________________
जेकण
जेट्टा
(१५८५)
अनिधानराजेन्द्रः। मेऊण-जिस्था-अन्य० । जयं करवेत्यर्थे, प्रा०४ पाद ।
उपस्थापनया ज्येष्ठ इत्युक्तम् , अथ तद्विधिमुपदशंयत्राहभट्ठ-ज्येष्ठ-वि.। वृद्ध-ष्ठनि ज्यादेशः। भ०१ श०१ उ० ज०।।
पढिएँ य कहिएँ अहिगए,परिहर उगवणाएँ कप्पो ति। सू०प्र० । उत्त। 0 प्र0 । अनु । यो यस्याऽऽदौ स तस्य
छकंतीहि विमुदं, सम्मं एचएण भेएण ॥ ३०॥ जेष्ठः । यथा-द्विकस्यैको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, च.
पठितेऽधीने सूत्रतः शस्त्रपरिक्षाऽध्ययने । चशम्भो निन्नमः । तुकाऽऽदीनां तु स एव पोष्ठानज्येष्ठः। एवं त्रिकस्य द्विको ज्येष्ठः,
कथिते व्याख्यातऽर्धतः । अधिगत च ज्ञाते, पस्मिन्नेय सति । स एव चतुष्कस्यानुज्येष्ठः, पञ्चकाऽऽदीनां तु स एव ज्येष्ठाऽ. नुज्येष्ठ इति । अनु० । विशे० । अम० । अतिवृके, "कणित
(१) एकारस्य तु हस्वपाटः प्राकृतत्वात । परिहरन् वजयन् सन् मज्झिमंजडा धितिसंघयणण उसिहा।" ज्येष्ठमतिशयवृद्धम,
परिहार्यम् उपस्थापनाया महावतारोपणस्य कल्पो योगउत्कृष्टमित्यर्थः । उत्त पाई 01 श्रेष्ठ, "गिन्धधम्मा परम
त्येवंभूतःप्राणी।फि परिहरनित्याद-पष्टुं जीवनिकायषप.अन. तिनथा।" गृहस्थधात्परमं प्रधान ज्येष्ठमित्येवंशावाविशे०।
तपटू वा, त्रिनिर्मनोवाकायः,
विनिता यथा भवात तथा, रस्माधिके, पञ्चा८१६ विव० । कल्प० ।
सम्यग्नावतः, नवकन नवपरिमाणेन, भेदेन विकल्पेन, नवयत्र च गच्छे ज्येष्ठकनिष्ठो नहायेते,म तामा तथा च
भिदैरित्यर्थः। मनसा कृतकारितानुमतितिः,एवं वाचा कार्यन जत्य य जेट्ठ-कणिटो, जाणिज्जा जेहक्यणहमाणो ।
चेति ॥ ३०॥ दिवसेण विजो जेट्टो,न यहीलिजइस गोयमा! गच्चो।४६।
अथ द्वायुगपदुपस्थाप्यमानयोः को ज्येष्ठः ?, इत्यत्रादयत्र च गणे ज्येष्ठः कनिष्ठश्व शायते, तत्र ज्येष्ठः पर्यायण वृरूः,
पितिपुत्तमाझ्याणं, समगं पत्ताण जेढ पितिपलिई । कनिष्ठः पर्यायण लघुः। तथा यत्र ज्येष्ठस्य वचनमादेशो ज्यटव. थोवतर विसंबो, पनवणाए बच्चणा ॥ ३१॥ चनं, तस्य बहुमानः समानो ज्ञायते । जेहविणयबमाण त्ति' | पाये तु ज्येष्ठस्य विनयबहुमानी शायेते, तथा यत्र दिवसना
पितापुत्राऽऽदीनां जनकसुनप्रभृतीनाम्, मादिशब्दाद्राजामात्यमाऽपि यो ज्येष्ठः स न होव्यते, चकाराद्यत्र पर्यायेण लघुरपि |
तादुहितराश्यमात्याऽऽदिग्रहः। समकं युगपत,प्राप्तानां विवक्किता. गुणवृद्धो न दीव्यते, सिंहगिरिशिष्य वज्रशिशुरिव । गौतम !
श्ययनाधिगमनोपस्थापना योग्यतामवाप्तानां योगपयेनैवोपस्थास गरुको रेय इति । ग० २ अधिः
प्यमानानां, ज्येष्ठा रत्नाधिकाः पितृप्रभृतयः पित्रादयः स्युः, प्रा. । अग्रज, पुंकवाच।।
दिशन्दालाजामात्यगझ्यादिप्रहः । अथ पुत्राऽऽदिः प्राप्ती न "उचिनं एभं वि सहो-प्ररम्मि जं निइ अप्पसममेव ।।
पित्रादिः,तदा को विधिः?, इत्याह-स्तोकपऽन्तर विशेष दि. जेई व कणि पिहु, बह मन्नइ सम्यक जेसु ॥ ८॥"
नद्वयाऽऽदितः पित्रादिरपि प्राप्स्यतीत्येवरूपे, विलम्बः प्रतीक्वणं (निपत्ति) पश्यति (जे व त्ति) ज्येष्ठो छाता पितृतुल्यः |
कार्यः पित्राद। प्राप्त सति युगपदव पित्रा पुत्राऽऽदिरुपस्थापतमिव तथा । घ०२ अधि.।
नीयो माभूपुत्राऽऽद्यपेक्कया बघुनाकरणेन पित्राऽऽदेरसमास्युनिज्येष्ठ-वि० । वृह-नि ज्याऽऽदेशः । ततः स्वार्थिक अ अ.
