं०। प्रहचन्द्रसूरनक्कत्रम्पाणां ज्योति- | (७) मनुष्य कंत्रगतचन्म याऽऽदीनां संख्यापरिमाणकथनम्। .वां ज्योतिएकमवणविमानविशेषाणां ज्योतिषी या दीपाऽऽप (0) चर्य नक्षत्रताराग्रहाणां पिटकवक्तव्यता- पिटक. पन्था ज्योतिष्पर्थः । ज्योतिष्कदेवानां मांग, अनर्मार्गे च । सः।
प्रमाणनिरुक्तिः। ज्योतिष्पन्न-त्रिका प्रदचन्द्रसूरनकत्ररूपाणां ज्योतिषां ज्योतिष्क
मनुष्यवेत्रगतचन्द्रसूर्यपङ्कयो यावत्यो यथा च स्थिलक्षणविमानविशेषाणां. ज्योतिषो वा दीपाऽऽodःप्रजा प्रका
: तास्तन्निर्वचनम् । शो यस्मिन् । ज्योतिष्कदेवसदृशप्रभे,अग्निसरशप्रभे च । स०
(१०)" नत्राणां पङ्क्तिप्ररूपण। जोइसमूहमंग-ज्योतिषमुखमाफक-पुं० । पर्ये, कल्प०कण ।'
. .(११)"प्रहाणां पक्तिनिर्देशः।
" (१३) चम्बादयो यत्र यथा भ्रमन्ति तनिरूपणम जोइसराय-ज्योतिष्कराज-पुं० । ज्योतीर्षि प्रहनक्षत्रतारकाणि (.१३) चन्द्राऽऽदित्यग्रहमामखानामन्यमण्डलसंचारित्वनानव तेषां राजाऽधिपतिज्योनिकराजः । चन्के, सये च । च० प्र० । स्थितत्वं, नकानारामरामलानां तु मेरुमभितः संचा. "जोइसरायस्म पन्नत्ति।" ("गाथा) ज्योतिपकराजस्य
रियादवस्थितत्वम् । चन्म सः । च० प्र०१ पाहु । स्था० । सू०प्र०।।
(१४) बसूर्ययोमामलस्थानादूर्वमध, संक्रमणबक्तम्यता। जोइसामयण-ज्योतिपामयन-न० । ज्योतिःशास्त्राऽऽत्मक (१५) चन्डसूर्य नक्कत्रमहाग्रहाणां चारविशेषेण .मनुष्याणां दामनदे, औ०। मा० चू० । कल्प० । अनु०।
सुखपुःस्वविधि प्रतिपाय, दीकाऽऽदिशुभकार्याणि छ. মানৱকিৰাঘঘানান
তিনি । जोइसालय-ज्योतिगलय-पुं० । ज्योतिराझयो गृहं येषां ते
(१६) चसयाणां तापक्केत्रं यथा वर्धते हीयते वा तपज्योतिरालयाः। ज्योतिकदेवेषु, "पंचहा जोइसानया।" उत्त०
पादनम् । ३६ ०
(१७) तेषामेव तापक्षेत्रसंस्थानस्य वर्णनम् । जोसिंद-ज्योतिष्केन्द्र-पुं० । सर्य, चन्द्रे च । स्था० ६ ठा।। (१८) मनुष्यक्षेत्रमध्य चन्द्रसूर्यग्रहनक्षत्रताराणां चारोपगत्वं "नंदिमसरिया य पथ दुवे जोइसिंदा जोइसियरायाणो परि
विधिच्य तेषामेव मनुष्य कंत्राद् बहिर्गस्यनावोद्घा
टनमा वसति।" ० ० १ पाहु ।
(१६) प्रतिधीपं चन्द्रादिसस्याविवेचन । जोइसिण-ज्य [ ज्यौ ] सन-पुं० : ज्योत्स्नाऽन्विते शुक्ने पक्षे |
(२०) प्रतिद्वाप प्रतिममु च ग्रहनक्षत्रतारापरिमाणपरिज्यो०४.पाहु.।
झामोपायः। ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org