________________
जीवि (यू)
जीवि [ए] - जीविन् पुं० प्राणधारके" एते व जीवियो " जयन्ति परगृहातो
साऽऽदाना सुतिशिरसः सर्वभोगवञ्चिता तंजतीति । सुत्र० १ ० ३ ० १ ० ॥ जीविकाम- जीवितृकाम शि० दीर्घकालमायुकानिज्ञापिणि पिया पियजीविणो जीविकामा " यत एव प्रियजीविनोदका जीवितुकामाः दीर्घकाल पिन (भाषा) जीविकामे लालप्यमाणे "जीविकाम श्राचा० " आयुष्कानुभवनमभिलषमाणः । भाचा० १ ० २ ० ३ ० जीवियोसविय - जीवितोत्सविक त्रि० । जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः । रा० । ० । जीवितविषये वा उत्सवो महेंः, स इव यः स जीवितोत्सविकः । भ० | "जीविनोसविए" । प्र० श० ३३ उ० । झा० रा० । जीवियोसासिय जीवितासिक च्वासयति पति जति स एव जीवितासिका जी चितवर्द्धक, भ० श० ३३ उ० । शा० । जीविय-भीति-न० प्राणधारणे, रा० प्रक्ष० । विशे० । ज्ञा० | आय० । अनु० नि० "जीवियं णाभिकखेजा । जीवितं प्राणधारण कृणं नानिकात आ अ० उ० ।" ते बीरा बंधणोमुक्का, नात्रकंखंति जीवियं । " जीवितमसंयमजीवितं प्राणधारणं वा । सूत्र० १ ४० ६ अ० । जीवितं दुविहं-संजम जीवियं, असंजमजीवियं च " । नि० यू १० ।
"
फुसियमित्र कुसग्गे पवं समिवश्यं वातेरियं एवं बा - लस्स जीविपं ।
66
"
( १५६४ ) अभिधानराजेन्खः |
-
Jain Education International
कुशावालस्य जीवितमिति भूतमित्याह"" इत्यादि प्रध दकपरमाणुपचयात् प्रश्नं प्रेरितं वातेनेरितं संनिपतितं-भाविनिचापि निपतितं द
यमिति यथा कुशाग्रमित्येवमिति यथावदु संभावितस्थितिकः, एवं बालस्यापि जीवितम, अवगततस्वो हि स्वयमेवावगच्छति । श्राचा० १० अ० १ ० । जीवितं दशधा तथा चाऽऽह
नाम उपादवि आहे भव भने जोगे य । संमजस किसी जीवितं भन्न दमडा ॥
जीवितं दशधा भएयते । यथा नाम जीवितं. स्थापनाजीतिं जीवितमओपी गजीवितं, संयमजीवितं यशोजीवितं, कीर्त्तिजीवितं च । एष गाथासनासार्थः । व्यासार्थे तु भाष्यकारक स्वयमेव वक्ष्यति । नामस्थापनेादनात् शेषनार्थमाददन्त्रे सच्चित्ताड़ी, आयतदन्वयाज आहे | नेरपाई जये, सन्जय तरमेव उपवन्ती ।। दिपीतमित्यर्थः सवितादि सचितनचितं, मिश्रं च । इह कारणे कार्योपारा येन षच्येण सविता चित्तमिश्रनदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीतित तथा ती चितम्। भावे जीवित सामान्य
1
जीविय
जीवितमासयता आयुःप्रदेशकर्म तस्य सह मानता युता धायु कर्मसहचारिता, जीव स्वेत्यर्थः । इदं च सामान्यजीवितं सतराशे सर्वदा भावि, तत इदमङ्गीकृत्य यदि परं सिद्धा एव मृताःन पुनरन्ये केचन । उक्तमोघजीवितम् । नैरधिकाऽऽदीनां नैरयिकतिर्यज्ञनरामराणां नये स्वस्थ स्थितिम जीवन (म्य अधेव उपय) तस्मिन्नवे भूयो भूयो जीवितं जीवितका
