________________
(१८) जुम्म निधानराजेन्द्रः।
जुम्म गोयमा ! जीवपदेसे पटुञ्च णो कमज़म्मे० जाव णो कलि- एवं मुयणाणपज्ज वेहिं वि, एवं विनंगणाणपजवेहिं कि, श्रोए। सरीरपदेमे सिय कमजुम्मे जाव सिय कलिओए। चक्खुदंसण अचक्खुदसणोहिदसणपज्जवहिं। एवं० जाव वेमाणिए । मिदो चेत्र ण पुच्चिज्जा ॥
केवमानपर्यवपके च सर्वत्र चतुरप्रत्वमेव वाच्यं, तस्यानन्त"जावेणं" इत्यादि (जीवपपसे पच नो कमजुम्म त्ति ) अमूर्त
पर्यायवादवस्थितत्वाच, एतस्य च पर्याया अविभागपनिच्छेदस्वाजीवप्रदेशानां न कालाऽऽदिवर्णपर्यवानाधित्य कृतयुग्माss.
रूपा एवावसयाः,न तु तद्विशेषाः,एकविधत्वासस्येति । (दो दंडग दिव्यपदेशोऽस्ति; शरीरवर्णापक्कया तु क्रमेण चतुर्विधोऽपि
ति) एकत्वबहुत्वकृती द्वौ दएमकाविति । भ० २५ श०४ उ० । स्यात् । अत पवाऽऽद-" सरीर " इत्यादि। (सिद्धो न चेव
पुलानेव कृतयुग्माऽऽदिभिनिरूपयन्नाहपुच्चिजाति) प्रमूर्तत्वेन तस्य वर्णाऽधभावात् ।
परमाणुपोग्गन्माण भंते ! दबध्याए किं कमजुम्मे,तेश्रोए य, जीवाणं ते ! किं कालवामपज्जवहिं पुच्छा । गोयमा!
दावरजुम्ो कलिभाए। गोयमाणो कडजुम्मे,णो त आए, जीवपदेसे पफुच्च अोघादेसण वि विहाणामेण वि, जो
गोदावरजुम्मे,कलिओए। एवंजाब अणंतपएमिए खंधे। कहजुम्मा० जाव णो कलिप्रोभा । सरीरपदेने पमुच ओ
"परमाणु" इत्यादि । परमाणुपुकला प्रोघाऽऽदेशतः कृतयुग्मा
ऽऽदयो भजनया भवन्ति, अनन्तत्वेऽपि तेषां सातदतोऽघादेसेणं सिय कडजुम्मा० जाव सिय कमिश्रोत्रा । विहाणा.
नवस्थितस्वरूपत्याद, विधानतस्तु एकैकशः कल्पोजा एवेति । देसणं कमजुम्मा० वि जाव कलिपोप्रा वि । एवं० जाव परमाणपोग्गमा णं भंते ! दमट्ठयाए किं कमजुम्मा बेमाणिया, एवं पीलवामपज्जवहिं वि दंममो जाणियन्यो । पुच्चा ? । गोयमा ! ओघादेसेण सिय कमजुम्मा. जाव एगत्तपुहत्तेणं, एवं० जाव सुक्खफासपजहिं । जीवे णं | सिय कलिभोप्रा,विहाणादेमणं णो कमजुम्मा, णो तेश्रो. नंत! आजिणिबोहियणाणपजवहिं किं कमजुम्मे पुच्चा। या, णो दावरजम्मा,कलिनोआ,एवं जाव अपंतपदेसिया गोयमा!सिय कडजुम्मे जाव सिय कलिनोए, एवं ए. खंधा। परमाणुपोग्गला णं भंते ! पदेमट्टयाए किं कहजुम्मा गिदियवजं. जाव वेमाणिए । जीवाणं भंते ! भाभिणि- पुच्चा । गायमा! णो कमजुम्मे,णो तेयोए,णो दावरजुम्मे, वोहियणाणपज्जवेहिं पुच्चा ? । गोयमा ! ओघा- कलि मोए। उपदमिर पुरका? गोयमा कमजुम्ने,णोते. देणं सिय कमजुम्मा० जाव मिय कलिमोआ । ओए,दावरजुम्मे,णो कलिओए। तिपदमिए पुच्छा?। गोयमा! विहाणादेसेणं कमजुम्मा वि० जाव कलिओावि । एवं गोकड जुम्मे,णोदावरजुम्मे,नेप्रोए,गो कलिआए। चप्पदे. एगिदियवजंजाब वेमाणिया । एवं मुयाणाणपज्जवहिं वि, सिए पुच्चा?। गोयमा कमजुम्मे,णों ने ओए,गोदावरजुम्मे, भोहिणाणपजवेहिं वि एवं चेत्र, वरं विचिदियाणं | णो कनिमोए । पंचपदेलिए जहा परमाणुपोग्गले । बप्पएपत्थि भोहिणाणं, मणपज्जवणाणं वि एवं चेच, णवरं सिए जहा दुपदेसिए। सत्तपदेनिए जहा तिपदेमिए । अट्ठजीवाणं मणुस्साण य सेमाणं णत्थि।।
