________________
(१५५५) जीवपएसिय अनिधानराजेन्द्रः।
जीवपाएसिय तो तप्परिमाणो चिय, जीवो कहमतिमपएसो ।२३३७। अह तम्मि व जो हेऊ, स एव सेसेमु वि समाणो ॥३३४१॥ एकोऽन्त्यप्रदेशो जीवस्तद्भावभाविवाज्जीवत्वस्येत्यादि छु. अथास्यादवशेषषु प्रथमाऽऽदिप्रदेशेषु, देशतो जीवः समस्त्येव, बाणस्तिष्यगुप्ता गुरुणा वसुसूरिणा अनिहितः हन्त! यदि ते अन्स्यप्रदेश तुमर्वाऽऽत्मनाऽसौ समस्तीति विशेषः। ततो "जंस. तव प्रथमो जोवप्रदेशो जीवो न समतः, ततस्तॉन्तिमो जी. वहा न वासु" इत्येतदसिमिति भावः। अत्रोत्तरमाह-नथा. प्रदेशः कथं केन प्रकारेण जीवः। न घटत एव सोऽपि जीव | पि कथमन्त्यप्रदेश सर्वाऽऽत्मना जीवो युक्तः। ननु तत्रापि देशत इत्यर्थः । कुतः, तत्परिणाम इति कृत्वा । इदमुक्तं जवति-भवद- एत्राऽसौ युज्यते,तस्यापि प्रदेशस्वात.प्रथत्रादिप्रदेशवत । अ. भिमतोऽन्त्यप्रदेशोऽपि न जीवः, अन्यप्रदेशस्तुल्यपरिणाम- थान्त्यप्रदेशे संपूर्णो जीव इष्यते, तर्हि तत्र तद्भावे यो हेतुः स त्वाद, प्रथमाऽऽधन्यप्रदेशवदिति ॥ २३३७ ॥
शेषेष्वपि प्रथमाऽऽदिप्रदेशषु समान एव, तुल्यधर्मकत्वात् । अथवा व्यत्ययेन प्रयोग इति दर्शयति
अतस्तेष्वपि प्रतिप्रदेशं संपूर्णजीवत्वमन्त्यप्रदेशवास्कि मेथ्य
ते, इति ॥२३४२॥ अहव स जीवो कह ना-इमो त्ति को वा विसेसहेक ते ?
अथ प्रथमाऽऽदिप्रदेशेषु जीवत्वं नेप्यते, तन्त्यिप्रदेशेऽपि श्रह पूरणो त्ति बुझी, एकको पूरणो तस्म ॥२३३॥
तभेष्टव्यम् । कुतः?; इत्याहअथवा-सोऽन्तिमप्रदेशः कथं जीवस्त्वयाऽभ्युपगम्यते !,
नेह पएसत्तणो , अंतो जीवो जहाश्मपएसो । कथं चन-नेवाऽऽदिमः प्रथमस्तपतया इष्यते । नन्वाद्योऽपि
आह सुयम्मि निसिया, सेसा न उणोंतिमपएसो॥२३४२।। प्रदेशो जीव एवेष्यता. शेषप्रदेशतुल्यपरिणामत्थात्, अन्स्यप्रदेशवदिति । को वाऽत्र विशेषहेतुस्तव, येन प्रदेशत्वे तुल्ये
रहान्त्यप्रदेशोऽपि न जीवः,प्रदेशत्वात,यथा प्रथमाऽऽदिप्रदेश प्चम्तिमो जीबो न प्रथमः, इति । अथ विनितासंख्येयप्रदेश
इति । पाह-नस्वागमबाधितेयं प्रतिका, यतः पूर्वोक्ताऽऽलापराशरस्त्यःप्रदेशः पूरण इति विशेषसद्भावतः स जीवो न प्रथम
करूपे भुते शेषाः प्रथमाऽऽदिप्रदेशा जीवस्वेन निषिकान इति तव बुद्धिमतदयुक्तम् । यतो यथाऽस्यः प्रदेशः पुरणस्त-पुनरन्त्यप्रदेशातस्य तत्र जीवत्वानुकानात । अतः कथं प्रथमाथा पकैका प्रथमाऽऽदिप्रदेशः, तस्य विधक्तिजीवप्रदशराशः।
दिप्रदेशवदन्त्यस्य जीवस्वनिषेधं मन्यामदे, इति ॥२३४२॥ पूरण एव, एकमपि प्रदेशमन्तरेण तस्यापरिपूर्तेरिति ॥२३३७॥
अत्रोत्तरमाहएवं च सर्वप्रदेशानां पूरणवे इदमनिष्टमापतति । नणु एगोति निसिको, सो विमुए जा सयं पमाणंते। किम, इत्याह
सुत्ते सन्चपएसा, भणिया जीवोन चरिमांसि ।२३:३। एवं जीवबहुत्तं, पइजीवं सम्बहा व तदनावो।
