________________
(२०६५) निधानराजेन्द्रः |
जीविय
इत्युक्तदृष्टान्तेन, इस्बरे स्वल्पकालपरिमाणे, मनुष्यस्याऽऽयुषि नो गौतम ! पुरा कृतं रजः प्राचीनकृतं पातकं दुष्कर्म, विशेषेण धुनीहि जीवात् पृथक कुरु । हे गौतम! पुनर्जीवितके अर्थात् सोपक्रमे आयुषि बहवः प्रत्यवाया उपघात देतवो ऽध्यवसा बाऽऽदय वर्तते किं तस्मिन् बहुप्रत्य बायके, समयमपि मा प्रमादं कुर्या: । अत्राऽऽयुः शब्देन निरुपक्रमं आयुर्जयते जीवितशब्देन सोपक्रमं भण्यते । पति प्राप्नोति उपक्रम हेतु निरपवस्तथा यथास्थित्या पव अनुभवाधिति आयुः। युधि निरुपकने आयुषि स्वरूपपरिमापोऽपि दुष्कृतं दूरीकुरु । यद्यपि पूर्वकोटिप्रमाणमायुर्भवति, तथापि देवापेक्षया स्वल्पमेव यम, अतृप्तत्वात् । यदुक्तम" धनेषु जीवितव्येषु रतिकामेषु भारत । अतृप्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥ १ ॥ " अत्र सोपक्रमनिरुक्रमायुकोन केवलिन एव भवेत् । उत्त० १० अ० ।
1
ता किमत्थं उसो ! नो एवं चिंतेयब्वं जवइ | अंतराबहुले खलु अयं जीविए, इमे बहवे बाइयपितियसिंभियसंनिवाड्या विविध रोगाऽऽयंका फुर्मति जीविधं ॥
तादादौ किमर्थे नैवं चिन्तयितव्यम्, हे आयुष्मन् ! एवं शृणु तो नयति राय विप्रचुरमिदं खलु निय जीवितमायुर्जीवानाम् । तथा-श्मे प्रत्यक्का बदवो वातिका बारोगोद्भवाः पैत्तिका सिरोज (सिटि सि ) लेष्यभवाः साधिपातिका जिन्याः चिविधा अनेकप्रकारा रोगा व्याधयः, ते च ते आतङ्काश्च कृच्छ्रजीचितकारिण इति रोगातङ्का जीवितं स्पृशन्तीति । तं० । शरीरे, उत्त०१० अ० भगवान् श्रीमहावीरदेव गौतमस्वामिनमुद्दिश्यान्यानपि जन्य जीवानुपदिशति
1
मप पंगु जहा निक्टर राइगनाथ प्र एवं मयाण जीवियं समयं गोयम ! मा पमावत् ||१|| दे गौतम ! एवमनेन दृष्टान्तेन मनुजानां मनुष्याणां जीवितं जानीहि त्वं समयं समयमामपि मा प्रमाद: प्रमादं मा कुर्याः । अत्र समयमात्रग्रहणमत्यन्तप्रमाद निवारणार्थे, अनेन केन दृष्टान्तेन ?, तद् दृष्टान्तमाह-यथा रात्रिगणानामत्यये गमनेरात्रीयांगणा रात्रिगणाः कालपरिणामाः रात्रिदिवससमूह तेषामत्ययेऽतिक्रमे पाय मपत्र तात् शिथिल पनिपतति तथैव दिनानामत्यये आयुक वृन्ते शिथिल जाते सति जीवितं शरीरं पतति । जीवो जातो यस्मिन् तज्जीवितं शरीरमित्यर्थः । जीवितस्य कालस्य वि नाशाभावादू जीवितशब्देन शरीरमुच्यते । उत्त० १० अ० । जीवितमिव जीवितम् । द्वादशाङ्गे श्रुत, मर्यादायां च । विशे० ।
श्रा० म० ।
जीवितकरण- जीवितान्तकरण पुं० प्राणबधे प्रापधस्य चैतद् गौणं नाम । प्रश्न ०१ श्राश्र० द्वार ।
Jain Education International
जीवि
"
