________________
( १५७६ ) प्रभिधान राजेन्द्रः ।
जुम्म
ऽऽदय इत्यर्थः । तत्र जघन्योत्कृष्टपदापेक्षया श्रपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद्भावनीयमिति ॥
इत्थ भंते! किं कमजुम्मा पुच्छा ? । गोयमा ! जपपदे कम जुम्पाओ, ठक्कोसपदे कमजुम्मा, श्रजद
कोपदे सिय कडजुम्माप्रो० जात्र सिय कलिश्रोआओ । एवं असुरकुमारइत्थं । यो वि०जान थणिय कुमारइत्थमो वि, एवं तिरिक्खजोलियइत्यीओ वि, एवं म
सत्य वि एवं वाणमंतरजोइसियत्रेमाणियदेवइत्थी ओ वि ।। ज० १८८ ० ४ ० ।
रइयाएं जंते ! कइ जुम्मा पत्ता । गोयमा ! चत्तारि जुम्मा पत्ता । तं जहा करुजुम्मे० जाव कलिओए । से के जेते ! एवं बुच्च — रइयाणं चत्तारि जुम्पा पणत्ता । तं जहा- कमजुम्मे, अट्टो तदेव । एवं० जाव वाचकाइयाणं । वणस्सइकाइयाणं पुच्छा ? । गोयमा ! वणस्सइकाइया सिय कम जुम्मा, सिय तेओया, सिय दावरजुम्मा, सिय कलिओआ । से केलट्टेणं जंते ! एवं बुच्चवसइकाइया जात्र कलिया ? । गोयमा ! उबवायं पच्च से तेणद्वेणं तं चेत्र । बेदियाणं जहा पेरड्याणं एवं० जात्र बेमाणियाणं । सिद्धाणं जहा वणस्सइकाइयाणं ॥
1
" मेरइयाणं नंते ! कति जुम्मा" इत्यादी (अठो तहेव ति) स चार्थः । " जे णं णेरयाणं चक्करणं अवहारेणं श्रवहीरेमाणा अवहरेमाणा चउपजबसिया तं गं नेरइया करुजुम्मे इत्यादिरिति । वनस्पतिकायिक सूत्रे - ( उबवायं परुच्च चि) यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात्कृतयुग्मा एव प्राप्नुवन्ति तथापि गत्यन्तरेभ्य एकाऽऽदिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयौगपद्येन नवतीत्युच्यते उद्धर्तनामप्यङ्गीकृत्य, स्थादेतत् केवलं सेह न विवचितति ॥
अथ कृतयुग्माऽऽदितिरेव राशिभिव्याणां प्ररूपणायेदमाह
धम्मत्यिकार णं भंते ! दव्वट्टयाए कि कमजुम्मे० जब कलिओए ? । गोयमा ! यो कमजुम्मे, पोतेओए को दावरजुम्मे, कलिश्रोए । एवं धम्मत्थिकाएवि । एवं ग्रागासत्थिकाए बि । जीवत्थिकाए गं पुच्छा है। गोयमा ! कमजुम्मे, णो तेओए, णो दावरजुम्मे,
कलिओए । पोग्गलत्यिकाए णं पुच्छा ? । गोयमा ! सिय कमजुम्मे० जाब सिय कलिओए, असमर जहा जीवत्यिकाए । धम्मत्थिकारणं भंते ! पदेसहयाए कि कमजुम्मे पुच्छा ? । गोयमा ! करुजुम्मे, गो तेओए, णो दावरजुम्मे, यो कमिए । एवं० जाव
असम |
" धम्मस्थिकारणं ते!" इत्यादी ( कनिभोर ति )
Jain Education International
For Private
जुम्म
