________________
(१५७७) जुज्झारिह अनिधानराजेन्द्रः।
जुत्तिसुवस जुज्कारिह-युकाई-त्रि० । युफोचिते, "इमेणं चेच जुज्काहि किंबहदन्तराला पाग्निः सेतुर्यस्य स युक्तपालिकः । परस्परसंघते जमेण बज्झओ । जुझारिदं तु खलु दु-हल जत्थ कुस- दसेतुक, रा०। जी। बेहि ॥१॥"प्राचा०१ श्रु.५०३ उ० ।
जुत्तफुसिय-युक्तस्पृष्ट-न० । उचितविन्मुनिपाते, " जुत्तफुसिय. जुकित्ता-युवा-मन्य०। युकं कृत्वेत्यर्थे,स्था० ३ ग० २२० ।
निहायरेणुयं ।" स० ३४ समः । जुम्ल-जूर्ण-जीर्ण-पि० । तृणनेदे, बाच० । 'जिम्म' शब्दार्थे च । प्रा०१ पाद।
जुत्तरूव-युक्तरूप-त्रि० । संगतस्वभावे, प्रशस्तस्वभावे, चितजुमकुमारी-जीर्णकुमारी-स्त्री० । 'जिम्मकुमारी'शब्दा, बा।
वेषे, सुविहितनेपथ्ये च । स्था०४ ठा० ३ उ०। २६०१ वर्ग १०।
जुत्तसोह-युक्तशोभ-नि०। युक्तं शोजते युक्तस्य वा शोभा यस्य जुगुन-जीर्णयुम-jor 'जिमगुल' शब्दार्थे, भ०० उ०|| तक्तशाभम् । गवाऽऽदिसत्सामग्रीयुक्ततया शोभमाने पानाs. जुएणघय-जीर्णघृत-न० । 'जिएणघय' शब्दार्थे, अनुः।
दौ,स्था०४ ठा०३ उ01 युक्ता बिता शोभा यस्य सः। युक्त
शोभोपेते, स्था०४ ग. ३७०।। जुएणतंझ-जाणतएमुल-पु० । 'जिएणतंदुस' शब्दार्थे, प्र०
जुत्ति-युक्ति-खी० । योजनं युक्तिः, युज्-क्तिन् । विशेष योगे, ८००। जुएणतया-जाणत्वर-स्त्री० । 'जिएणतया ' शब्दार्थे, भाचा. "दिवाए जुसीए " युक्त्या विवक्षितार्थयोगन। पी० । भक्ती, २०४०।
स्वाग० । रूच्याऽऽदिसंयोगे,स०५ अङ्गामायाका जुहणदुग्ग-जीर्ण भुर्ग-101 'जिम्मदुम्ग' शब्दार्थे, ती०४ कल्प।
युक्त्याउन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेनेति । स्था०
वा। लोकन्याये, षो०६ विव०विशे०।हेती, स०५ मङ्ग। जुम्ममुरा-जीर्णमुरा-स्त्री०। 'जिम्मसुरा' शम्दा,भ०८० उ०॥
उपपत्ती, अष्ट०१६ अष्टः । श्रा० । पश्चा।" एसा समु तंत. जुम्मसहिए-जार्णश्रेष्ठिन-पुं० । 'जिमसेट्टि ()' शम्दा- जत्ति ति।" तन्त्रयुक्तिः शास्त्रीयोपपत्तिः । पञ्चा०१८ विष०। थे, ध०र० ।
अवितधभरिणतो, " तस्थिमा जत्ति बत्तव्वा ।" जीवा०० अजुम्माजम्म-जीर्णजीर्ण-त्रि० । 'जिलाजिम्म' शब्दार्थ, प्रा०म. धि०। युक्तयः सर्वप्रमाणनयगर्भा इति । पो०५ विव० अनु१०१खएक।
माने, यो० वि० । अनुमानसाधने लिङ्गकानाऽऽदौ, वाच । "सजुएजाण-जीर्णोधान-न0 1 'जिगणुज्जाण' शब्दार्थे, शा० १
ज्वाहि अणुजुत्तीहिं।" सर्वैरेव हेतुपान्तःप्रमाणीततैः। सत्र०९ श्रु०१०।
अ० ११ अ युक्तयः साधनानि, प्रसिद्धविरुझानकान्तिकपरिजुएशकार-जीणोंघार-पुं०। 'जिएणुशार' शब्दार्थे, ध०२अधिol
हारेण पक्कधर्मत्वसपक्तत्वविपक्षवल्यावृत्तिरूपतया युक्तिसङ्गता जुाहा-जोत्स्ना-स्त्री। जोइसिणा' शब्दार्थ, प्रा०५ पाद ।
