________________
(१५६७) जुउंछ
धाभिधानराजेन्द्रः। प्सेझुण-दुगुच्छ-सुगंछाः" ॥18॥४॥ शति प्राकृतसूत्रेण दिकं यद् योजनाकरणम् । तद्यथा-सत्यमनोयोजनाकरणम्, प्र. जुगुप्सेरेते त्रय मादेशाः । पुण, दुगुरुका, दुगंन । पले- सत्यमनोयोजनाकरणम, सत्यामृषामनोयोजनाकरणम,प्रसस्याजुगुच्छर । गसोपे-दुरान्छा, उंगह। पक्के-जुसन्छ, जुन । मृषामनोयोजनाकरणमिति । स्वस्थाने प्रत्येक मनोवाकायलकणे, प्रा०४ पाद बाबा
तेषां योजनाकरणानां, दो विनागो वक्तव्यः। तद्यथा-चतुर्का,चतुजुउंछिय-जुगुप्सित-त्रि० । निन्दिते, नि०पू० ४००।
र्धा, सप्तधा चैवेति । अयमत्र भावार्थ:-चतुर्भेदं सत्यमनोयोज
नाकरणाऽऽदिदर्शितम, पवं वाग्योजनाकरणमपि सत्यवायोजुगिय-जुङ्गिक-पुं०। जातिकर्मशरीरादिभिर्षते, ग०। जा
जनाकरणमिति । प्रा०म.१०२खएम । प्रा० चू०।तिकर्मशरीराऽऽदिभिर्दूषितो जुडितः । तत्र माताकौलिकवर
जुजुरुमो-देशी-अपरिग्रहे, दे० ना.३ वर्ग। टसूचिकछिम्पकादयोऽस्पृश्या जातिजुनिता:स्पृश्या अपि, स्त्रीमयूरकुक्कुटाऽऽदिपोषकाः वंशवरारोहणा नापितसोक.
जुगंब-जुगुप्स-'जुञ्छ' शब्दा, प्रा०४ पाद । रिकबागुरिकत्वाऽऽदिनिन्दिसकर्मकारिणः कर्मलिता, करचरणकर्णाऽऽदिवर्जिताः पन्कुब्जषामनककाणप्रभृतयः शरी.
जुग-जुग-धा० । त्यागे, भ्वादि०-पर०-सका-सेद, दिद। रजुड़ियाः । ग०१ अधिक धाव्यानि०५०। (जुङ्गितस्य
युङ्गति, मयुक्तीत् । वाच । दीकाऽनहत्त्वं 'पायरिय' शब्दे द्वितीयत्नागे ३२३ पृष्ठे बकस्)
युग-धा० । बजने,म्यादि-पर-सक-सेट, इदित्। वाचा वितियपदे दिक्वेजा
युगि-अच्, पृषो०-लोपः । युग्मे, द्वित्वसंख्याऽन्धिते, वृषिजाहे य माहणेहिं, परिनुत्ता कम्मसिप्पपमिविरता। नामौषधे, हस्तचतुष्कपरिमाणे चानवाचा चतुर्हस्तप्र. अडाणए विदेसे, दिक्खा से उत्तिमढे य ॥ ४१६॥
माणे यपे, प्रव०१०४ द्वार! प्रभा स्था०। भ०।२०। जी। जाहे जंगितो महायणमाहणेहिं परिजचो ताहे दिक्विजति,
शकटाविशेष, जं०३ बक०।"इंते भंजए जुगं।" युगं जूकम्मसिप्पविरता माहणादिभुत्ता तया दिक्खिाजंति, सरीरसुं.
सरम् । उत्त०२०।" उसु चोश्या तत्तजुगसु जुत्ता।" सूत्र गितो अदिक्षितो उत्तिम बा । नि०यू० ११ १० । पं.
१०५०२ उ० । "सुजायजुगजुत्तबज्जगपसत्यसुविरश्यनिम्मियं । " उपा.