क्रमणाऽऽदिरिति । अथ बह्वन्तर,तदा को विधिः?,इत्याह-प्रशापतिवृके, श्रेष्ठ च । अग्रजे, पुं० 1 वाच० ।
नया पित्रादेः सम्बोधनया-"तव पुत्रा यदि विक्वितां महाबत. भेट्टकाप-ज्यटकल्प-कल्पनेदे. ज्येष्ठो रत्नाधिकः, स एव कल्पा श्रियं प्राप्नोत्यन्येषां च ज्येतरो भवति तवैवाभ्युदयः, ततो न वृघुचव्यवहारा यत्र स ज्येष्ट कल्पः कल्पनेदे,कल्प०१वण । त्वयाऽस्य विघ्नो विधेयः" इत्यादिलकणया,उपस्थापना बताs. पुचतरं सामध्यं, जस्स कयं जो बतेमुबट्टविओ।
रोषणा कार्या । अथ प्रहप्यमानोऽपि यदि न प्रतिपद्यते, तदा एस कितिकम्मजहो, ण जातिमुतओ उपक्खे ॥ । प्रतीकणीय यावदसा प्राप्ताद्वये राजाऽऽइयो युगपद्यदा तूपस्थायस्य सामायिक पूर्वतरं प्रथमतरं कृतमागेपिनम, यो वा प्यन्ते तदा ययाऽऽसन्नं ज्येष्ठ नेति । तदेवं प्रकारद्वयेनापि यष्टत्वे बनेषु प्रथममुपस्थापिना, स एप कृतिकमज्येष्ठो भएयते, न
सर्वेऽप्यवस्थिता इति गाथात्रयार्थः ॥३१॥ पश्चा०१७ विव०। पुनर्द्विपकेऽपि संयतपने संयतापके च जातितो बहत्तरं जन्म. जेज-ज्येष्टाय-पुं० । प्रथमे आयें, नि० चू० १ उ० । पर्यायमङ्गीकृत्य, श्रुततः प्रतूतं श्रुनमाधिस्य ज्येष्ठ इहाधिक्रियते, ह च मध्यमसाधूनां यस्य सामायिक पूर्वतरं स्थापि
जेहनइ-ज्येष्ठनूति-दु। 'जिभू 'शब्दार्थे, ति। तं स ज्येष्ठः, पूर्वपश्चिमानां तु यस्य प्रथममुपस्थापना कृता जेट्ठपहाजा-ज्येष्ठमहाजन-पुंगा ज्येष्ठायसाधुसमुदाये,वृ० उ० । स ज्येष्ठ इति । वृ० ६ ३० । व्य० । पं0 भा०। पंचू० ।
जेट्टयर-ज्येष्ठतर-त्रि० । 'जिघ्यर' शब्दार्थे, प्रा०२ पाद । ज्येष्ठस्वरूपं गाथात्रयणाऽऽहउवावाणाएँ जेहो, विसे नो परिमपच्चिमनिणाणं ।
जेहा-ज्येना-स्त्री० ज्येष्ठनगिन्याम् , वयोज्येष्ठायाम, ज्येष्ठस्य पवजाए न तहा, मज्झिमगाणं णिरतियारो ।। २० ॥ पल्याम, गङ्गायाम, मलदम्याम, अश्वन्यधिक ऽष्टादशे उपस्थापन या महावतारोप गेन, ज्येष्ठो रत्नाधिको विकेयः,पू.
इन्जदेवताके नक्षत्रे, वाच० । चं० प्र० ज्यो । स्था० । श्चिमजिनानामित्यत्र साधूनामिति शेषःप्रव्रज्यया त प्रवाजने- अनु० । आव० । “ जेट्राणक्वते तितारे पम्पसे " । न पुनस्तयति ज्येष्ठा केय इत्येतत्सम्बन्धनार्थः । मध्यमकानां स० १ समः । स्था० । भगवनो महावीरस्य स्वनामख्याद्वाविंशति जनसाधूनां निरतिचारोऽतिचाररहितः । सातिचार- तायां दुहितरि, तस्याश्च ज्येष्ठति वा सुदर्शनेति बाउन.स्तु नोपस्थापनया प्रवज्य या वा ज्येष्ठः, प्राक्तन्यास्तवारप्रमाण- घद्यानति वा नामेति । विशे। वैशालीनगरनृपतटकस्य स्वात, पुनरूपस्थापनाया: सामायिकाsरोपणस्यैव च प्रमाण- (१) "पदोतो पदान्ते प्राकृते स्वा वा" इति मे छन्दोऽनुस्वादित ॥२६॥
शासन । ३९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org