________________
( १५०७ ) अभिधानराजेन्
जो
ज्योक् - अव्य० । ज्यो- को किः । संप्रत्यर्थे, काल भूयस्त्वं, श्रीप्रतायाम्, प्रश्ने च । वाच० । जोश्रण-न० । देशी- लोचने, दे० ना० ३ वर्ग । जोईगया पुं० देशी-इन्द्रो दे० ना० जो ज्योतिपुं०
।
-
[स
39
श्रादेर्दस्य जः । सूर्ये, अग्नौ बाच० "रुप्पमलं व जोश्णा । । ' ज्योतिषाऽग्निना । श्राचा० २ श्रु० १६ श्र० । दश० । स्था० । भ० । सूत्र० । " सप्पी जहां परियं जोश्मज्भे । " सूत्र० १ ० १३ श्र० । स्था० । “ किं माहणा. जोहसमारभता । उत्त० १६ ० " के ते जोई, के य ते जोहडाला।" किं ज्योतिः कोऽग्निः । उत्त० १६ म० । विपा०|ज्वलक्ष्झौ, ज्योतिष एवाऽऽद्याधारो ज्व चूर्णित्-"मनुगाडि अग
णी जयंतो सि ।" नं०। प्रकाशस्वनावे प्रदीपाऽऽदिके, पो०१५ जिहाद जो वि"ज्योतिष प्रदीपाऽऽदि अंधे मढ नापि सह वर्तमानो न पश्यति । सुत्र० १० १२ म० । “स
। प्र०
राइपण जोइया कियायमाणाणं । " सुत्र०२ ०२ अ० । "डुविशेष होई सराई य सम्पराई " नि० ०१६४० | ज्योतिविधिरात्रिकमा मदिरा यत् प्रज्वलति पितं सार्वत्रिकम् । उभयोरपि तिष्ठतां (गीतार्थानां ) चतुर्लघुकाः । वृ० २४० । स्वर्गे, विशे० प्रा० म० । ज्योतिरग्निः, तत्कार्यकारिणि कल्पवृकभेदे, स० १० सम० मेधिकावृक्के, वाचा ज्योतिरिव ज्यां तिः सम्यग्ज्ञाने, आदित्याऽऽदि प्रकाशे, स्था०४ वा०३ उ० सूत्र नेत्रकन निकामध्यस्थे दर्शनसाधने पदार्थ, नक्षत्रे, स्वयं प्रकाशे, सर्वावास के चैतन्ये, वाच० ग्रहनक्षत्रतारकाऽऽदिके, चं० प्र० । ज्योतीप्रकृतारका इति बं० २०१ पाटु झाव | प्रश्न | ग्रह चन्द्र सूर्य नक्षत्रतारकाणां ज्योतिषां ज्योति saणे विमानविशेषे, स० । तत्प्रतिपादके ज्योतिषामयने शास्त्रभेदे, नि० ३ वर्ग ३ श्र० । तडू द्वासप्ततिका अन्तर्गत कलानेदे च । नः । कल्प० ७ क्षण ज्योतिरेव ज्योतिः । उपाजितने प्रास्था०४०३४०रित योज्ज्वलस्वनावे च । वि० स्था० ४ ठा० ३ उ० । योगिन् पुं० योगोऽस्य विद्यते इति योग । | नंश योगबलसम्पन्ने, पो० १५ विव० । योगिनो योगभाज इति । द्वा० २६ द्वा० | योगाभ्यासपरे, यो० वि० । दिव्यदृष्टौ यो० वि० । मनोपरोधक अ० [अ०] यांनी धर्म ध्यान लक्षणः येषां विद्यते इति योगिनः । साधौ, श्राव० अ० । " सम्यक्त्वज्ञान चारित्र : योगः सद्योग उच्यते । एतद्योगा योग। स्यात् परमब्रह्मसाधकः ॥ १ ॥ एतदाकारे साधकभेदे, पं० सू० ४ सूत्र ट ० रत्नत्रयरूपमा कोपायिनि अ० २०
तत्रापायच नया योग दर्शना [२१] तत्र मुक्तिरागे उपाये च नवधा नवभिः प्रकारै योगिनेदस्य प्र दर्शन तथाहि पायो गो मध्योपायो मृदुसंग अपामध्ये मध्योपाया मध्यसंवेगः, श्रभ्युपायो मध्यसंवेगः, मृदूपायोऽधिसंवेगः, मध्योपायोऽधिसंवेगः, अभ्युपायो ऽधिसंवेगश्चेति नवधा योगिन इति योगाचार्याः । द्वा० १२ द्वा० । तीर्थकरे, गीतार्थे च । वृ । गीतात्वि कत्ता इव सो कत्ता, एवं जोगी विनायन्यो ।