एकत्वाद्धर्मास्तिकायस्य चतुष्कापहाराभावेने कस्यैवावस्थानात्कल्योज एवासाविति । " जीवत्थि " इत्यादि । जीवरूव्याणामवस्थितानन्तत्वात्कृत युग्मतैव । " पोम्गलन्धिका
" इत्यादि । पुनास्तिकायस्यानन्त भेदत्वेऽपि संघातभेदभाजनत्वाच्चातुर्विध्यमध्ययम श्रकासमानां त्वतीतानागतानामवस्थितानन्तत्वेन कृतयुग्मत्वम् । अत एवाह( श्रद्धासमए जहा जीवस्थिकार सि ) बका प्रध्यार्थता । अथ प्रदेशार्थता तेषामेवोच्यते " धम्मत्थि " इत्यादि । सवांएयपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतयाऽवस्थितासंख्यातप्रदेशत्वादवस्थिताऽनन्तप्रदेशत्वाच्चेति ।
अथ व्रव्याण्येव क्षेत्रापेक्षया कृतयुग्माऽऽदिभिः
प्ररुपयन्नाह
धम्मत्थिकाए णं ते! किं प्रगाढे, अणोगादे ? | गोमा ! गाढे, पो लोगढे । जइ प्रगाढे, किं संखेज्जर से गाढे, असंखेज्ज पर सोगाढे, अनंत परमो गाढे १। गोमा ! णो संखेज्जपए सोगाढे, असंखेज्जपए सांगाढे, णो
सोगाढे। जइ असंखेज्जपरसोगाढे, किं कडजुम्मपमग पुच्छा ? | गोमा ! करुजुम्पपरसोगाढे, णो तेर, णोदावरजुम्मे, यो कलिओयपरसोगाढे । एवं अहम्मत्थिकाए वि, एवं आगासत्थिकाए, जीवत्थिकाए, पोगलत्थिकार, प्रवासमए एवं चेत्र ।
“धम्मस्थिकाप" इत्यादि । (अखेपरसो गाढेति) भ संख्यातेषु लोकाssकाशप्रदेशेष्ववगाढोऽसौ लोकाऽऽकाशप्रमाणत्वात्तस्येति । ( डम्परलोगाडे सि ) लोकस्याब स्थिता संख्येयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकाऽऽकाशप्रमा णत्वेन च धर्मास्तिकांयस्यापि कृतयुग्मतैव । एवं सर्वास्तिकायानां लोकावगाहित्वा तेषाम् । नवरम् आकाशास्तिकायस्थावस्थितानन्तप्रदेशत्वादात्मावगाहित्याच कृतयुग्म प्रदेशावगाढताका समग्रस्य चावस्थिता संख्येयप्रदेशाऽऽत्मक मनुष्य क्षेत्राव माहित्वादिति ।
अथ कृतयुग्माऽऽदिभिरेव जीवाऽऽदीनि पविशतिपदान्येक स्वपृथकत्वाभ्यां निरूपयन्नाद-
जीवे णं भंते ! व्याए कि कमजुम्मे पुच्छा ? । गोमोकजुम्मे, यो तेओए, णो दावरजुम्मे, कलिओए । एवं रवि, एवं० जान सिद्धे ॥
" जीवेणं " इत्यादि । सत्यार्थतया एको जीव एकमेव द्रव्यं, तस्मात्कल्योजो, न शेषाः ।
teri in ! दवाए किं कमज़म्मा ? । गोयमा ! श्रोघांदेसेणं करुजुम्मा, यो तेश्रो, णो दावरजुम्मा, कालियो । विहाणांदेसेणं णो कमजुम्मा. णो तेश्रो, पोदावरजुम्मा, कलिया । णेरइयाणं जंते ! दव्बट्टयाए पुच्छा || गोमा ! ओघादेसेणं सिय कडजुम्मा० जाव सिय कलियो । विद्वाणादेसेणं णो कम जुम्मा, यो तेश्रो, पोदावरजुम्मा, कलिओ, एवं० जाव सिद्धा।
Personal Use Only
www.jainelibrary.org