________________
जेडा
जो
स्वनामरूयातायां दुद्धितरि, सा च " जेठा कुंरुग्गा मे वद्धमा- | जेपि- जेतुम् अव्य०। "तुम एवमणाणदम एहिं च || ४ ४४९ ॥
सामिणो नंदिवरुणस्स दिष्वति । श्रा० चू० ४ श्र० । मेहापेष्ठानुज्येष्ठ विचाद्यपेक्षया प्रथमेा०
-
1
इति प्राकृतसूत्रेणापभ्रंशे तुमः प्रत्ययस्य एवं भण, अहं श्रणहिं एते चत्वार आदेशा वा पके- पप्पि पप्पिणु पचि पचिणु ते चत्वार आदेशाः । प्रा० ४ पाद जिवाव्य जयंत्०४ पाद जेमनुज-धा० । भक्कणे, " जुजो जुञ्जजिमजे मकम्मा एह समाणचमढवडुः 1 ६ । ४ । ११० । इति प्राकृतसूत्रेण भुजेजेमाऽऽदेशः । ' जेम' प्रा० ४ पाद । " पुत्ररहे साली चुप्पर, अवरपडे जेम्मइ । अ०म० १ ० १ खराम । जेमल-जेमन - त्रि० । वटकपूराऽऽदिके, "जेम विहिपरिमाणं करेइ । " जेमणानि वटकपूराऽऽदीनि । उपा०१ भ० उद्वाहादिजेमनार यथासि कसत्कजेमनवारगृहे, अन्यथा वा ? इति प्रश्ने, उत्तरम-विवाहजेमनवारवत्पौषधिक सत्कजमनवारगृहेऽपि मुनीनां विहर्तु न कल्पत इति । २०४ प्र० । सेन० २ सल्ला० । जेमणय-देशी- -न० । दक्षिणा, दे० ना० ३ वर्ग । जेमावल-जेपापन - न० । भोजनकारणे, भ० ११ १० ११ उ० । जेमिणि जैमिनि-पुं० । अन्यतीर्थिके मुनिजे, विशे० । सूत्र० । जैमिनिभिरतरामभाषी पटुग्रहः सम्यग्वेदार्थस्य परिज्ञाता ऽऽसीत् । नं० ।
जिमेलमाणा
-
म० १ ० १ खगम अनु० विशे० ( कास्य यथा तत्वं तथा
4
'जेठ' शब्दे १५८५ पृष्ठे व्याख्यातम् ) जेडामूल- ज्येष्ठामूल- पुं० | ज्येष्ठा, मूलं वा पौर्णमास्यां यत्र स्या रसज्येष्ठामूलो मासः । ज्येष्ठमासे, "गिम्द कालसमयम्मि जेष्ठामूत्रम्मि मासम्मि । " श्र० । भघ० । नेहामूली - ज्येष्ठामूली - स्त्री ज्येष्ठपूर्णमास्याम सु० प्र० १० पाहु० । जं० चं० प्र० । जेडोवग्गह- ज्येष्ठाग्रह - पुं० । पर्युषणायाम, नि० चू० १० ० । जेण जैनपुं० [जिनो देवताऽस्य । जैनध
1
पासके, वाच० ।
यत्र - अव्य० । यस्मिन्नित्यर्थे, " जेणेव कामदेवे समणावासए तेणेव त्रागच्छर, उवागच्छत्ता ।" यत्र कामदेवः श्रमणोपास कस्तत्रोपागच्छति स्म । उपा० २ श्र० ।
धम्म- जैनधर्म-पुं० । आईतधर्मे, "आमगोरस संपृक्त- द्विदलं ख वित्रजयेत्। द्वाविंशतिरनदयाणि, जैनधर्माधिवासितः १।” जै. धर्मेण धर्मेणाधिति भावितामा अि न०। जिनोदितमार्गे, 'श्ररूया जैनव
( १५=६ ) अभिधानराजेन्द्रः ।
-
जे गवत [ए]-- जैन वर्त्मन्--न
कर्मना। द्वा० २३ द्वा० ।