Jain Education International
जो बलपलज्जय
कर्ता श्व तीर्थंकर श्वाकोपनीयत्वात् कर्ता द्रष्टव्यः । एवं योग्यपि ज्ञातव्यः । किमुक्तं भवति १--यथा तीर्थकरः प्रशस्तमनोवाक्काययोगं प्रयुनो योगी भएयते एवं गीताउपवाद वलये सापवादकियां कुर्वाणो मनो वाक्काययोग प्रयुञ्जानो योगीव ज्ञातव्यः । वृ० १ उ० । अात्मशास्त्रानुष्ठान अन्यतीर्थ परिषदे म० । युज- घिनुण् । संयोगवति, त्रि० । बाच० । जोइन । देशी-००३
जोइांग- ज्योतिरङ्ग-पुं० । ज्योतिरग्निः, तत्र च सुषमसुषमायामराया ज्योतिरवयवस्तु सौम्यप्रकाशमिति भावः त कारणयोतिर सुमसुषमा ज्योतिषिके
-
भेदे, स्था० १० वा० ति० । ज्योतिषिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमप्यवभासयन्तः सन्तीति । तं० । जोइजनगढ़-ज्योतिरुपगूढ स्थितिपाऽग्निनोपगूढः समा लिङ्गितः । श्रम्मिनोपगूढ जतुकुम्ने, " जोश्वगूढे । " सूत्र० १
भु० ४ श्र० १० |
जोइक्ल-० । देशी-दीपे | • जोक्स ' शब्दश्व देश्यो दीपे वर्त्तते । प्र० ४ द्वार दे० ना० ' जोइक्खो ' नाम दीपः । 'जोइक्खं तह वालयं च दीत्रं मुणेज्जाहि । ब्य 9 उ० 1 जोइजसा-ज्योतिर्यशस स्त्री० । कौशाम्बी नगरस्थायां स्वनामरुयातायां वत्सपालिकायाम्, आव० ४ अ० ।
66
जोइकाल - ज्योतिःस्यान- न० : अग्निस्थाने, नं० । "के ते जोई के य ते जोशहाणा ।" उस० । ज्योतिःस्थानं यत्र ज्योतिनिंधीयते । उत्त०१२ श्र० ।
नोइणाय योगिज्ञान-१० सालीतानागता पहारा । स्कारिणि सम्म २ काण्ड समाधिविशेषां
पञ्चा० १६ विव० । योगिज्ञानस्य सकलातीतानागतापहासाक्षात्कारिणोऽतीतानागतत सत्पदार्थाना वेऽपि भवान्युपगमात् । सम्म० २ कापड |
शाह-योगिनाथ-करे ० १४०
जोश | पट्टण - योगिनी पत्तन न० पुरनेदे, अष्टापदकल्पमधिकृत्य ग्रन्थोऽयं परिपूर्णतामनज श्रय" ती० ४७ कल्प |
जोइल ज्योतिर्वलनं बलं यस्यादियाssदिप्रकाश वा ज्योतिः, तदेव तत्र वा बलं यस्य स तथा । सदाचारवति ज्ञानवति, दिनचारिणि । स्था०४ ठा०३ उ० । जोइबलपजलप - ज्योतिर्बलप्रज्वलन - त्रि । ज्योतिर्बलन का
-
For Private & Personal Use Only
-
|
गबलेन प्रकाशबलेन वा प्रज्वलति दर्पितो भवत्यवष्टम्भं करोति यः स तथा । ज्ञानवति, प्रकाशचारिणि च। स्था०४ठा० ३ ४ | जोडबलपरजय ज्योतिर्वरजन ज्योति सम्प ज्ञानम श्रादित्याऽऽदिप्रकाशो वा ज्योतिः, तदेव तत्र वा बलं यस्य स तथा । सदाचारवति, दिनचारिणि च। स्था०४ ठा०३ उ० जोइवनपलक्षण - ज्योतिर्बलप्रसज्जन-त्रि। ज्योतिर्बलेन कानबलेन प्रकाशबलेन वा संचरन् प्रलज्जते इति ज्योतिबलप्रलज्जनः । मिथ्याज्ञानिनि, अन्धकारचारिणि च । स्था० ४
ब० ३ ३० ।
www.jainelibrary.org