________________
जुउंछ
जीवियासंतप्पयोग
अभिधानराजन्द्रः। प्रयोगोंदे, स्था० १० ग० । जीवितं प्राणधारणं, तदाशंसा- | नीहाउट्ठ-जिहादृष्ट-पुं० । 'जिम्मा' शब्दार्थे,आय०४म। यास्तवजिसाषम्य प्रयोगः, यदि बहुकानमहं जीवेयमिति । संलेखनायास्तृतीयेऽतिचारे, उपा० १ ०। तथा कश्चि
जीदादोस-जिहादोष-पुं०। 'जिम्भादास' शब्दायें,भाव०७० स्कृतानशनः प्रनूतपौरजनवातविहितमहामहः सततावलो- जीहादोसणिवुत्त-जिहादोषनिवृत्त-त्रि० । रसगृकिरहिते, यू० कनात्प्रचुरवन्दारुवृन्दवन्दनसमदर्शनात् अस्तोकविवेकिलो- १००। कसत्कृतश्लोकसमाकर्णनात् पुरतः संजूय तूयो भूयः सकामिकजनषिधीयमानोपदणश्रवणात अनघसमस्तसाजनम
जीडामयमुक्ख-निहामयवःख-न० । 'जिजामयदुक्ख'शज्यसमारब्धपुस्तकवाचनवनमाल्याऽऽदिसरकारनिरीकणावं
ब्दार्थे, स्था० ५ ०२ उ०। मन्यते-प्रतिपमानशनस्यापि मम जीवितमेष सुचिरं श्रेयः जीहामयसोक्ख-जिमयसौख्य-न०। 'जिन्नामयसोक्ख' मत एवंविधा मद्देशेन विनतिर्वर्तत इति जीविताऽऽशंसाप्रा | ब्दार्थे, खा० ५ ग०१ उ०। योगः। ध०२ अधि० । मा० चू। भा०। .
जीहिंदिय-जिहेन्धिय-०। जिम्निदिय' शब्दाणे, ... जीवियासंसा-जीविताऽऽशंसा-स्त्री०। प्राणधारणाभिलाषा
आश्र धार। याम, उपा.१० । जीवितं प्राणधारणं, तत्र पूजाविशेष
जीहिंदियनिग्गह-जिहेन्जियनिग्रह-पुं० । जिम्भिादियनिग्गह' दर्शनात् प्रजूतपरिवाराऽऽदिविलोकनात् सर्वलोकश्लाघाश्रवणाच एवं मन्यते-जीवितमेव श्रेयः, प्रत्यास्यातचतुर्विधाss
शब्दार्थे, उत्त० २६ म०। हारस्यापि यत पवंविधा मडरेशेनेयं चितिवर्सत त्याशंजीहिनियसंबर-जिहेन्शियसंबर-jon'जिभिदियसंबर' श. सेति तृतीयः । जीविताऽऽशंसासंलेखनायास्तृतीयेऽतिचारे, हाथै, प्रश्न ५ संब० द्वार घ.३ अधि।
| जु-जु-पुं०।बेगे, नभास, स्वके, गती, स्त्रीला एका। जीवियासा-जीविताऽऽशा-स्त्री० । जीवितप्राप्तिसंत्रावनायाम,
य-त्रिका यौति पृथा भवतीति युः,विचि गन्दसत्वाद्गुणाभावः। म. १२०५० । जीवितस्य प्राणधारणस्याऽऽशा वाञ्छा जोविताऽऽशा। प्राणधरणवाकायाम्, रा०नि०का० । बो
पृथगनूते, जै० गा० । अपृयग्नते च । 'यु' मिश्रणेऽमिश्रणे चेति प्रकपायजेदे, स०१२।
वचनात । जै० गा.। . जीबियासामरणजयविप्पमुक-जीविताऽऽशामरणजयविममु
जमाल-देशी-तरुण, दे० ना० ३ वर्ग। क-त्रि० । जीवितस्य प्राणधारणस्याऽऽशा वाका मरणाच
जुलिअ-देशी-द्विगुणिते, दे० ना० ३ वर्ग। बद्भय, ताभ्यां विप्रमुक्तो जोषिताऽऽशामरणत्रयविनमुक्तः । जी- जुइ-द्युति-[ती-स्त्री०। द्युत इन्षा की। "घय्ययों जः" विताऽऽशामरणनयोपेकके, नि०१ वर्ग १०हारा०। १२४ । इति प्राकृतसूत्रेण जः । प्रा०२पाद । स्फुरणे, का०१ जीवप्पत्ति-जीवोत्पत्ति-सी० । प्रसस्थावरान्यतरप्राणिप्रापु- ०६. शरीराऽऽभरणाऽऽदिदीप्ती,स० ३० सम०। औ०। भावे, सेन०।
