________________
जुम्म ।
अनिधानराजेन्षः।
जुम्म "जीवाण" इत्यादि । जीवा अवस्थितानन्तत्वादोघाऽऽदेशन
जुम्मा,णो कलिप्रोग्रा। विहाणादसेणं कमजुम्मपदेमोगाढा सामान्यतः कृतयुग्माः, (विदाणादेसेणं ति) भेदप्रकारेण
वि० जाव कलिोअपदेसोगाढा वि । णेरझ्याणं पुच्चा।। एकैकश इत्यर्थः । कल्योजा एकत्वात्तत्स्वरूपस्य । " मेराया.
" इत्यादौ (भोघादेसणं ति ) सर्व एव परिगण्यमानाः गोयमा ! भोघादेसेणं सिय कहजम्मपदेमोगाढा वि० जाव (सिय कमजुम्मे त्ति)कदाचिश्चतुष्कापहारेण चतुरमा भव- सिय कनिमोअपदेसोगादा वि । विहाणादमेणं कडजुम्मपन्ति । "एवं सिय तेभोमा" इत्याधष्यवगन्तव्यमिति । उक्ता देसोगादा वि० जाव सिय कलिओअपदेसोगाढा वि, एवं कव्यार्थतया जीवाऽऽदयः। मथ तथैव प्रदेशार्थतयोच्यन्ते
एगिदियवजा० जाव वेमाणिया सिखा । एगिदिया य
जहा जीवा। जीवेणं ते ! पदेसट्टयाए किं कमजुम्मा पुग्ला । गो
“जीवाण नंते !" इत्यादि । समस्तजीवैरवगादानां प्रदेशापमा ! जीवपदेसे पमुच्च कमजुम्मे, णो तेओष, णो दावरजु
नामसंख्यातत्वादस्थितत्वाच्चतुरप्रवेस्योघाऽऽदेशेन कृतयुमो, णो कलिभोप । सरीरपदेसे पमुच सिय कर जुम्मे० ग्मप्रदेशावगाढाः, विधानाऽऽदेशतस्तु विचित्रवाद यदवगाहना. भाव सिय कमियोप,एवं जायेमाणिए। सिफेणं भंते! या युगपञ्चतुर्विधाः,ते नारकाः पुनरोघतो बिचित्रपरिणामत्वे.
नविचित्रशरिप्रमाणत्वेन विचित्रावगाहनाप्रदेशपरिमाणत्वानपदेसट्टयाए कि कहजुम्मे पुच्छा ग्यमा ! कमजुम्मे, |
योगपोन चतुर्विधा प्रपि, विधानतस्तु विचित्रावगाहनको तेभोर, जो दावरजुम्मे, णो कलिओए।
स्वादेकदाऽपि चतुर्विधास्ते भवन्ति । (एवं पगिदियसि"जीवणं" इत्यादि। (जोधपएसे पकुच्च कमजुम्मे सि) किंवरजा सम्वे विति) असुराऽऽदयो नारकवक्तव्या असंख्यातायादवस्थितत्वाय जीवप्रदेशानां चतुरन पर जीवप्र. इत्यर्थः। तत्रौघतस्ते कृतयुग्मादयः-प्रयोगपोन,विधानतस्तु देशतः। "सरीरपएसे पमुष" इत्यादि प्रौदारिकाऽऽविशरीर. युगपदेवते; (सिमा पगिदिया य जहाजीव ति) सिकाप्रदेशानामनातरवेऽपि संयोगवियोगधर्मवादयुगपच्चतुर्वि- एकेन्द्रियाश्च यथा जीवास्तथा वाच्याः, ते चौघतः कृतयुग्मा धता स्यात् ।
एव, विधानतस्तु युगपचतुर्विधा अपि । युक्तिस्तूभयत्रापि जीवाणं भंते ! पदेसट्टयाए कि कमजम्मा पुच्छा। गोयमा!| प्राग्वत्। जीवपदेसे पमुच्च अोघादेसेण वि विहाणादेमेण वि कडजु- . अथ स्थितिमाश्रित्य जीवाऽऽदि तथैव प्ररुप्यते- । म्मा,णो तेश्रोमा,णो दावरजुम्मा,णो कलिभोपा। सरीर
जीने णं भंते कि कमजुम्मसमयहितीए पूच्छा। गोयमा ! पदेसं पडुच्च ओघादेसणं सिय कदजुम्माजाव सिय क- कहजुम्मसमयहितीए. णो तेओए, णो दावरजुम्मे, णो कसिमोना । विहाणादेसेणं कमजुम्मा विजाव कलियोमा लिओयसमयहितीए । ऐरइए णं पुच्छा। गोयमा ! सिय वि। एवं णेरड्या वि,एवं जाव वेमाणिया। सिद्धाएं भंते !
