________________
जुग्गायरिया भनिधानराजेन्सः ।
जुज्कारिय मेगे,णो उप्पहनाई। नप्पहनाई णाममंगे, णो पंथजाई। सत्यप्यावरणे प्रहरणं विना किं करोतीति, प्रहरणं प्रहरणं च ख. एगे पंथनाई वि, जप्पहजाई वि । एगे णो पयजाई, णो
ड्राऽऽदि, यामाबरणप्रहरणानि, यदि युद्ध कुशलत्वं नास्ति,
तदा किं यानाऽऽदिनेति युद्ध संग्राम कुशलत्वम्, कुशलत्वं च प्राउप्पहनाई। .
वीएयरूपं, सत्यप्यस्मिन्नीति विना न शत्रुजयनमतो नीतिः, नीति(जुम्गायरिय प्ति) युग्यस्य चर्या वहन, गमनमित्यर्थः। क्वचितु- |
श्वापक्रमाऽऽदिलक्षणा, सत्यामपि चास्यांदक्षन्वाधीनो जयः, ततो "जुग्गारियत्ति" पाठः, तत्रापि युग्याचर्येति, पथयाय्येकं युभ्यं |
दत्तत्वम्, दक्षत्वमाशुकारित्वं, सत्यप्यस्मिन्निर्व्यवसायस्य कुतो भवति, नोत्पथयायीत्यादि चतुर्नकाहच युग्यस्य चर्याद्वारेणैव
जय इति व्यवसायः, व्यवसायो व्यापारः, तत्रापि यदि न शरीनिदेशे चतुर्विधत्वेनोक्तत्वात् तश्चर्याया एवोदशोक्त चातुर्विध्य.
रमदीनार ततो न जय शति शरीरम्, अर्थात्परिपूर्णाङ्गम् । तत्रामवसयेमिति भावः । युग्यपक्षे तु युग्यमिव युग्य, संयमयागे
प्यारोग्यमेव जयायेति (आरोगवं ति) प्रारोग्यता, चः समुपये, भारवोढा साधुरेख, सच पथियाय्यप्रमत्त सत्पथयायी लिहा. एवोऽवधारणे । ततः समुदितानामेवैषां युकासत्वमिति सूत्रार्थः। वशेषः, उभययाय) प्रमत्तश्चतुर्थः सिक्रमेण सदसभ- उत्तपाई०३० यानुभयानुष्ठामरूपत्वात् । अथवा-पथ्युत्पथयोः स्वपरसमय. जकाणा-याध्यान-न । युरिणां परप्राणज्यपरोपणारूपत्वाद यायित्वस्य च गत्यर्यत्वेन बोधपर्यायत्वात स्वपरसमयबोधापेक्तयेयं चतुर्भशी नेयेति । स्था०४ ठा० ३ उ०।
भ्यवसायः, तस्य श्यानं युकण्यानम् । ध्यानभेदे, भ्रातृणां विना
शे, चेटकेन सह कोणिकनृपस्येव, अकारवत्यादिग्रहणे चएकजुग्गारिया-युग्याचर्या-स्त्री०। 'जुग्गायरिया' शम्दाथै, स्था०४
प्रचोतस्येव वा । मातु। ग०३०।
जुज्झत-युध्यत-त्रि० । युदं कुर्वति, नि००१२० । " महया जुजाता-युक्त्वा-अव्या योगं कृत्वेत्य, प्रा० २ पाद ।।
रिखुबलेण जुऊतो विछो।" प्रा०म०१ ० १ खएर। मुज्झ-युध-धा० । युद्ध, दिवा०-मात्म-क-अनिट् ।।
युध्यमान-त्रि० । शस्त्राणि व्यापारयति, " जुतं दधम्मा. युध्यते, अयुरू । वाच० । " संपलग्गो छ जुज्झिउं" । प्रा० म०१०१खएक । युद्धे, न० । युध्-क्तः। शस्त्रादिके
गं"। सूत्र० १ ० ३ ० १ उ०। पणव्यापारे योधने, वाच० । मुष्टयाऽऽदिना परस्परतामने, तं०। जुझकित्तिपुरिस-युसकीर्तिपुरुष-पुं० । युरुजनिता या की"जुज्झाई बाहुजुमाश्याई वट्टाश्याणं च" युद्धानि नाम-बाहुयु- | सिं, तत्प्रधानः पुरुषो युरूकीर्तिपुरुषः । युद्धजनितकीर्तिमति द्वाऽऽदनि, यदि वा वर्तकाऽऽदीनांच। प्रा०म०१ ०१ खाएम। पुरुष, स.। युबै कुषकुटाऽऽदीनामिव मुएलामुरिक, शूटिणामिव शुङ्गाशुङ्गिजसल-
