________________
जयग
"
शब्दे
पश्चिमस्यां दिशि स्थिते स्वनामख्याते महापाताले स्था० ४ ठा० २ ० । ( यूपकस्य विशेषवक्तव्यता तु प्रसज्जाश्य प्रथमभागे ८२६ पृष्ठे निरूपिता ) संभावर व जूपगो कदण विधि ॥ १७ ॥ (जयगोति) " संऊप्पदा, चंदप्पा य, जेणं जुगवं भवंति तेण
(१) अभिधानराजेन्द्रः ।
पाचगाव विभा देवाललन मुखति, अओ ते तिथि दिना पानोलियकालं न गेबहंति, तेसु तिसु दिणे पाचोसियसुत्त पोरिसिं न करेति " इति गाथार्थः ॥ भाव० ४ प्र० । जलमध्यवर्त्तितटे, बेटे, बृ० १ ० तपासानादिका क्रिया कर्तव्येति 'दगतीर' शब्दे वक्ष्यते )
जयगर तकर० धूतं करोति जयगर-धूतकर- । ।
क्रीडाकारके, बाच० । प्र० ।
नारिया कि निपजूरायण-नूर-१०
मय् पाशका ऽऽदि
जूयगार - द्यूतकार - त्रि० । धूतं करोति । कृ-पषुस् । पाशकाऽऽदिकीकाकारके, वाच० । प्रश्न० ।
जूपच पचिति श्री० [हेषु पचने भी।
द्यूतचिति- स्त्री० । द्यूतानि क्रीडाविशेषास्तेषां चितिः । द्यूतञ्चभ०
I
यमाय घृतममाद-पुं० तं प्रतीतं तदपि प्रमाद पथ प्रमादः प्रमादभेदे ( स्था० ) " तासकय सचिव, धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष, नामापि च विनश्यति " ॥ १ ॥ स्था० ६ ठा० । नृपप्पसंगि[] - द्यूतप्रसङ्गिन भि० छूता ०१
भु० २ अ० । मा० म० ।
Jain Education International
29
ज्या - यूका - स्त्री० । संस्वेदजे श्रीन्द्रियजीवविशेषे, प्राचा० १ भु० १ ० ६ ० । प्रज्ञा० । “ लिक्खं वा जूयं बा | आचा० २ ५० २ ० । अभियाऽऽत्म प्रमाणने स्था० ६ २० । अष्टलक्षाऽऽत्मके अनु०।" अलिक्खाओ सा एगा ज्या।" भ०.६० ७० जं० । उस० | प्रब० । ज्यो० नं० । 1
छ्यासेज्ञायरय-पूकाशय्यावरक-पुं० [सूकानां स्थामदार,
न० १५ २० १४०
क्रुधू
नूर-जूर था वयोदाम, अक० । बधे, सक० दिवा०-०सेट् जूते, अजूबा पक्षाला "प्रहारि जूरह । " यथा बाऽयसो लोहस्याऽऽहर्त्ता अपान्तराले रूपयादिलाने सत्यपि दूरमानोतमिति कृत्वा नोज्झितवान् पश्चात्स्वा बस्थानाऽवाप्ता वल्पलाभे सति जूरितवान् पश्चात्तापं कृतवान्, एवं भवन्तोऽपि जूरयिष्यन्तीति । सूत्र० १ ० ३ ० ४ उ० । -धा० । कोपे, दिवा०-पर० अक० । सोपसर्गसक-श्र निट् । “ क्रुभ्रैर्जूरः” । ८ । ४ । १३५ । इति प्राकृतसूत्रेण क्रुधेर्जूर इत्यादेशो वा भवति । 'जूर' 'कुज्झा' । प्रा० ४ पाद । कुध्यति नृत्यमभियुज्यत तया खिद-६०० दैन्ये, दिवा०दधा० च आत्म० भक० -- अनिद् "विदेजूंरवरी ||४१३२॥ खिरेतायादेशी वा जवतः । 'जूर' 'बिसूर' 'स्विजर' । प्रा० ४ पाद । खिद्य से. खिते । वाच० । परिघातें, तुदा०- पर० अक० अनिट् मुचा दिन्दित असत् खिनः बाच
