________________
---
(१५१५) जगाइ अनिधानराजेन्डः।
जग्गायरिया दिवसा भर हेरचए, राईया मह विदहेसु ।।।
किमाइआ उऊ, किमाइआ मासा, किमाइया पक्खा, युगस्य चन्द्रचन्द्राभिवतिचन्द्राभिवद्धितरूपसंवत्सरपञ्च- किमाआ अहोरत्ता, किमाइया मुदुत्ता, किमामा करकाऽऽत्मकस्याऽऽदिः संवत्सरः, सच चान्ः, तमसावन्य- णा, किमाइआ णखत्ता पामता। गोयमा! चंदाइमा संयुगस्य प्रवर्तनात् । चान्छस्य संवत्सरस्याऽऽदिर्मासः । स च
बच्छरा, दक्षिणाइआ अयणा, पानसाइआ उऊ, साश्रावणत आपाढपौर्णमासीचरमसमयः पाश्चात्ययगस्य पर्यवसानं, ततोऽभिनवयुगस्याऽऽदिर्मासः प्रवर्तमानः श्रावण
वणाइमा मासा, बहुलाइमा पक्खा, दिवसाइमा अहोरएव भवति, तस्यापि च मासस्य श्रावणस्या 55दिरमासः त्ता, रोडाइमा मुहत्ता, बालवाझ्या करणा, अभिजिवाइया पकः, पकद्वयमीलनेन मासस्य संभवात । सोऽपि च पक्षो णक्खत्ता समणानसो!" [जं० ७ वद०] बहुलो बेदितव्यः, पौर्णमास्थानन्तरं बहुलपकस्यैव भावात् ।
तदेवं 'राईया सह विदेहेसु' इत्यनेन (पूर्वोक्तगाथा) अवयवेन म. तस्यापि च बहुलस्यामासस्यापि भरतकेत्र युगस्यादिः
हाविदहेष्वनया गाथया भरतैरवतयायुगस्याऽऽदिः प्ररूपितः । प्रवर्तते, ततो दिवस एव मासाऽऽदिरूप उत्पद्यते, यदा च भरतके दिवसस्तदैरवतेऽपि दिवसः, तदा च पूर्वविदहव.
संप्रति भरतैरवतविदेहेषु साधारणं युगस्याऽऽदि प्ररूपयतिपरविदेहषु च रात्रिः,प्रत ऐरवतेऽपि अर्द्धमासस्याऽऽदिदिवसो, सावण बहुलपटिवए, बालवकरणे अनीइनक्वत्ते । महाविदंडेषु रात्रिरिति ।
सम्वत्थ पढमसमए, जुगस्स भाई बियाणाहि ॥ ___ संप्रति भरतैरवतेऽधिकृत्याऽऽदिप्ररूपणार्थमाह
सर्वत्र-जरते, ऐरवते, महाविदेहेषु च श्रावणमास बहुलपक्केदिवसाइ अहोरत्ता, बहुलायाणि होति पन्नाणि । कृष्णपक्ष प्रतिपदि तिथौ बावकरणे अनिजिन्नत प्रथमस
मये युगस्यादि विजानीहि । ज्यो०२ पाहु०। अलिई नक्खत्ताई, रुद्दो आई मुहुत्ताणं ॥
सर्वत्रेति भरतैरावतविदेहेषु नाव्यम् । अवसर्पिण्यां परमाभरते, ऐरवते च दिवसाऽऽदयो दिवसमूला अहोरात्रा, यग- मारकाणामप्यादिः गोत्ररव, विदंहषु यद्यप्यारकाणामभावा, स्याऽऽदो दिवसस्येवह प्रवत्तमानत्वात् । पर्वाणि पक्तरूपाणि ब. तथापि पञ्चसंवत्सराऽऽत्मकस्य युगस्य सद्भावः । मं०।। हुमाऽऽदानि कृष्णानि भवन्ति,कृष्णपकस्यैव युगाऽऽदौ भावात् ।।
कृष्णपक्कस्थव युगाऽऽदो भावात् ।। जुग-युग्य-न० । यज्-यत्-कुत्वम् : “ युग्य च पत्रे" ॥ ३ ६/तथा नकत्राणामादिरनिजित्, तत पवाऽऽरज्य नक्षत्राणां क्र- । १२६॥ इति (पाणिनि) सूण निपातनम् । अश्वाऽऽदिके वाहने, मेण यो प्रवर्तमानत्वात् । तथाहि-उत्तराषाढानवत्रचरमसमये
स्था०४ ठा०३ उ० प्रश्न युग्यमिव युग्यम् । संयमभारवोपाचात्ययुगस्य पर्यवसानम् । ततोऽभिनवयुगस्याऽऽदिनकत्रम
ढरि साधी, स्था। निजिदेव भवति । तथा मुह नामादिनुहों । इह दिवसा.
