________________
जगण्पहागा
( १५७४ )
श्रभिधानराजेन्द्रः |
नयनरम्य ते भवि ध्यन्तीति ज्ञायते । ५१ प्र० । सेन० १ उला० । जुगमच्छ पुगपत्स्य पुं० । मत्स्यभेदे, विपा० १ ० ८ ० । जी० । प्रज्ञा० ।
जुगमन - युगमात्र त्रि । युगं यूपं चतुर्हस्तं तत्प्रमाणं युगमात्रम् । चतुर्हस्तप्रमाणे, प्रवर १०३ द्वारा । "पुरम्रो जुगमत्ताए, पेहमाणो महिं चरे । " (३ गाथा) पुरताऽग्रतो युगमात्रया शरीरप्रमा
या शकटोर्द्धसंस्थितया दृष्ट्येति । दश० ५ ० १ ४० । जुगमाय - युगमात्र त्रि० । 'जुगमस' शब्दार्थे, प्रत्र० १०३ द्वार "पुरओ जुगमायं पेहमाणे " युगमात्रं चतुर्हस्तप्रमाणं शकटो
संस्थितं जूनागं पश्यन् । आचा० २ ० ३ ० १ ३० । जुगल - युगल - न० 1 युगं द्वित्वं विद्यतेऽस्त्यस्य लच् । युग्मे, द्विस्वसंख्याऽन्विते च । त्रि०। वाच०। युगनं द्वयमिति । अनु० तं उस ० ज्ञा० रा० | ० | स० । औ० । सजातीयविजातीययो ईन्द्रे, रा० जी० ॥ जं०। " आमेलगजमलजुगवट्टय अन्य रश्यसंवियपहरा । " युगलौ युगल रूपौ द्वावित्यर्थः । ज्ञा० १ ० १ भ० ।
जुगल पम्प युगधर्म ५० श्रीपुरुषइन्द्रचमें आ० म०१ अ० १ खण्ड | तं० | ज्यो० । जुगलधाम्य-युगलधर्मिक पुं० । स्त्रीपुरुष द्वन्द्वधर्मवति तं । जुगलयमणुय-युगलकमनुज-पुं० । युगलधर्मिणि मनुष्ये, ज्यो० १ पाहु० ।
जुगलि[ए] - युगलिन् - वि० सजातीयविजाते
कुरो भगवान् युगलिकोऽहं युगलिनीति (श्रेयांस वचः ) कल्प०
यस्मिन् काले कालान्तरे या यावन्तो युगस्तिस्मिन् तावन्त एव न्यूना, अधिका वा ? इति प्रश्ने, उत्तरम-यस्मिन् काले यावन्तो युगकाले तु तावन्त एव भवति । कालान्तर नरतैरायतयोगािचिका द तु जातु तत्संहरण संभवे कुतश्चित्तदानयनमपि भवतीति न तत्र म्यूनाधिकयमिति । १३ प्र० । सेन० ३ चल्ला० । जुगलिप - युगक्षिक त्रि० । स्त्रीपुरुषोते, कल्प० 9 ऋण | आदिनाथस्य बारके तालफलेन युगलिकदारको मृतो, युगलिनां चाकालमरणं न भवतीति कथं घटते ?, इति प्रश्ने, उत्तरम-पूर्व कोट्यधिकायुषो युगांजना न्यूनायुषि न म्रियन्ते तवः श्राश्रादिसाथस्य वारके तालफलेन सूपस्य युगलिन पूर्वका धिमा संगति ३००३ प्रका बुगलका समुद्र पनि अस्वयं श्रीभवन्ति इति प्रश्ने, उत्तरम्" पुरा हि मृतमिथुनशरीराणि महांखगाः । नीडकाष्ठमियोत्पाट्य, सद्यत्रिक्षिपुरम्बुधः ॥ १षभदेवरिय मात्ममुगलिक हियत अन्यगलिक
1
|