१ ०। शकटाङ्गविशेषाऽऽत्मके मा० । पं० चू०।
करचरणस्ने पुरुषलक्षणावशेष, जं०३वका चतुर्विशत्यङ्गलमाजड़ित-पुं० । जातिकर्मशरीरादिजिदूषिते, ग १ अधिक।
नैश्चतुर्भिहस्तनिपनेऽवमानप्रमाणसाधनेऽवमानविशेषे, मनु खएकीकृते, व्य०३ उ०। पिं०।
यदवमीयते खाताऽऽदि तदवमानम् । केनावनीयते, इत्याहजुगियंग-जुङ्गिताङ्ग-त्रि० । व्यङ्गिते, स्था०५ ग०३ ७०। "दस्येण वा डेण वा धणुक्केण वा जुगेण वा नालिआण वा कम्तिहस्तपादाऽऽषयवे, पिं०।
अक्षेण वा मूसलेण वा।"चतुर्भिईस्तै निष्पन्ना अवमानविशे
पादण्डधर्नुयुगनालिकाकमुशलम्पाः षट् संक्षालनन्ते । अत झुंज-युज्-धा। बन्धने, युतौ च । खुरा०-उन० । पक्के
पचाऽऽद-"
दंधणू जुगनालिया व अखं मुसलंच चकहत्य।" ज्वादि-पर-सक०-सेट् । “युजो झुंजजुजजुप्पाः" ॥८॥
अनु० । ०। ज्योगासालोकप्रसिके कृतयुगाऽऽदिके सत्यत्र४।१०६ । इति प्राकृतसूत्रेण युजेरेते त्रय मादेशाः। झुंजा, जु.
ताद्वापरकलिरूपे कालविशेषे, स्था०। पञ्चवर्षाऽऽत्मके सुष. ज्जा, जुप्पश् । योजयति, योजयते । प्रा०४ पाद । योगे, समाधी,
मदुषमाऽऽदिके कालमानविशेषे च । स्था० ३ ०४ उ०॥ दिवा०-अक०-अनिट् । युज्यते, अयुक्त । बाच01 जुंजाय
"पंचसंवरिप जुगे" जं०१ वक्षाकर्म० । विश० । स्था। जहत्थामं । ''युजिर् ' योगे, योजयति च । नि००१ उ०।
अनु०। आ० म.। तं० भ० । कल्पज्ञान(तानि पञ्च झुंजण-योजन-न० । 'युज्' नावादी स्युट्। संयोगे, णिच् ल्युट्। संवत्सराणि' पब्व'शब्दे वक्ष्यामः) संयोगकरणे, पाच० । व्यापारणे, " इंदियाण य जुजणे" श्री.
तथाअनेत्ररसनानासात्वगादीनामिन्त्रियाणां शब्दरूपरसगन्धस्प
दिविषयेषु व्यापारणे, उत्त०२४ म०1" सब्बिंदियजो. चंदो चंदो अनिव-विभोय चंदमनिवष्ठियो चेव। गजुंजणया।" स्था० ७०।
पंचसहियं जुगामिणं, दिडं तेल्लोकदसीहि ॥ जंजणा-योजना-स्त्री० । व्यापारणे, मा०म० अ०२ खण्ड।।
चान्द्रश्चान्कस्तदनन्तरमनिवर्द्धितभूतो नूयश्चान्द्रः। पत्र मका. जंजणाकरण-योजनाकरण-10 । मनःप्रनृतीनां व्यापारणक
रोऽनाकणिकः । ततोऽभिवादतः। एतैः पञ्चभिः सहितम। रणे,नोश्रुतकरणभेदे च । नोश्रुतकरणनेदमधिकृत्य-"तह यजु
किमुक्तं भवति', पतत् पञ्चवर्षात्मकं युगम् । इत्थम्भूतं युगजणाकरणं ।" योजनाकरणं च मनःप्रनृतीनां व्यापारणम् ।
मिदं रष्ट त्रैलोक्यदर्शिभिः सर्वहस्ताकद्भिः, ततोऽवश्यमि(प्रा०म०)
दं तथति अध्यम् । साम्प्रतं योजनाकरणं व्याचिण्यासुराह
एतदेव व्याख्यानयतिझुंजणकरणं तिविहं, मणवयकाए मणसि सच्चाई। पढमविइयाउ चंदा, तइअं अभिवधिय वियाणाहि । . सहाणे तब्नेदो, चन चउहा सत्तहा चेत्र ॥ . चंदे चेव चनत्यं, पंचममभिवाहियं जाण ॥ योजीकरणं त्रिविधम् तद्यथा-मनोवाकाये मनोवाकायविषयं युगे पञ्चसंवत्सराऽऽत्मकेऽनन्तरमुहिरो प्रथमद्वितीयौ संवत्समनाविषय, वागविषयं, कायविषयं चेत्यर्थः तत्र मनसि सत्या- रौचान्द्रो ज्ञातव्यो,तृतीयसंवत्सरभिवधितं जानीहि । चतुर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org