ननु मोऽपि-अन्त्यप्रदेशः श्रुते जीवत्वेन निषिकः कुतःत्याहइच्छाविवजमो वा,विसमत्तं सम्मसिद्धी वा ॥२३३६॥
एक इति कृत्वा । तथाहि-तत्रैवेस्थमुक्तम्-"पंगेनंते ! जीवपपसे . एवं सर्वजीवप्रदेशानां विवक्तितप्रदेशमानपुरणस्वेऽन्त्यप्रदेश
जीव त्ति बत्तन्वं सिया। णो इण समटुं" इति । ततो यदि
भुतं तव प्रमाण,ततोऽन्त्यप्रदेशस्यापि जीवत्वं नेटण्यम,पकत्वात. वत्प्रत्येक जीवत्वात्प्रतिजीवं जीवबदुत्वमसंख्येयजीवाऽऽमकं । प्राप्नोति । अथवा-प्रथमाऽऽदिप्रदेशवदन्त्यप्रदेशस्याप्यजीव
प्रथमाऽऽधन्यतरप्रदेशवत् । किञ्च-यदि श्रुतं हन्त! प्रमाणीक
रोधि, तदा सर्वेऽपि जीवप्रदेशाः परिपूणी जीवत्वन श्रुते भणिस्वे सर्वया तदभावो जीवाभावः प्रसजति । अथ पूरणत्वे समानेऽप्यन्त्यप्रदेश एव जीवः, शेषास्तु प्रदेशा अजीवा इत्या
ताः, न त्वेक एव चरमप्रदेशः । तथा च तत्रैवाभिहितम्-"ज.
म्हाणं कसिणे पमिपुले लोगागासपएसतुझं जीवे ति वत्तप्रहो न मुच्यते, ताहि राजाऽऽदेरिवेग भवतः, यत्प्रतिभा
व्वं सिया"। अतः श्रुतप्रामाएयमिच्छता भवता नेक एवान्स्यप्र. सते तदेव हि जल्यत इति । तथा च सति विपर्ययोऽपि क-1 स्मान भवति-प्रायो जीबोऽन्त्यस्तु प्रदेशो जीव इति !, विषम
देशो जीवत्यनेष्टव्य इति ॥१३४३ ॥ स्वं वा कुतो न जवत्ति-कंचनाऽपि प्रदेशा जीवाः, केचिस्वजी
अमुमेवाथै रान्तेन साधयन्नाहचा इति ? । अनियमेन सर्वविकल्पसिभिर्वा कस्मात्र नवति. संतू पढोवयारी, न समत्तपको य समुदिया ते उ । स्वेच्छया सर्वपक्षाणामपि वक्तुं शक्यत्वादिति ? ॥२३३६॥
सब्बे समत्तपम्पो , सधपएसा तहा जीवो ॥२३४॥
एकस्तन्तर्भवति समस्तपटोपकारी, तमप्यन्तरेण समस्तपरजं सनहा न वीमुं, सम्बेमु वितं न रेणूतेयं च ।।
स्यानावात् । परंस एकस्तन्तुः समस्तपटो न भवति,किन्तु ते सेसेसु असन्तूमो, जीवो कहमतिमपएसे ॥३३४०॥ तन्तवः सोऽपि समुदिताः समस्तपदव्यपदेशं लजन्त इति प्र. यद विश्वकस्मिन्वय सर्वथा नास्ति तत्सर्वेष्वपि प्र- तीतमेव । तथा जीवप्रदेशोऽप्यको जीवो न भवनि किन्तु सर्वे. षयवेषु समुदितेषु न भवति, यथा रेणुकणेषु प्रत्येकमसत्तत्स- ऽपि जीवप्रदेशाः समुदिता जीव इति ॥२३४४॥ मुदाय तेलं, नास्ति च प्रधमादिके एकै कस्मिन् प्रदेशे जीव- ननु प्रारा यक्तम.-"मयमयमयाणमाण-स्स दिहिमांहो स. त्वं ततः शेषेषु प्रधमाऽऽदिप्रदेशध्वसजीवत्वं परिणामा दिना मुप्पनो त्ति" तत् कस्य नयस्यैवं मतम् ?,श्स्येतदूव्यक्तीकरण: तुल्ये कथमकस्मादेकस्मिन्नेवान्स्यप्रदेशे समायातमिति।२३४० बकमुपदेशमाह - पुनः परमतमाशाक्य परिहरनाह
एवंभूयनयमयं, देस-पएमा न बत्युणो भिएणा । अह देसमोऽवमेमे-सु तो विकिह सम्बहंतिमे जुत्ते।। तेणावत्य चिया, कमिणं चिय वत्युमिह से ।२३४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org