________________
( १५६८ ) अभिधान राजेन्द्रः |
जुग
संवत्सरभूषामेवानीहि पञ्चम
चान्द्राः संवत्सराः, ते द्वादशमासिकाः, यौ तु द्वावभिवर्द्धिताऽऽकयौ संवत्सरौ तौ त्रयोदशमा सिकौ चान्द्रमासप्रमाणेन । अत्र द्वितीयस्य चान्द्र संवत्सरस्य य श्रादिसमय स्तदनन्तरं पश्चाद्भा वी समयः प्रथम चान्द्र संवत्सरस्य पर्यवसानं च । तदानीं च चन्यूमो योग उत्तराषाढा निः, उत्तराषाढानां च तदानीं शेषीसाः पतिविशति द्वारा भागामु
"
कस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काश्चतुःपञ्चाशद् प्रागाः। चतं च-"जेणं वेशचंद संवच्यरस्त भाई से णं पढमहल चंद संच्छरस्स पज्जवसाणे भांतरं पठामे समय तं स मयं च णं चंदे के नक्खत्तेणं जोइ ? । ता उत्तराहि आसाढाहिंदी पायट्टमा मास चाहिभागं च सराहा देना चाि या सेसा" इति । तदानीं च सूर्यस्य योगः पुनर्वसुनत्रेण, पुनसुनक्षत्रस्य च तदा शेषीभूताः षोमश मुहूर्त्ताः, अष्टौ द्वाषष्टिप्रायासस्य एकस्य च द्वापनिागस्य समस्य सत्का विंशतिर्भागाः । उक्तं च तं समयं च णं सूरे के नक्खणं जोप६ ? । ता पुणन्वसुगा, पुणावसुस्स सोलस मुडुता, अ य वावहिनागा मुहुत्तस्स वाबडिभागं च सत्तठिहा तिचा वीसं चुटिया भागा सेसा इति । तृतीयस्याभिनर्किताऽऽस्यस्य संवत्सरस्य यादिसमयस्तदनन्तरं पाद्भाची समयो द्वितीयस्य बाइसं वत्सरस्य पर्यवसानं तदानीं च चन्द्रमसो योगः पूर्वाषाढाजः, तासां च पूर्वापादानां शेषीभूताः सप्त मुहूर्तात्रिपञ्चाशच द्वापरिभागा मुहूर्तस्य एकस्य च द्वादिभागस्य सम्पष्टिया छिन्नस्य सरका एकोनचत्वारिंशद्भागाः । उक्तं ब-"जे णं त
"
39
"
जिसे दर स्स पज्जवसाणे प्रतरं पता करे समय तं समयं च णं बंद के नव जो ताम्बाहि आाखाहाहि पुष्याणं प्रसादानं सत्त मुडुता, तिपचास व वाषट्टिभागा मुडुत्तरस बाब व सतहिा बित्ता उणयाला चुलिया भागा सेला " इति । तदानीं च सूर्यस्य योगः पुत्रेण तस्य च पुनसुनव्यता शेषीभूताद्वारा षष्टिभागा मुहूर्तस्य, एकस्य च द्वाष्टभागस्य सप्तष्टिधा - नस्य सत्काः सप्त जागाः । उकं ब-"तं समयं च णं सरेकेणं नखत्तेणं जोर ? ता पुग्यसुणा, पुणब्वसुस्स बायालीसं मुद्दता पतीच वाभागा मुद्रामा स शहिदा छित्ता सत्त चुटिया जागा सेसा इति । चतुर्थस्य संवत्सरस्य य श्रादिसमयस्तदनन्तरं पश्चाद्भाची समयस्तदसन्तरमतिवर्जिताऽरूप संवत्सरस्य पर्यवसानं तदानी पानी नां तदानीं त्रयोदश मुहूर्तात्रयोदश च द्वाषष्टिभागा मुहूर्तस्य, एकस्य च द्वाद्विनागस्य सप्तयष्टिधा छिन्नस्य सत्काः सप्तार्थ. शतिर्भागाः । उक्तं च-" जे संवत्थस्त संच्छरस्स आई से णं तवस्त्र अभिवडियसंत्रच्कूरस्स पजवसाणं अनंतरं पच्छे कड़े समय तं समयं च णं चंदे केणं नक्ख तेणं जोएछ ? | ता उष्रादि प्रसादादि उत्तराणं प्रासादानं तेरस मु हुत्ता, तेरम य वात्रट्टिभागा मुहुत्तस्स, बावडिनागं च सत्ता छेना सत्तावीस चुपिण्या भागा सेसा" इति । तदानीं च सूयस्य योगः पुनर्वसुत्रेण पुनर्वसुत्रस्य च तदा द्व