सूत्रका एतिवक्तव्यताप्रतिबके निरयाऽऽबलिकोपास्य वृष्णिदअथ वृद्धपं० कनकविजयगणिकृतप्रयाः, तदुत्तराणि च
शानामकपश्चमवर्गस्य षष्ठेऽश्ययने, नि.१ वर्ग 1(तद्वमचित्ताशनाऽऽदिचतुष्कमध्ये रात्रौ सजीवानां स्थाव
क्तव्यता निशठवत, सा च 'निसढ'शब्दे वक्ष्यते) प्रान्तरे ते. रजीवानां बोत्पत्तिवति, न वा १,इति प्रश्शे, उत्तरम
जास, का० १ श्रु० अ० । तपोद्दीप्तौ, तेजोमेश्यायाम, रात्रावचित्साशनाऽऽदिचतुष्कमध्ये "तजोणिप्राण जविाणं,तहा
उत्त०१० । माहात्म्ये च, प्रतिः प्रेमा माहात्म्यमित्यर्थः। संपाइमाण यानिसि भत्तेवहो दिट्ठो,सम्वदंसीहि सम्बहा"॥१॥
स्था०६०। कान्ती, शोभायाम, प्रकाशे च । वाच० । 'जु' इतिश्राकदिनकृत्य सूत्रबचनात, तथा-"अक्ख तिहुअणणाहो,
कितन् । दशसम्प्रयोगे च, 'जु' अभिगमने इति वचनात् । दोसो संसत्ति होरईए । भत्ते तगंधरसा, रसेसु रसिया
जी०३ प्रतिभा प्रज्ञा०। जिया इंति" ॥१॥ इति छूटकगाथाऽनुसारेण च स्थावरजीवो.
युति-श्री पुंगक्तिन् । मिश्रीकरणे,प्रव०६द्वार।युक्ती,इएपरिस्पत्तिः संजाव्यते, न तत्र त्रसजीवानाम्, रात्रियोगादिति । ४८
वाराऽऽदिसंयोगे,स्था०। (जुशत्ति)द्युतिदीप्तिःशरीराऽऽभरणाप्रसेन २चल्ला
दिसंभवा, युतिर्वा युक्तिरिष्टपरिवाराऽऽदिसंयोगलवणति । स्था० जीवोकरण-जीवोकरण-10 | मन्त्रशास्त्रभेदे, स्था० ६ ठा0। ३०३ उगवस्तुघटनायांत्र, (सबज्जुईए)सर्वयुल्याऽऽभरणाजीड-लस्ज-धा।बीडायाम, भ्वादि०-मात्म-प्रक-सट् । दिसंबन्धिया सर्वयुक्त्या वा चितेषु वस्तुघटनालवणयति । "मस्जेीह" १०३॥ इति प्राकृतस्त्रेण लस्त्रे दाऽऽदेशः।
झा०१७०१०। स्था० । धुत्या यथाशक्ति विस्फारितेन
शरीराऽऽभरणतेजसति । प्रा० म०१०१स्वएम। जीहरुलाखाप्रा०४ पाद । लज्जते, अलज्जिष्ट। निष्ठायामनिद, तस्य नः। लमः । वाच ।
जइम-धतिमत-त्रि० । द्युतिदीप्तिरतिशायिनी विद्यते यस्य सः। जीहगार-जिहाकार-पुं० । जिम्भगार ' शब्दा, प्रज्ञाo उत्त०५ श्रादीप्तिमति, सूत्र० १ श्रु० ६ ०। तेजस्विनि,
उत्त०१० अ०। प्राचा। १पद। जीहो-जिहा-स्त्री० । 'जिन्जा' शब्दार्थे, प्रा० २ पाद । जुई-द्युति-स्त्री० । द्युत इन् जीप। 'जुर' शब्दार्थे,प्रा०२ पाद। प्सनेन्द्रिये, वृ०१०
जुउंछ-जुगुप्स-स्त्री० । 'गुप्' निन्दायां स्वार्थे सन् । "जुगु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org