अधिकृते तिर्यग्जवे, मनुष्यभवे वा स्वकाय स्थित्यनुसारेण ज्यो जूय उत्पत्तिः । इदं चौदारिकशरीरिणामेवाव सातव्यम्, अन्यत्र निरन्तरं भूयोनृपस्तत्रैवोपस्यभावात्। उक्तं त भांगम्म चकमाई, संजमनीयं तु संजय जणस्स । जसकित्तीय जयवतो, संजम नरजीव अढिगारो || भोग भोगी नाम आदि बलदेवासु देवाऽऽदिपरिग्रहः । उतं भोगजीवितम् । संयमजीवितं संयतजनस्य साधु लोकस्य । उक्तं संयमजीवितम् । यशःकीत भग वतो वर्द्धमानस्वामिनः । ततो यशोजीवितं कीर्त्तिजीवितं च नगवतः प्रतिपत्तव्यम् । यशःकीत्र्योश्चायं विशेष:-" दानपुण्यफ ला कीर्त्तिः, पराक्रमकृतं यशः । " अन्य त्विदमेकमेवाभिदधवि. केवलं संयमप्रतिपादशम
गतं प्रतिगृह्णन्ति । श्र० म० १ ० २खएक । विशे० ॥ श्र०चू० । जीवस्य नेनाऽऽयुष्कर्मणेति जीवितम् प्राणधारणा के आयु
षि, श्राचा० १ ० १ ० १ उ० । "जीवियं दुष्पमिवूह "जीवि तमायुष्कं तत् क्षीणं सत् दुष्प्रतिबृंहणीयं. पुरभावार्थो, नैव वृद्धि नीयते इति यावत् । श्राचा० १० २ श्र० ५ उ० । अथवा जीवितमायुष्कम संयम जीवितं बेति । धाचा० १५० २ अ० २ ३० । " णो जीवियं णो मरणाहिकंखी | जीवितमसंयमजीवितं दीर्घायुष्कं वा । सूत्र० १ ० १३ श्र० । " ण य संखयमाहु जीवियं, तह विय बालजणो पगन्जइ । न च नैव जीवितमायुकं कालपर्यायण त्रुटितं सत्पुनः ( संखयमिति ) संस्कर्त्तु तन्तुवत्संघातुं श
39
तत्येवमाद्विधावस्थिते बालो हो जनः प्रमते पापं कुर्वन् पो भवति असदनुष्ठान तोऽपि न लज्जत इति । सूत्र० १० २ ० २ उ० । न च नैव त्रुटितं जीवितमायुः संस्कर्तु संघातुं शक्यते, एवमाहुः सर्वाः । तथाहि - "दंरुकलियं करित्ता, वश्यंति हु राश्रो य दिवसा य । आऊ बेल्लना, गया य पुर्ण नाणनियतं ति ॥ १॥" तथाऽप्येवमपि व्यवस्थिते जीवानामायुषि बालजनोऽन्यो लोको निर्विवेकतया अनुष्ठाने प्रवृत्ति कुर्वतां याति अनुष्ठा नेनापि न लज्जत इत्यर्थः । सूत्र० १ श्रु० २ श्र० ३ ० । कृमग्गे जसविंदुए, यो चित्रमाणए । एवं जीवयं समयं गोयम मा पमावए ||२|| हे गौतम! समयमात्रमपि मा प्रमादीः । तद्धेतुमाह-यथा कु शस्याग्रे अवश्यायचन्दुर्ब्रम्यमानः सन् स्तोकं स्तोककालं ति प्रति वातादिना प्रेर्यमाणः सन् पतति तथा मनुष्याणां जीवितम आयुरस्यरं शेषम एवमापोऽनित्यत्वं हास्या पर्ने प्रमादो न विधेय इत्यर्थः ॥ २ ॥
उत्तरियम्पि, भीवियर बहुपचवाय हर पुरा कर्ड, समर्थ गोयममा पमायए ।। ७२ ।।
For Private & Personal Use Only
www.jainelibrary.org