________________
जुम्म अभिधानगजेन्द्रः।
जुम्म प्रदेशार्थतयैकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा दावरजुम्मा, णो कन्निाया। विहाणादसेणं णो कडज़भवन्ति ।
म्मपएमोगाढा, णो तोआ, णो दावरजुम्मा, कनिमो. तिपएसिया णं पुच्छा। गोयमा! अोघादेसणं सिय
अपएमोगाढा। कम्जुम्मा० जाव सिय कलिओपा । विहाणादेसेणं णो "परमाणुपोग्गला " इत्यादि । तत्रौघतः परमाणवः कृतकमजुम्मा, तेोत्रा, णो दावरजुम्मा, गो कलिओआ ।। युग्म प्रदेशाधगाढा एव नवन्ति, सकललोकव्यापकत्वातंपाम् ।
सकलसांकप्रदेशानां चासंख्यातत्वादवस्थितत्वातच चतुर"तिपएसिया " इत्यादि।समस्तत्रिप्रदशिकमीलने तत्प्रदेशा.
प्रतेति। विधानतस्तु कल्योजप्रदेशावगाढाः, सर्वेषामकैकप्रदेमांच चतुम्कापहारे चतुरग्राऽऽदित्वं भजनया स्यात, मनवस्थि.
शावगादत्वादिति। तसंख्यात्वात्तेषाम् । यथा चतुणों तेषां मीलने द्वादश प्रदेशाः, ते च चतुरप्राः पञ्चानां योजाः, षमा द्वापरयुग्मा, सप्तानां क
दुपदेसिया णं पच्छा। गोयमा! अोघादेसेणं कमजुम्मस्थोजा इति । विधानाऽऽदेशन च ऽयणुकत्वात् स्कन्धानामिति । पएसोगाढा, एो तेश्रोत्रा, णोदावरजुम्मा,णा कन्निप्रोप्रा। चनप्पएसिया णं पुच्छा। गोयमा! श्रोधादेसेण वि
विदाणादमेणं णो कमजुम्मपएसोगाढा, णो तेप्रोअपएसो. विहाणादेसेण वि कहजुम्मा, णो तेश्रोमा, णो दावरजुम्मा,
गाढा, दावरजुम्मपएसोगाढा वि, कलिओअपएमोगाढा वि। णो कनिमोना। पंचपएसिया जहा परमाणुपोग्गला ।
तिपएसिया गं पुच्छा ? । गोयमा ! ओबादेसेणं कमजुछप्पदेसिया जहा दुपदेसिया । सत्तपएसिया जहा तिपदे
म्मपएसोगाढा, पो तेश्रोआ, णो दावरजुम्मा, णो कलिसिया । भट्ठपदेसिया जहा चउप्पदेसिया । णवपए मिया
प्रोप्रा । विहाणादेसेणं णो कमजुम्मपएसोगाढा, तेजहा परमाणु पोग्गला । दसपएमिया जहा दुपदेमिया ।
श्रोअपएसोगाढा वि, दावरजुम्मपएमोगाढा वि, कलिओसंखेजपएसिया णं पुच्छा ? । गोयमा! ओघादेसे सिय अपएसोगाढा वि। चनप्पएमिया ऐ पुच्चा गोयमा प्रोधादेकमजुम्मा० जाव सिय कनिमोआ । विहाणादेमेणं क- सेणं कमजुम्मपएसोगाढा, णो तेश्रोत्रा, णो दावरजुम्मा, मजुम्मा वि० जाच कसिनोमा वि । एवं असंखेजपए
यो कलिश्रोआ । विहाणादेमेणं कमजुम्मपएमोगाढा वि० सिया वि, अणंतपएसिया वि॥
जाव कालमोअपएमोगाढा वि । एवं जाव अपंतपएमिया।
द्विप्रदेशावगाढास्तु सामान्यतश्चतुरना एव, उक्तयुक्तितः। "चउप्पएसिया णं" इत्यादि । चतुष्पदेशिकानामोघतो वि. धानता प्रदेशाश्चतुरमा एव । (पंचपएसिया जहा परमाणुपो.