युक्तयः । सूत्र० १ श्रु० ३ अ०३ उ०। योजनं युक्तिः। अर्थघट
नायाम, स०५ अङ्ग । सुत्रा"तन्य जत्ती वि पयमा । "जी०१ जुति-प्रति-स्त्री० । द्युती, 'सम्बर्जुए' सर्वात्याऽभरणादि
प्रति० । " सबजुईए " सर्वयुक्त्या चितेपु वस्तुघटनासंबन्धित्या ।हा० १ श्रु०७०।
सक्कण येति । ज्ञा०१ श्रु० ७ ०। विधौ, बृ०१०। युक्तिरजुत्त-युक्त-त्रिका युज-क्तः। युत,"जुनानि वीवदाऽऽदियुतानि। विधारणमित्युक्ते नाटकाङ्गविशेषे च । वाचल। प्रौ। "गुत्ते जुत्ते तदा जए।" युक्तो ज्ञानादिभिः। सूत्रः१५० जर्ति-स्त्री । ज्वर-क्तिन, संप्रसारणम् । ज्वरे, वाच०।। २०३ ३० । संयुते, पञ्चा०१२ विव० मिलिते,अष्ट०१अष्ट। उपते, पो०११ विवाश्लिष्टे,प्रा०चू०। युक्तं श्लिष्टमित्यनर्धान्त
जुत्तिखम-युक्तिकम-त्रि० । उपपत्तिसहे, पञ्चा० १२ विव० । रम् । प्रा०चू०१ अगसमन्विते, प्राचा०१. श्रु०५ अ०१ उ०पर
मा० म) । " नागमत्तिक्खन होइ"। (३६५ गाथा) विशे० । स्परसंबक, सूत्र०१ श्रु०१ अ०१ उ०। विशे०। झाकी रा०ा उचित, जत्तिगई-युक्तिगवी-स्त्री०॥ यथार्थवस्तुस्वरूपविभजनोपपत्तिअनु। स्था। जं०रा०जी०। योग्ये,नि०० १० उ०।युक्तं युक्तिः । सैव गौयुक्तिगवी । युक्तिरूपायां गवि, “ मनोवत्सो योग्य घटमानमिति । नि००१०। "जुत्ता" युज्यते, घटत युक्तिगवी, मध्यस्थस्यानुधावति"। (१ श्लो०) अष्ट०१६ अष्ट० । इत्यर्थः । नि०० १ उ० । उपपन्न, चं०प्र०२० पाहुासत्र०। जत्तिम-यक्तिन-त्रि०ा युक्तिझानवांत, "गधार गायजात्तम्मा।" सु.प्र० । संगते, मा०१०१६ अ० । स्था०। विपा०। जं० पाया। उपा०। पञ्चा। युक्तियुक्त, सूत्र०१ श्रु० ५ अ०२० । संमते,
निवाधित-त्रि। उपपत्तिनिराकृते, "जम्हा ण दर्श०४ तत्व । उद्युक्ते, प्रव०६४ द्वार । अभ्यस्तयोगे योगिनि, पुं० । पलानीबृन्तनेदे च, न्यायाऽऽगतद्रव्याऽऽदौ, न० । वाच०।
जुत्तिवाहिय-विसो वि सदागमो हो।" (४४ गाथा) जुत्तगइ-युक्तगति-स्रो । मृदुगतो, " जुत्तगती णाम मिदुग
पञ्चा० १८ विव०। नी।"न शीघ्रं गच्चतीत्यर्थः। नि०० १६ ००।
जत्तिसुवा-युक्तिसुवर्ण-पुं० । कृत्रिमसुवर्णे, दश० २० अ०। जुत्तजोग-युक्तयोग-पुं० । सयुतकायाऽऽदिचेष्टे. " सम्वहिं जु- __ युक्तिसुवर्णस्य का वार्ता ?, न्याहतजोगस । " पञ्चा० १२विव०।।
जुनीमुवाणगं पुण, सुवाणवामं तु यदि वि कीरजा । जुतपरिणय-युक्तपरिणत-त्रि० । सत्सामग्या युक्ततया परि. | ण दु होति तं मुवामं, मेसीह गुणीसंतेहिं ॥३६।। जते यानाऽऽदौ, स्था० ४ ठा०३ उ०।
युक्त्या ऽव्यसंयोगन, यदसुवर्ण सत्सुवर्गाकारं स्यात् तद् युक्तिजुत्तपानिय-युक्तपालिक-त्रि० । युक्ता परस्परं संबद्धा न तु सुवर्ण, तत्पुनः सुवर्णवर्ण पीतच्चायमव, यदपीत्यन्युपगम कि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org