________________
जग
अभिधानराजेन्द्र:। महोरात्रस्य ३५४।१३। तदेतत् त्रिनिर्गुण्यत, जातान्यहो पकटिजागा अपि प्रवर्द्धमाना एतावन्तो लज्यन्ते । तत पते. राषाणां दश शतानि द्वाषष्टपधिकानि षशिश्च द्वाषष्टभागा षां तिधिकरणार्थमकपष्टचा भागे ते लब्धानिशत्तिथयः, अहोरात्रस्य १०६२।१६। अभिवतिसंवत्सरे चैकस्मिन्न- ता अहोरात्रस्यापर्यधिकत्वेन प्रतिप्यन्ते । तत आगतं यथोहोरात्राणां त्रीणि शतानि ज्यशीत्यधिकानि, चतुश्चत्वारिंशय ततिथिपरिमाणमिति । तथा तवैकस्मिन् युग अहोरात्रा हाधष्ठिभागा अहोरात्रस्य ३०३ ।।। एतदद्वाभ्यां गुएयते, मष्टादश शतानि त्रिंशानि-त्रिंशदधिकानि जवन्ति । तथाहिजातानि सप्त शतानि षट्पष्टयधिकानि, अहोरात्रस्य एकस्मिन् युगेऽन्यूनातिरिक्तानि पञ्च सूर्यवर्षाणि भवन्ति, प्रकृताश्च पत्रिंशद द्वापष्टिभागा अष्टाशीती प्रक्षिप्यन्ते, जातं एकैकसिश्च सूर्यवर्षे त्रीणि शतानि षट्पट्यधिकानि महोरात्राचतुर्विशत्यधिकं शतम् १२४ । तस्य द्वाषष्टया भागेरते लम्धी णां, तानि पञ्चनिर्गुण्यन्ते,ततो यथोक्तमहोरात्रपरिमाणं भवति । द्वावहोरात्री, तो पूर्वबहोरात्रेषु मध्ये प्रतिप्येते. ततः सर्वसंक
तत्थ पडिमिन्जमाणे, पंचहिँ माणेहि पुन्चगणिएहिं । सनया जाता अहोराधा अष्टादशशतानि त्रिंशदाधिकामि १०३०। पतावन्तो युगेऽहोरात्राः। यदा तु मुहर्त परिमाणं चिस्यते,तदा
माहि विभन्जित्ता, जइ मासा होति ते वोच्चं ॥ एकैकस्मिन्नहोरात्रे त्रिंशन्मुहर्ता श्त्यष्टादश शतानि त्रिंशदधि
सत्रानन्तरोक्तस्वरूपे युगे पञ्चनिर्मानानसंवत्सरः,मादित्यसं. कानि अहोरात्राणां त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्स.
परसराऽऽदिनिरित्यर्थः । पूर्वगणितैः प्राक्पतिसंख्यातस्वरूपः, इम्राणि नवशतानि ५४५०० । एतावन्तो युगे मुहताः। तथा प्रतिमीयमाने परिगण्यमाने , मासैः सूर्याऽऽदिमासैः, विनज्यचोक्तं जम्बूद्वीपप्रज्ञप्ता-पंचसंघच्चरिए ण नंते ! जुगे केवमा माना मासा यावन्तो जवन्ति तान् वक्ये । मुहुत्ता पत्ता गोयमा! पंचसंबच्चरिप ण जुगे दस अयणा,
प्रतिज्ञातमेव निर्वाहयति-- तासं उऊ, सही मासा, पगे घीसुसरे पक्षसप, अट्ठारस पाश्च्चेण उ सट्ठी, मासा उणा न हॉति एगट्ठी । तीसा अहोरससया, चउपमं मुडत्तसहस्सा नव सया पत्र- चंदेण य बावट्ठी, सत्तही होति नक्षत्ती ।। ता" इति । (जं०७वक) अत्र षधिर्मासाविंशत्युसरं च पक्कशतं
'प्रादित्येन प्रादित्यमासेन विजज्यमाना मासा युगे भवन्ति सर्यसंवासरापेकया कपच्यम, ततो न कश्चिद् वक्ष्यमाणपौर्ण
षष्टिः षष्टिसंख्याः । तथाहि-सूर्यमासे सार्वाशिवहोरात्रा, मास्यादिसंख्यानेन । एकस्मिन्मुहूत्र्लोपरि चत्वार माढकाः, ततो युगे चाहोरात्रामामष्टादशशतानि त्रिशदधिकानि, तत एते. यम्मुहर्सपरिमाणं चतुपश्चाशत्सहस्राणि नवशतानि तत चतु: षां साईत्रिंशदहोरात्रैर्भागे ह्रियमाणे षटिर्मासा लज्यन्ते । भिगुण्यते ततो यथोक्तमाढकपरिमाणं भवति । तथा-पकैफ