वा विसं खाय जीवियही । दश० ९ ० १ ००। श्राचा० । सूत्रo | " श्रयं न कुजा इह जीवियही । इदासंयमजीवि सार्थी प्रभूतकाल सुनासाथ आये कमल २००
૩૨
जीवियासंसप्प श्रोग
जीवियणाम [ ण् ] - जीवितनामन्न० । जीविका तो नामनि, अनु०। " से किं तं जीविथणामे १। जीविवणामे भवकरप उक्कुरुमिए भिमए कजवर सुप्पर । सेतं जीविणामे । " " से कि तं जीविणामे" इत्यादि । इह यस्था जातमासांकरतयामामपि किञ्चिदपत्यं जीवननिमित्तमव कराऽऽदिष्वस्यति तस्य चावकरक उत्कुach इत्यादि नाम क्रियते तज्जीविका हेतोः स्थापनानामाssख्यायते । (सुप्परसि) सुर्वे कृत्वा व्यज्यते, तस्य सूर्पक पव नाम स्वाप्यते, शेषं प्रतीतम् । अनु० ।
जीवियजावणा- जीवितभावना स्त्री० । जीवसमाधानकारिएयां भावनायाम, सुत्र० ।
यथा भूतेषु मैत्री संपूर्ण भावमनुभवति तथा दर्शवितुमाहभूपनि बिरुक्ला, एस धम्मे बुसीमओ ।
साहू जगं परिभ्राय, असि भीवितज्ञावणा ॥ ४ ॥ "" इत्यादि। भूतैः स्थावरजङ्गमेः सह विरोध म कुर्याद, तपघातकारिणमारम्भं तद्विरोधकारणं दूरतः परिव जयेदित्यर्थः । स एषोऽनन्तरोक्तो भूताविरोधकारी, धर्मः स्वभावः, पुण्याऽख्यो वा (बुसीमओ ति) तार्थकृतोऽयं सत्संयमबतो बेति तथा सत्यवान सास्ती गच्चराचरनूतआमाऽऽयं कंबल135सोकेन सर्वकप्रती वापरा परिज्ञाय सम्यगध्यास्मिन् जगति मौनान् वा धर्म भावनाः पञ्चविंशतिरूपा द्वादशप्रकाश वा या अजिमतास्ता जीवितज्ञाबना जीवसमाधानकारिणी: सत्संयमातथा मोक्षकारिणीर्भावेयदिति । सूत्र० १२० १५० ।
जीयमरण निश्वख जीवितमरण निरबका बि० जी चितमरणयोर्विषये निराजीवितमनका जी वितमरणयोर्विषये वाञ्छारहिते, कल्प० ६ क्षण । जीवियरसज-भीविकरसभ - साधारणशरीरबारब पुं० । स्पतिकायिकभेदे, प्रज्ञा० १ पद ।
जीवियरेहा जीवित रेखा श्री० मणिबन्धादुत्थाय तर्ज कान्तर्गतायां रेखायाम, कल्प० । "मारिषायुषः।
पान्तिपि तयातरम। ११॥ येषां रेखाइमास्तिनः, संपूर्णा दोषवर्जिताः । तेषां गोधना संपूर्णान्यन्यथा न तु ॥ १२३ उच्यन्ते व यावन्त्योऽङ्गुल्यो जीवित रेखया । पञ्चविंशतया या स्तावन्त्यः शब्दां बुधैः " ॥ १३ ॥ कल्प० १ कप
जीविया - जीविका - स्त्री० 'जीव' आकन्-इत्वम् । जीवनोपाये, आजीवने च । वाच० । वृत्तौ स्था० ४ डा० २ ० । आजन्मनिवदे, झा० १ ० १ अ० कल्प० । 66 सा जीवि या पठविया चिरेण । " सुत्र० २ ० ६ अ० । मि०जीविको म०११ ० "जीवियाहिंपीदा
99
णं दलइ । [झा० १ ० १ भ० । कल्प० । म० । जीविया सप्प योग- जीविताऽऽर्शमामयोग पुं० जीवित प्रा शंसा मे जीविताप्रयोगः प्रशंसा
[ ए ] - जीवितार्थिन् पुं० । जीवितुकामे, "जो जीविपारि-जीविका
११० | माजन्मनि
For Private & Personal Use Only
www.jainelibrary.org