युग्यभेदा यथा3ऽदिरहोरात्र इत्यु कं, दिवसाऽऽदि के चाहोरात्र क्रमेणामी पञ्चाशम्मुहतः। तद्यथा-प्रथमो मुहूर्तों रुषः, द्वितीय श्रेयान, ततायो
चत्तारि जुग्गा पमत्ता । तं जहा-जुत्ते,णाममेगे जुत्ते, जुत्ते मित्रः,चतुर्थी वायुः, पञ्चमः सुपीतः,पंष्ठाऽभिचन्द्रः, सप्तमो माहे. णाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते, मजुत्ते णाममेगे द्रः,अष्टमो बनवान, नवमः पद्मः, दशमो बहुसत्या,एकादश ई. अजुत्ते ।। शानः,वादशस्तत्स्थः ,त्रयोदशो भाविताऽऽ:मा,चतुर्दशो वैश्रवणः, युग्ध वाहनमश्याऽऽदि । अथवा-गोल्लविषय जम्पानं विहस्तपञ्चदशो वारुणः, पोमश प्रानन्दः, सप्तदशा विजयः, अपादशो प्रमाणं चतुरस्त्रं सदिकमुपशोनितं युग्यकमुच्यते, तत् विष्वक्सेना, एकोनविंशतितमः प्राजापत्यः, विशतितम उप- यक्तमारोहण सामनचा पर्याणाऽऽदिकया पुनर्यक्तं वेगादिशमः, एकविंशतितमो गन्धर्वः, द्वाविंशतितमोऽग्निवेशः, प्रयो... भिरित्यवं यानवद् व्याख्ययम् । स्था० ४ ठा० ३ उ० । बिशतितमः शतवृषभः, चतुर्थिशतितम प्रातपवान्, पश्च- युगमहति युगं वा वहति यत् । युगवाह के 59वादी , विशतितमोऽममः, पविशतितमोऽरुणवान्, सप्तविंशतितमो त्रि० । चाच० । गठशादिके, प्राचा०१७०१० ५उ01 भौमः, अपविशतितमो वृषभः, एकोनत्रिशत्तमः सर्वार्थः, गोवदेशप्रसिद्ध जम्पानविशेष, प्रश्न. ५ श्राश्र० द्वार । यु. त्रिंशत्तमो राकसः।
भ्यानि गोन्नविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदि कोपशो. उक्तं च जम्बूद्वीपप्रज्ञप्ती
भितानि जम्पानान्येवति । शा० १ श्रु.२ १ अ० । अनु० । ज०। "रुहो सेए मित्ते, वाऊ पाए तहेव अभिचंदे। .
जी०। भ०। श्री. प्रश्न । पुरुशरिकप्ते श्राकाशयाने, सूत्र. माहिद बनव पम्हे, बहुसच्चे चव ईसाये ॥१॥
२५० २ ०। युग्यं पुरुषोतकिप्तमाकाशयान, जम्पानमि. तत्येव भावियप्पा, बेसमणो वारुणेय आणदे।
त्यर्थः । जं० २ वक्त। विजय य वीससाणे, पायावच्चे तह य उसमय ॥२॥
जुग्गगय-युग्यगत-त्रिक वाहनोपरि स्थिते, औ० । गंधव अस्मिवेसी, सयरिसह प्राय च प्रमभं च ।
जुग्गय-युग्यक-'जुम्ग' शब्दाथें, स्था० ४ ०३७०। रुण भोमे रिसहे, सम्बके रक्खसाईया ॥ ३॥" ततो युगे मुहूर्तानामादिको रुद्र एव भवति । ज्या०२ पाहु।
जुग्गायरिया-युग्याचा -श्री० । युग्यस्याऽऽनया वहनं ग.
मनं युग्याचर्या । युभ्यस्य गमने, स्था० ४ ०३ उ०। तथा च जम्बूद्वीपप्रज्ञप्तावेजोक्तम्
युग्याचयानेदाः"किमाइमाणं जंते ! संबच्छरा, किमाइमा अयणा, चत्तारि जुग्गायरिया पहाता । तं जहा-पंथ जाई णाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org