सासवा जैनशासन- १० जिनोदिते शास्त्रे, "समस्तपस्तु ताजानं जैनं धी सिवईनम् ॥१॥ " उस० १ ० ।
सित-जैननिद्धान्त पुं० जैनागमे, "गिरस्तमतिभ्या पकाशकमनिय नमस्कुम, जेसिका
जास्करम्" ॥ १ ॥ क० प्र० ।
दिवागरण- जैनेन्द्रव्याकरण न० । व्याकरणजे, कल्प० १
-
कण |
मेसर मेनेश्वर भिजिनेश्वराणाम् | जिनेश्वर नि, प्रति० ।
जेत्तिअ-यात्रत्–श्रि० । “ श्वांकेमध डेलिन - मेलिल - मेदहा:" | । ८ । २ । १५७ । इति प्राकृतसूत्रेणेवं किम्भ्यां यततद्भ्यश्च पर. यात्री पनि पल्लि पद्दद्द इत्यादेशा भवन्ति, मिल् पतल्लुक च । प्रा० २ पाद । यत्परिमाणे, वाच० ।
जेसिन पावत् त्रियत्परिमाणे पा०३ पा
--"war" सूत्रेणापयात्परस्यातो इंसुल्न इत्यादेशः । यत्परिमाणे, प्रा० ४ पाद ।
जेत्थु - पत्र - अध्य०। " यत्रतत्रयोखस्य डिदेवतु ॥ ८ ।४:४०४। इति प्राकृतसूत्रेणापभ्रंशे यत्रशब्दावयवस्य त्रस्य मित् एत्पु इत्यादेशः । प्रा० ४पाद । यस्मिन्नित्यर्थे, बाब० । जेरह पा०ि परिमाण ०२ पाद।
-
1
Jain Education International
e-fazer-wi, “goài¶yàtàsage" इति प्राकृतसूत्रेणाप
महत्यादेशाः । प्रा० ४ पाद । जयं कृत्वेत्यर्थे, बाचन
जे
"क न] संविदे (२२ गाथा ) [
"
-
"
मानुष्यगतिक्षणम् । उत्त० ७ अ० । जया मेह० जयकर्तरि "जेयाति था" जेता कर्मरिणाम् । भ० २० श० २३० । " जेपण परिवित्थए । ( सूत्र ) "रं अप्पा, जाव जयं न पला । " सूत्र ०१ ० ३ भ०१ उ० पावलोव
जेवकु इति
-
] जहा ति
|| 5.08|R|=||
कारावयवस्य मिदंवड इत्यादेशः । प्रा० ४ पाद। यत्प रिमाणे, वाच० ।
जेवि - जिल्वा-अव्य०। ' जेप्पि ' शब्दार्थे, प्रा० ४ पाद । जेत्रिए - जित्वा - अव्य० । 'जेप्पि ' शब्दार्थे, प्रा० ४ पाइ । जेसलमेरु-जयशल्य मेरु- पुं०] स्वनामस्याते नगरभेदे, डी०३प्रका०| जेहिल - जे हिन्न - पुं० । वसिष्ठ गोत्रोत्पन्ने आर्य नागस्य शिष्ये स्वनामख्याते स्वबिरे, "जेडिलं च वासिहुं।" कल्प०८ क्षण । "थे रस्स णं श्रञ्जनागस्स गोयमसगुत्तस्ल अज्जजेहिले घरे अंतेवासी वासिते । " कल्प० ० कृण । जेह-यादृक् त्रि० । " याकारक गटां वाडेडेंट: "
1
For Private & Personal Use Only
४४०२
स्पडित एह इत्यादेशः । प्रा० ४ पात्र । यत्सदृशे वाचः । जो धोखी०। द्युत-मोः। " द्यय्यय जः " ८२२४ | इति प्राकृतसूत्रेण द्यस्य जः प्रा० २ पात्र स्वर्गे, माकाशे च । वाच नियमे उपन०म०
सक० अनिट् । ज्ययते, अज्यास्त । वाच० ।
www.jainelibrary.org