योग उतरावाद्वानि
Jain Education International
जुग
पट्पञ्चाशद् द्वाषष्टिजागा मुहूर्तस्थ, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा निस्य सरकाः पष्टिभागाः शेषाः । बक्तं च-" तं समयं चणं सूरेकेणं नकलतेणं जाए। ता पुणञ्च सुखा, पुरानसुस्स दो मुडुतनागा उप्पनं वावट्टिभागा मुहुत्तस्स, वावा व चहा दिसी पुणिया भागा सेसा" इति पञ्चमस्य तस्य संवत्सरस्य व आदिसमयस्तदनन्तरं पचा भावी समयश्चतुर्थस्य वान्द्रस्य संवत्सरस्य पर्यवसानं तदा च चन्द्रमसो योग उत्तराषाढा नक्षत्रेण तस्य चोरापादानत्रस्पानी पीता एकोनचत्वारिश
1
परिभागा मुदुर्णस्य पनि यस्य समष्टिचा प्रतिस्प सप्तचत्वारिंशद् जागाः । उकं ब-" जे खं पंचमस्त अभिव डियर आई से णं चउत्थस्त चंद संच्छरस्त पज्जबसाणे अनंतरं पच्छाकमे समय तं समयं च णं संदे कें नक्खणं जोए ?। ता उत्तरादि श्रासादाहिं, उत्तराणं श्रासा• ढणं गुणतासी मुसा, बसालीसं व बावट्ठिनागा मुडुतरल, वावभिागं च सप्तट्ठिहा बित्ता छीपालीस (१) खुशिया जागा ऐसा " इति तहामी च योगः सूर्यस्य पुनर्वसूत्रेण तस्व पुनस्तताएको वि
,
तिषाभागा मुदस्य पकस्य चाभागस्य सप्ता विनस्य सत्काः सप्तचत्वारिंशद् जागाः। उक्तं च- "तं समयं च णं सुरेकेणं नक्तेणं जोइ ? ता पुणन्वसुणा, पुणः सुरस अट जातीसं मुसा एगवीसं च वावठिभागा, वावद्विभागं वसन्तहिदा वित्तायामसिं (?) चुचिया भागा सेसा" इति। यश्च द्वितीयस्य युगस्याऽऽदिनूतस्य चन्द्रसंवत्सरस्य प्रथमसमयस्तद्मन्तरं पाद्भावी समय पञ्चमस्याभिवाप बलानं तदा चन्द्रमसो योग उत्तरापादानत्रेण सोऽपि चमसमवर्ती सूर्यस्याऽपि च पुष्यनक्षत्रेण, पुण्यस्वाऽपि च तदानों वर्षोभूता एकविंशतिर्मुदुरुस्त्रयश्चत्वारिंशत् द्वाष्टिनागः मुहूर्त्तस्य, एकस्य च द्वाषष्टिनागस्य सप्तष्टिधा निम्नस्य त्रयस्त्रिंशद् नागाः । उक्तं च-"ता जे णं पढमस्स बंद संकरम्स भाई से णं पढमस्स अभिवडियच्छरस्स पजवसा अयंतरं पच्छाकमे समय तं समयं च णं चंदे केणं नक्खलेणं जोइए ? । ता उत्तरादि आसाढाहि, उत्तराणं श्रासादाणं चर मलम । तं समयं च सरेकेणं नक्ख सेणं जोइ ? ता पुस्सेणं, एकवीसंमुडुता तेयालीसंच, वावठिभागं च सत्तडिहा बिसा भागा सेसा" इति सर्वत्र चिन्तायां मुहूर्त्ताः सूर्यमुहूर्ता वेदितव्याः, न तु व्यावहारिकाः । संप्रति युगेऽपि लोपपया याच परिमाणमतिदेशेन प्रतिपादयम्नादचंद्रमभिवड़ियाणं, वासाणं पुत्रवत्रियाणं च । तिमिदं पिपमा जुगस निरवसे ॥ चन्द्राणां संवत्सराणां योध्यास्मरयोरित्यर्थः । कर्मभूतानामित्यादपूर्व दिमानवानहितानां समुदायरूपे युगे विविधध्यायादिरूपतया तया सबै निरवशे चमवगन्तव्यम्। तथा युरो विकानि १८३० तथाहि--युगे बान्द्रा हो चारी द्रवसरे मह त्रीणि शतानि चतुष्पञ्चाशदधिकानि । द्वादश च द्वाषष्टिनाग
For Private & Personal Use Only
9
www.jainelibrary.org