यु शन-पुं०। युद्धप्रवीणे, उत्त०३० । यु. ययासया योधयोवल्गनम | जं०२ पक्क० । प्रायुधयुके, कक्रियाकानवति, प्रा० क०। का०१६०१ अ० । वैरिणां परप्राणश्यपरोपणाध्यवसाये, जाणा-यानोनि-स्त्री० । व्यूहरचनाऽदिके,स्था ठा। मातुः । संग्रामे, "अप्पाणमेव जुज्काहि, किं ते जुझण बज्क
संग्रामनिर्गमप्रवेशे च । श्रा० क० । उत्त० । भो।" उम० अ० । नि०। प्रश्न अन्यतः संग्रामयुक, जावतः परीपहाऽऽदियुद्ध, तद् द्विविधम, प्रार्यानायनेदात् । तत्रानार्य
जुकदक्ख-युषदक-पुं० । युके आशुकारिणि, उत्स० ३ ० । संग्रामयुरूं, परीषदाऽऽदिरिपुयुद्धं त्वार्यम। भाचा०१० जुज्जववसाय-युद्धव्यवसाय-पुं० । 'युरूव्यापारे, उत्त० ३ ० । श्र० ३० । तदात्मके द्वासप्ततिकमाऽन्तर्गते कलाभेदे, झा० १ जुज्वीरिय-युवीय-पु. । पुष्पदन्तजिनसमकालिके नृप, शु०१ म०प्र० । । ।
" जुज्झवीरियथुयस्त । " ति०। - युरुदर्शननिषेधो यथा
जुसज्ज-युसज-६०। युनिमितं सजःप्रगुणीनूतो यु'जे निक्खू आसजुकाणि वा. जाव सूकरजुज्काणि वा
| सज्जः । रा०। युद्धप्रगुणे, भ० ७ श० ६ ० । युद्धसज्जा चक्रवदंभणमियाए अजिसंधारेइ, अभिसंधारतं वा मा- रणप्रत इति । औ०। इज्जह ॥ २ ॥
जुज्सत-युधश्रध-त्रि० । युद्धं संग्रामस्तत्र संजाता श्रका "हयजुम" गादा ! हयोऽश्वस्तेषां परस्परतो युकं, एवमन्ये- यस्य सः । युष्श्रमावति, प्रश्न० ३ आश्र० द्वार । षामपि, गजाऽऽदयः प्रसिद्धाः, शरीरेण बिमध्यमः करदः, रक्त- जुमसूर-युशूर-पुं। युद्ध शूरः सुजटः । रणदीकाबद्धकके, पादपवट्टकः शिखी, धूम्रवर्णी लावकः, प्राडिमादि प्रसिका. अ. संथा। शरविशष, “जुज्कसूरे वासुदेवे" युद्धशूरो वासुदेवः।
पछायादिकरणाह जुक, सब्वसाधावक्खाभण गाजुक, कृष्णवत्तस्य पश्यधिकेषु त्रिषु संग्रामशतेषु लब्धजयत्वात् । पुव्वं जुरूण जुकिल पच्छा संधी विक्खोभिजति जत्थ तं स्था० ४ ० ३ उ०। जुर । नि० चु० १२ उ०।
जुमाइजुक-युछातियुछ-न०। यत्र प्रतिद्धन्धिहतानां पुरुषा. जुज्झंग-युकान-न । संग्रामाने, उत्त।
णां पातः स्यादित्येवम्भूने खङ्गाऽऽदिप्रकेपपूर्वक महायुद्ध,तदासाम्प्रतं युझाङ्गमाह
त्मक द्वासप्ततिकलाऽन्तर्गते कलाभेदे च । ज०२ वक० स०। जाणाऽऽवरणपहरणे, जुजो कुमलत्तणं च णीतीए । औः । झा० । दक्खत्तं ववसाता, सरीरमारोगयं चेव ||१४|| नत्तनिक जजमारिय-यछाये-न० । युरूमेदे,युद्धं द्विविधम,आर्याऽनायने(जाणावरणपहरणे त्ति) यान च दस्त्यादि, तत्र सत्यपि न दात् । अनार्य संग्रामयुद्धम, परिषहाऽऽदिरिपुयुद्धं स्वायम् । शक्तात् यमिनीवतु शत्रुमत प्रावरणम, आवरणं च कवचादि, आचार १७०५ अ०३००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org