पदेसिए जहा चनप्पमिए । एवपसिए जहा परमाणुपो. (प्राणिणिबोयनाणपज्जवेहि ति )आभिनियोधिकझानस्याss ग्गने । दमपएभिए जहा दुपएमिए । संखजपएसिए णं भंते ! वरणक्कयोपशमभेदेन ये विशेषास्तस्यैव च ये निर्विभागपरिच्छे- पोग्गझे । पुच्छा ? । गायमा ! सिय कमजुम्मे० जाब सिय दास्ते प्राजिनियोधिकझानपर्यवास्तैः, तेषां चानन्तत्वेऽपि क.
कलिओए । एवं असंखजनपएमए वि । एवं अणंतपएमिए योपशमस्य विचित्रत्वेनानस्थितपरिणामत्वादयोगपद्येन जीवश्चतर माऽऽदिः स्यात् (एवं पगिदियवजं ति) केन्द्रियाणां
वि । परमाणुपोग्गझे णं जले ! पएसट्टयाए किं कमजुम्मा सम्यक्त्वाभावानास्त्याभिनिबोधिकमिति न तदपकया तेषां
पुच्छा ?। गायमा! अोघादेसणं मिय कडजुम्माजाव सिय कृतयुग्माऽऽदिव्यपदेश इति: "जीवाण" इत्यादि। बहुत्वे सम- कनियात्रा । विहाणादसा णो कमजुम्मा,णो तोश्रा, स्तानामानिनिवाधिकझानपर्यवाणां मोल ने चतुष्कापहारे वा यु
को दावरजुम्मा, णो कनिमोना। गपचतुरमादित्वमाघतः स्याद, विचित्रत्वेन क्षयोपशमस्य तत्पर्यायाणामनवस्थितत्वात् । विधानतस्त्वेकदैव चत्वारोऽपि
(पंचपपमिए जहा परमाणु पोग्गल ति) एकाग्रत्वाकल्योज
इत्यर्थः । (कपएमिए जहा उपसिर त्ति) द्यग्रत्वाद् हापरयः तद्भदाः स्युरिति।
ग्म इत्यर्थः । एवमन्यदपि । “सखेजपपसिए रंग " इत्यादि । जीवे गंभंते ! केवलणाणपज्जवे हि किं कडजुम्मे पुच्ग। संख्यातप्रदेशिकस्य विचित्र संस्थत्वाजनया नातुर्विध्यमिति । गोयमा कमजुम्मे,णो तेस्रोए,णो दावर जुम्मे,णो कनिआ- दुपएसियाणं पुच्छा । गायमा! आघादसेणं सिय कमए। एवं मास्स वि,एवं सिद्धाव । जीवाणं ते! केवलणाण जुम्मा, णो तेप्रोआ, मिय दावरजुम्मा, णो कनिओमा । पुच्छा ?। गोयमा! ओघादसेण वि विहाणादसण विकडजु. विहाणादसेणं णो कडजुम्मा, णो तेप्रोत्रा, दाबरजुम्मा, म्मा, जो तेश्रोत्रा, णो दावरजुम्मा, णा कलि प्रोग्रा। एवं
णो कलिओआ। मास्मा वि । जीवे णं ते! मइप्रमाणपजहिं किं कडज़
"पसिया णं " इत्यादि । हिप्रदेशिका यदा समसंख्या
भवन्ति तदा प्रदशतः कृतयुग्माः , यदा तु विषमसण्यास्तदा म्मे; जहा आभिणिवादियणाणपज्जवहिं तहेव दादगा, द्वापरयुग्माः । "विदाणादेसणं " इत्यादि। ये द्विप्रदेशिकास्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org