________________
जम्म
(१५०३) अभिधानराजेन्स:।
जयग कर्कशाऽऽदिस्पर्शचतुष्टयं जवाति, न तु परमापवादरित्यभिप्राये- । गतः सन् कार्याणि प्रेकते चिन्तयति स युवराजः । व्य०१ उ०। णेति । अत एवाऽऽह-(सोप्रोसिणणिरूलुक्खा जहा वम ति) युवा राजा यत्र।ब० बी०। युवराजनि, प्राचा०२ श्रु०३ १०१३०। पतत्पयवाधिकारे परमाएवादयोऽपि वाच्या इति भावः ।। भ० २५ श०४ १०
जुवाण-युवाण-युवन-पुं० । "पुंस्यन प्राणो राजवच्च" ॥ । जुम्मपएसिय-युग्मप्रादेशिक-त्रि० । समसंख्यप्रदेशनिष्पन्ने, त.
३। ५६ ॥ इति प्राकृतसत्रण पुंलिले वर्तमानस्यानन्तस्य स्थाने
'प्राण' इत्यादेशो वा भवति । प्रा० ३ पाद। युवा यौवमस्थस्तु दात्मके प्रतरवृत्तभेद च । न० २५ श०४ १०।
प्राप्तवया एष इत्येवमणति व्यपदिशति लोको यमसी निरूजुम्ह-युष्मद्-त्रि०। युष्-मदिक । संबोध्यचेतने नवदायें,
क्तिवशाद युवाणः। बाल्याऽऽदिकालेऽपि दारकोऽभिधीयतेऽतो तस्य चोक्तार्थे त्रिषु लिङ्गेषु सर्वनामता। वाच0 । “युष्मद्यर्थप.
विशिष्टवयोऽवस्थापरिग्रहार्थमेतधिशेषण | यौवनस्थ इत्येवं रेतः"।८।१।१४६ । शति प्राकृतसूत्रण युष्मच्छब्देऽर्थपरे लोकेन व्यपदिश्यमाने प्राप्तविशिष्टययोऽवस्थे, भनु । यस्य तः। 'तुम्हारिसो, तुम्हकरो' प्रा० १ पाद । (युध्मच्छ
हारसा, तुम्हकरा' प्रा० १ पाद । (युष्मच्छजधपत्थी-यौवनती-खी। तरुण्याम, "पिच्छसि मुहं सतिदरूपसिकिस्तु एतत्काशप्रथमभागस्य प्रथमपरिशिष्टे २८ पृष्ठे
लयं, सविसेसं सरायण महरेणं । सकमक्वं सवियारं, तर. प्रदर्शिता, रूपाणि तु तृतीयपरिशिष्टे १७ पृष्ठे विवेचितानीति | तत एवावगन्तव्यानि)
सञ्छि जुब्बणत्थीए ॥१२॥" तं०। नुयल-युगल-न० । 'जुगल ' शब्दार्थे, अनु।
जुसिय-जष्ट-त्रि० । जुन-क्तः। उच्छिष्टे, सेविते च । पाच । जुयधम्म-युगलधर्म-न० । 'जुगलधम्म' शब्दार्थे, भा० म०१
प्रीते, "पारण देश लोगो, नपगारिसु परिचिए व जुसिए था।"
स्था०४०४ उ०। अ०१खएन।
जुहिडिल-युधिष्ठिर-पुं०।युधि युके स्थिरः। "गवियुधिभ्यां स्थिजुयन्नधम्मिय-युगलधर्मिक-jor 'जुगलधम्मिय' शब्दार्थे, तं०।
र" ||८३५॥ इति । पाणि०) सूत्रेण षत्वम् । वाचः । हस्तिजुयायमणुय-युगलकमनुज-पुं० । 'जुगलयमणुय' शम्दाथै,
नापुरस्थे पाएमुराजस्य ज्येष्ठपुत्र. शा०१ श्रु० १६० । "जुहिटिज्यो०१ पाहु ।
लपामोक्खाणं पंचए पंडवाणं।" अन्त.१७०५ वर्ग भ०। जुरुजित-न० । देशी-गहने, दे० ना० ३ वर्ग ।
जुहुट्टिन-युधिष्ठिर-पुं० । "युधिष्ठिरे वा" ||८||१६॥ इति प्रा. जुवा -युवन्-त्रि०। यु-कनिन् । श्रेष्ठ, निसर्गबसवति, वाच०। तसत्रेण यधिष्ठिरशब्दे प्रादेरित उत्वं वा । प्रा०१पाद । 'जुहियौवनस्थे, जी०३ प्रति० । राणा युवा यौवनगामीति । द्वा० २२ डिल' शब्दार्थे,प्रा०१पाद । झा० । द्वा० । युवा वयःप्राप्त इति । उपा० ७ म० भ० । "प्राषोडशाग- ज-ज-पुं० । जवे, व्योम्नि, पिशाचे, गणके, जने, सबसे, प्रा. वेद बाला, तरुणस्तत उच्यते ।" इत्युक्तवयस्के तकणे, वाचा र्भाव.नवे च सरस्वत्याम, श्री०।"जः पुंशिळे जवे व्याम्नि, द्वा०ा आचालशालाबाव०।
पिशाचगणक जने । जूः खियां तु सरस्वत्यां, जातिः स्यात्सब. जुवा-युवति [ती]-स्त्री० । युवन् तिः । युवत्-डी वा। यौ.