येवं संभाव्यते, आरण्यकपशूनां निसर्गत मृतानां यथा किमध्ययवाऽऽद्रिकं नोपलभ्यते, तथा तेषामपीत्येपाऽपि संभा बना संजायत इति । ३० प्र० । सेन० ३ उल्ला० । सर्वेषु युगलिकक्षेत्रेष्ठ युगलिनां गर्भजगर्न व्युत्क्रान्तनेदभिन्नानां जघन्यमध्य
Jain Education International
जुगाड़ मोहनमाखयं कि बोल्ट ने उत्तर युगलिनामुत्कृष्टमायुर्यथास्थानं त्रिपल्योपमादि प्रतीतं, जघन्यं तु शेवम् मतिमार क्षुल्लकजवरूपं कश्चिज्जन्तुः करोतीत्यर्थका कराण्याचाराङ्गसन्ति परं तायामेव जयत मध्ययुग नीगर्भेऽपि नवलक्षमितिगर्भजा उत्पद्यन्ते, निष्पद्यन्ते च द्वयमेव । शेषास्तु स्वस्वमायुपवर्त्य गर्नस्था एवं म्रियन्त; तथा कुलकभवादधिकसमयाऽऽदिभवने संभवतीति । १६८ प्र० सेन २ उला० । युग झित - त्र० । युगलं सजातीयविजातीययोर्द्वन्द्वं तत्संजातमस्स्यस्य युगलितः सजातीयविजातीय द्वन्द्वोपेते, जी ० ३ प्रति० । जं० । जी० ।" निश्वं जुगलिया " युगलतया स्थिताः । ज्ञा० १ श्रु० १ ० ।
जुगझियखेत्तकप्परुक्ख - युगलिक क्षेत्र कल्पवृक्ष - पुं० | युगनिकक्षेत्र का सम्पतिकाथ्वीकारूपा वा तरम् ते वनस्पतिरूपा इति । ४०६ प्र० सेन० ३ उदला० । जगवं - युगवत् - त्रियुगं सुषम दुष्वमाऽऽदिः कालः, सोऽदुष्टो निरुपद्रवी विशिस्यास्य कहते असामध्यविनहेतुः ख चास्या अनु० भ० रा० । ० म० ।
युगपत् - अव्य० । युगमित्र पद्यते, पद- क्विप् । एकस्मिन् काल इत्यर्थे, नं० ।" खतारि कम्मं से जग खनेछ" । यौगपद्येन निर्जरयति । औ० । श्रा०म० । उत्त० । विशे० । ( युगपत्क्रियाद्वयवक्तव्यता' दोकिरिय' शब्दे वक्ष्यते )
1
जुगवाहु - युगबाहु - पुं० । युगो यूपस्तदाकारा वृत्तत्वाद्दीर्घत्वाचा बाहवो यस्य सः । युगवद्दीर्घबाहौ स्था० वा० । सुविधिजिन सुविधा स० पूर्ववि देवस्थे सामन्तीर्थकर समकालिके वासुदेवे ००७ २० | आय० । मासपदेशस्थस्य सुदर्शनपुर नृपतेर्मविरेधस्य स्वनामख्याते भ्रातरि उत्त० ९ अ० | मिथितास्थे मिराजपितरि इथे जुगारेापुतो नमी नाम
महाराया: " ति० ।
जुगवच्छर-युगसंवत्सर-पुं० [पय] तत्पुरका संवत्सरो युगसंवत्सरः। सू० प्र०१० पाहु० चं० प्र० । पञ्चतंत्र - युद गपुरकरः ज०७०संवारविशेष जुरामा १५६७ पृष्ठे
जुगसंनिज-युगसभित्र तथा प्रायतया च यूप
जुगसल
33
थिरक संधी पुरवरफ त्रिवयिया । जी० ३ प्रति । तंo | प्रश्नः ।
जुगाइ युगाऽऽदि पुं० प्रथमतः प्रवृत्ते मासतिथिमुहूर्त्तादौ च । जं० ।
संप्रति युगसंवत्सरमा लदिनानामादि प्ररूपयतिआदी जुगन संपच्छरो मासस्य प्रकमासो छ । उ
For Private & Personal Use Only
www.jainelibrary.org