तथा ऋतुना ऋतुसंवत्सरस्य सस्कैर्मासैर्विनज्यमाने युगे एकस्मिन्नहोराने मेयरूपतया परिमाणं त्रयो भारा, अहोरात्राणां पटिमांसा नवन्ति । ऋतुमासो हि त्रिंशदहोरात्रप्रमाणः, च युगे अष्टादश शतानि त्रिंशदधिकानि, ततस्तानि त्रिनिर्गु
ततोऽष्टादशशतानां त्रिंशदधिकानां त्रिंशता भागे ते एकएयन्ते, जातानि चतुप्पश्चाशत्सहस्राणि नवत्यधिकानि ५४९०
पष्टिरेव लज्यत इति । तथा चान्द्रेण चाइसंवत्सरसकेन पतावन्तो भागा युगे । ज्यो०२ पाहु ।
मासेन च विनग्यमाना मासा युगे सर्वसंख्यया द्वापष्टिभव. युगेऽयनाऽऽदिप्रमाणं पृच्छमाह
न्ति । तथाहि-चान्द्रमासपरिमाणमेकोनशिदिनानि द्वात्रिंशपंचसंवचरिए णं भंते ! जुगे केवडा अयाणा, केव- च द्वाषष्टिभागा दिनस्य, तत एकोनत्रिशहिनानि द्वाषीहभाग. इया उऊ, एवं मासा, पक्खा, अहोरत्ता, केवइया मुह- करणार्थ द्वाषष्टया गुण्यन्ते, जातानि सप्तदशशतान्यष्टनवत्यता पएणता?। गोयमा! पंचसंवच्चरिए ६ जुगे दस
धिकानि १७६८। ततो द्वात्रिंशपरितना द्वापष्टिभागास्तत्र
प्रक्तिप्यन्ते , जातान्यष्टादशशतानि त्रिंशदधिकानि १८३० । अयणा, तसं नक, मट्टी मासा, एगे वोमुत्तरे पक्व
येऽपि च युगाहोराधा अष्टादशशतानि त्रिंशदधिकानि, सए, अट्ठारस तीमा अहोरत्तसया, चउपएणं मुहत्तसह- तेऽपि द्वाषया गुण्यन्ते, जात एको लवस्त्रयोदशसहस्सा एव सया पसत्ता ॥
साणि चत्वारि शतानि षटपधिकानि । ११३४६० । पते"पंचसंबकरिए णं भंते ! जुगे" इत्यादि। पश्च संब.
থানায়হানমিহঘিমাছমাৰৰকাথামামামা सराः सौरा मानमत्येति पञ्चसांवत्सरिक युगम, अनेन द्वियते, लब्धाचनमासा घाषष्टिः । तथा नक्षत्रेण नक्कानोत्तरसूत्रेण "दस अयणा" इत्यादिकेन विरोधः, चान्छ
मासे परिगण्यमाने सर्वसंख्यया युगे नक्कत्रमासा सप्तसंवत्सरोपयोगिनां चम्झायणानां तु चतुस्त्रिंशदधिकशतस्य
पष्टिनवन्ति । तथाहि-नक्षत्रमासः सप्तविंशतिरहोरात्रा संजवात् । ०७वतः।
एकविंशतिः सप्तषष्टिनागाः, सप्तपटिनागकरणार्थ सप्तसंप्रति युगे सर्वसंख्यया तिथिपरिमाणम हो.
पएषा गुपयन्ते, जातान्यष्टादशशतानि नोत्तराणि १७०६। रात्रपरिमाणं च प्रतिपादयति
तत उपरितना एकविंशतिः सप्तषष्टिभागास्ता प्रक्किप्यन्ते, अट्ठारस सढिसया, तिहीण नियमा जुगम्मि नायब्वा ।
जानान्यष्टादशशतानि त्रिंशदधिकानि १८३० । युगस्यापि तत्येव अहोरत्ता, तोसा अट्ठारसमया ॥
च संबन्धिनलिंशदधिकाटादशशतप्रमाणा अहोरात्राः सप्तरइह तिथयः शशिसंभवाः, अहोरात्रास्तु सूर्यसंभवाः, तत्रयुगे
एघा गुण्यन्ते, जात एको लक्षः विंशतिसहस्राणि पशतानि निधीनां नियमाद्भवन्त्यष्टादश शतानि षष्टयधिकानि ज्ञातव्यानि।
दशोत्तराणि १२०६१०। एतामष्टादशशतैत्रिंशदधिकश्चन्द्रः कथमिति चेत् ? । उच्यते-श्ह सूर्यककमर्कमाएकल मेकेनाहोरा
माससत्कद्वाषष्टिभागरूपैभागो हियते,सन्धाः समष्टिमासान प्रेण परिमिनि मापयति, तस्य चाहोरात्रस्य षष्टिभागो वर्क
मासा सयपएणासं, सत्त य राईदियाई अजिबाहे। ते, युगे चाहोरात्राणामष्टादशशतानि त्रिंशदधिकानि । तत। एकारस य मुइत्ता, विमहिजागा य तवीस ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org