विधानतस्तु द्विप्रदेशिका ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः, मंगल ति) सामान्यतः स्यात्कृतयुग्माऽऽदयः प्रत्येक चे काना
ये त्वकप्रदेशावगादास्ते कल्योजाः । एवमन्यदप्यूह्यम् । एवेत्यर्थः । (कृप्पएसिया जहा दुपएसिय ति) ओघतः स्या
परमाणपोग्गले एं भंते ! कि कमजुम्मसमयहिईए पुच्छा। स्कृतयुग्मद्वापरयुग्मा, विधानतस्तु द्वापरयुग्मा इत्यर्थः । एवमु.
गोयमा ! सिय कमजुम्मसमयहिईए जाव कलिअसमयतरत्रापि।
हिए।एवं० जाच अणंतपएमिए।परमाणुपोग्गलाणं किं कम___ अथ केत्रतः पुमलाँश्चिन्तयन्नाह
जुम्मा पुच्छा। गोयमा ओघादसेणं सिय कडजुम्मसमयपरमाणुपोग्गझे णं ते ! किं कहजुम्मपएसोगाढे पु- ट्रिईया. जाव सिय कलियोअममयटिईया। विहाणादसणं जा । गोयमा! णो कमजुम्मपएसोगाढे, णो ते ओए,णो कमजुम्मसमयट्टिईया वि० जान कलिओअसमयट्ठियादि। दावरजुम्मे, कलिोअपदेसोगाढे । दुपएसिए णं पुच्छा एवं० जाव अणंतपएसिया । परमाणुपोग्गला गं ते ! का. गोयमा ! णो कमजुम्मपएसोगादे, णो ते ओए, सिय सवामपन्जवेहिं किं कमजुम्मे ते ओए?। जहाविईए वत्तव्यया। दावरजुम्मपएसोगादे, सिय कनिमोअपएसोगाढे । तिपए- एवं वमेसु वि सम्वेस, गंधेसु वि एवं चेव, रमेसु विजाव मसिए णं पुच्छा ? गोयमा ! णो कमजुम्मपएसोगाढे, मिय हुररसो त्ति । अणंतपएसिए ६ नंते ! खंधे कवकतेप्रोअपएसोगाढे, सिय दावरजुम्मपएसोगाढे, सिय कन्नि- फासपज्जवहिं किं कमजुम्मे पुच्छा। गोयमा! सिय श्रोअपएसोगाढे | चप्पएसिए णं पुच्छा । गोयमा ! सिय कडजुम्मे० जाब सिय कमिओए । तपएसिया ण त ! कमजुम्मपएमोगाढे० जाव सिय कनिमोअपएमोगाढे, खंधा करवमफासपज्जवहिं किं कमजुम्मा पुच्छा। गोयमा! एवं० जाव अणंतपएसिए ।
आघादेसणं सिय कडजुम्माजाव सिय कलिओपा । विहापरमाणुः कल्योजप्रदेशावगाढ एव, एकत्वात् । द्विप्रदेशिकस्तु णादेमेणं कडजुम्मा वि० जाव कक्षिोत्रा वि । एवं मन यद्वापरजुम्मप्रदेशावगाढो वा, कल्याजप्रदेशावगाढा वा स्यात, परिणामविशेषात् । एवमन्यदपि सूत्र नेयम् ।
गुरुयलहुया वि नाणियन्ना, सीओसिण पिछलकवा
जहा वया। परमाणुपोग्गला मां नंते ! किं कमजुम्मा पुच्छा ? । गो.
(अणतपएसिए णं भंते ! खंघे त्ति) ३ह कर्कशाऽऽदिम्पशांधियमा! अोघादेसेणं कडजुम्मपएसोगाढा, णो तेश्रोत्रा, णो कारे यदनन्तप्रदेशिकस्य व स्कन्धस्य ग्रहण, तत्तस्यैव पादरस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org