ले पुमान् ॥१॥” इति । एका• । "जूजुवो जुम इत्यपि, मार्भा बनवन्यां खियाम, बाच० । तरुण्याम, का0 श्रु०१ अ० मावा घे भो इति।" एका०। मौ० प्रा० । रा०। "जुई समणं व्या।" युवतिरभिनवयौवना
| जूम-पुं० । देशी-चातके, दे० ना.३ वर्ग। खी। सत्र०१४०४.१००।
जय-युप-पुं०।न। यु-पक-पृषो०-दीर्घः। युगे, "जूयसहयुवजण-युवति [ती] जन-पुं० । तरुणीजने, प्रा०१ पाद।।
सं" यूपा युगास्तेषां सहस्रम । कल्प०५पाण । प्रश्नका स्तम्न. अनंगव-यवगव-पुं०। युषाऽयं गीः युवगषः । यूनि गाव, मिशेष. जं० २षक०। यस्तम्भे, जं० ३ वक० । उत्त०। "जुबंग सिधा।" भावा० २७०४ म०२ उ०। . यकीयपबन्धकाष्ठलेदे, यागसमाप्तिचिहाथै स्तम्भेच, पाच। जुवरज-यौवराज्य-न० । प्राचीननृपतिमा यो यौवराज्याभिषि- जयस्तम्भे, पुं०। वाच। तदात्मके सामुहिकशास्त्रोक्त पुरुषस्य तमासीत्तेनाधिष्ठितं राज्यं परमनेन यावसाचापि वितीयो
करचरणस्थे प्रशस्तक्षणभेद,जं.२पक्ष० । खनामन्यात युवराजोऽजिषिक्तस्तावद्यौवराज्यमुख्यते । इत्युक्तमक्षणे राज्ये, पश्चिमस्यां दिशि स्थिते पातालकलशे च । प्रव० २७२ द्वार। १०.01 मिooा यत्र नाचापि राजानियेको नवति । इत्यु- पत-न। दिष-क्तः । कीमाविशेष, औ०। प्रत्र । स्था० । काकणे यौवराज्ये, प्राचा० १४० ३.१०००। हत्त०।"अणुकर्म सो जयं खेल।"मा० म०१०१२ शुवराय-युवराज-पु० । युवा चाऽसी राजा बयुवराजः । पि- पाएका उत्स०('मणुस्सत्त' शब्देऽस्पटातः) पाशककी. तरि जीवति सति राजयोग्यः कुमारो युवराज उच्यते । इत्यु
मायाम, प्रमाणिकरणकक्रीमाया, कैतव च । वाचा तदात्मक कलक्षणे कुमारपदधारके. उत्त०१६ भ० । राको कित्तीयस्था- |
वासप्ततिकलाऽन्तर्गते कलाभेदे, का०१०१०।०।। नवत्तिनि, म्य०१० । राजयोग्यकियत्कार्यकरे राजपुत्रे, बा.| जूयखलय-शुतवलक-नः । पूनस्परिकसे, का-१०२०। प० । युबराज उस्थिताऽऽसन इति । जी०३ प्रतिकाभावः। जयग-यूपक-पुं० । सन्ध्याममा धम्मपना व ययुगपद भक्तभा० मध्य० । भौ० । माचाogo
स्तक "जयगो ति" भणितम् । सायाप्रनाचम्प्रभयोमिश्रस्वे, युवराजखरूपमाह
तदात्मके प्रान्तरिके स्वाध्यायदे या "सविरे अंतलिक्खए भावस्सगाई काउं, सो सुच्चाई तु हिरवसेसाई ।
अमज्काइए पाते। तं जहा-काषाए, दिसिदार, गजिप, वि. अत्याणीमज्झगओ, पच्छा कज्जाजुबराया ॥३१॥ जप,निग्याए,जूयप जक्खालित्तए,धूमिप,महिए,र पहुग्घाए।" यो नाम प्रातरुत्थाय शौचपूर्वाणि आवश्यकानि शरीरखि- स्था०१००। शुक्लपक्षप्रतिपदाऽदिदिनत्रयं पायः सम्यातावतानाऽहीनि निरवशेषाणि हत्या प्रास्थानिकामध्य. छेदा मात्रियन्ते ते यूपका इति । भ.७०३301 भाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org