कमजुम्मसमयद्वितीएक जाव सिय कनिमोयसमयहितीए । पुच्छा ! गोयमा ! अोघादेसेण वि विहाणादसेण विक- एवं. जाच वेमाणिए सिके जहा जीवे ॥ मजुम्मा, णो ओमा,णो दावरजम्मा, णो कलिया ।
"जीवेणं" इत्यादि । तत्रातीतानागतवर्तमानकालेषु जीवोs. "जीवाणं" इत्यादि । (मोघादेसेण वि बिहाणादेसण वि
सीति, सर्वाकाया अनन्तसमयाऽऽत्मकत्वादवस्थितत्वाचासो
कृतयुग्मसमस्थितिक एव । नारकाऽऽदिस्तु विचित्रसमयकडजम्म ति) समस्तजीवानां प्रदेशा अनन्तस्वादवस्थि. तत्वाच पकैकस्य प्रदेशा असंख्यातत्वाइवस्थितत्वाच चतुरप्रा
स्थितिकत्वात्कदाचिचतुरग्रः, कदाचिदन्यत्त्रितयवर्तीति । पब,शरीरप्रदेशापेक्वया वोघाऽऽदेशन सर्वजीवशरीरप्रदेशाना
जीवाणं नंते ! पुच्चा ? । गोयमा ! ओघादसेण वि,विहामयुगपश्चातुर्विध्यम, अनन्तत्वेऽपि तेषां संख्यातभेदभावेनानव- णादेसेण वि कमजुम्मसमयहितीया,णो तेओश्राणोदावरस्थितम्चात् । "बिहाणादेसेणं कम्जुम्मा वि" इत्यादि । विधा
जुम्मसमयहितीया, णो कलिओपा । णेरडयाणं पुच्छा। ना:देशनकै कजीवशरीरस्य प्रदेशगणनायां युगपच्चातुर्विध्य प्रवति, यतः कस्यापि जीवशरीरस्य कृतयुग्मप्रदेशता, कस्या
गोयमा ओघादसेणं सिय कमज़म्मसमयहितीया वि. जाव पि योजःप्रदेशतेत्येवमादीनि ।
सिय कलियोअममयद्वितीया वि । विहाणादेमेणं कडजम्मअथ केवतो जीवाऽऽदि तथैवाऽऽद
समयद्वितीया वि जाव० कझिोअसमयष्टितीया वि, एवं० जीवेणं भंते ! किं कमजम्मपदेसांगाढ पुच्छा। गोयमा!| जाव वेमाणिया सिछा जहा जीवा ।। सिय कमज़म्मपदेसोगाढे० जाब सिय कलिओयपदेसी- "जीवाण" इत्यादि । बहुत्वे जीवा ओघतो. विधानतश्च चतर. गाढे, एवं० नाव सिच्चे।
असमयस्थितिका एव, अनाद्यनन्तत्वेनासन्तसमयस्थितिकन्या"जीवे णं" इत्यादि। औदारिकाऽऽदिशरीराणां विचित्रावगा
तेषाम । नारकाऽऽदया पुनर्विचित्रसमयस्थितिकाःतियां च स. हनत्वाचतुरप्राऽऽदित्वमस्तीत्यत पवाऽऽह-"सिय कमजुम्मे"
| षां स्थितिसमयमीलने चतुष्कापहारे चौघाऽऽदेशेन स्यात्कृतयः इत्यादि।
ग्मसमयस्थितिका इत्यादि, विधानतस्तु युगपश्चतुर्विधा अपि । जीवाणं ते! किं कमजम्मपदेसोगाढे पुच्चा । गोयमा! अथ भावतो जीवाऽऽदि तथैव प्ररूप्यतेप्रोपदेसेणं कमजुम्मपदेसोगाढा, णो तेश्रोग्राणो दाबर- जीवे णं ते ! कानवमपजवहिं किं कडजुम्मे पुच्छा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org