1
जे
जूरण - जूरण - न० क्योदानों, सूत्र० २ ० ४ ० । गईणे, सू० १ श्रु० १६ प्र० । पश्चातापे, सू० १ ० ३ श्र० ४ उ० । जूर्व- वञ्चधा० । प्रतारणे, " वशेवेंद्र बवेल वजूर बोमकाः ॥ ८ । ४ । १२ ॥ इति प्राकृतसूत्रेण वञ्चेरेते श्रादेशा वा भवन्ति । 'जूरवर, बंब' । प्रा० ४ पाद ।
शोकातिरेकाच्छरीरजीर्णताप्राणायाम,
भ० ३ श० २ उ० ।
। देशी-गोपाले, दे० ना० ३ वर्ग । जूरुमिल्लय - पुं० जयग' शब्दार्थे, स्था० १० वा० । जबग- यूपक- पुं० । जूचि पचितिस्त्री० [पविशब्दार्थे श्र० जून- जूप पुं० न०
1
मुलककटुयाएका दिसाम
स्था० ३ ठा० १० सू० प्र० । चं० प्र० प्र० प्रश्न० ।
जूसणा - जूषणा - स्त्री० | सेवायाम, औ० ।
जोषणा - स्त्री० | सेवनायाम, स्था० ४ ठा० ३ उ० । सूत्र० । जूयिष्ट से स्था०४०४० जोतिषि सूत्र० २०७०। जूह-पू० पृ० जातीय समुदायाच यूथं समूह इति । स्था० १० वा० । उत्त० । जूहमलवाइ[ए]-यूथमसत्रादिन् पुं०। वादिविशेषे, कल्प०६ कृण। जूहवइ - यूथपति-पुं० यूथस्वामिनि, झा० १ ० अ० "भावी यूथपतिः स्वयम् । श्र० क० । “सो वानरजूदवई ।" प्रा०क० जाहि-यूथापि पुं० यूथस्वामिनि, आ००१२०१ आएक जूहा हिवइ - यूयाधिपति - पुं० । यूथस्य चतुर्विधसंघस्याधिपतिः । यूथस्वामिनि उत्त० ११ अ० । जूदिय-यूथिक- वि० दूधभये, “पुध्वजूदियङ्काणाणि वा दयजूहियद्वाणाणि वागयजूहियठाणाणि वा " आचा० २०२० । जूडिया यूथिकाखी० युथ पो० स्वार्थ प्रत
।
·
इत्वम्-टाप् । अम्लान के पाठायाम, यूथ्यां च । वाच० | पुष्पप्रधाने गुल्माऽऽत्मके वनस्पतिविशेषे, श्राचा ०१ ०१ २०५ ० प्रा० । रा० । जं० | "जूहियाकुसुमेइ वा । अ०म० १ ० १ ख एक ।
जूढियापुर-यूथिकापुर १०] [यूथिकायाः पुरं पत्रादिमयं सभाजनं वृधिकार यूथिका पुण्यस्य पचादिभज
[झा० १४० १७ अ० अ० म० ।
For Private & Personal Use Only
-
डियामंत्र-यूथिकामएटपक पुं० [यूथिका वनस्पतिविशे षः, तन्मयो भएकपकः यूथिकामण्डपकः । यूथिकामये मएमपे, जी० ३ प्रति० । जं० ।
जे-जे - श्रव्य० । पादपूरणे, वृ० १ च० । व्य० | तं० । “जे” इति निपातः पादपूरणार्थः । तथा चाह वररुचिः स्वप्राकृतलकणे" जेराः पादपूरणे " ॥ । २ । २१७ ॥ एते पादपुरणे प्रयोक्तव्या इति वृत्तिः । आ० म० १ ० १ खण्ड प्रश्न० । पञ्चा० । ज्ञा० । वाक्यालङ्कारे, जे इति निपातो वाक्यालङ्कारार्थं इति । विशे० । * जे ति खबु णिसे " ज इति । नि० ० १ ० । य इत्यस्य स्थानेऽपि 'जे' इति । कल्प० १ कण ।
"
www.jainelibrary.org