________________
(१५५४। जीवदेवसूरि अनिधानराजेन्द्रः ।
जीवपएसिय जीवदेवमूरि-जीवदेवसरि-पुं०।"रासिलसूरिशिष्य, जै००। जीवपरतिय-जीवप्रादेशिक-
पुंजीवप्रदेशा एव जीवप्रदिबायटग्राम महीधरमहीपालनामानौं द्वा ब्राह्मणकुमारावास्ताम।। शिकाः । अथवा जीपप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तयोमहीधरो जिमदत्तमुरिणा दीक्षितो रासिल्लमूरिरजवत् । तथा । चरमप्रदेशजीवनरूपिणः (स्था० ७ ठा०) एकेनाऽपि महीपालो देशान्तरे दिगम्बरप्रवज्यां गृहीत्वा सुवर्णकार्ति- प्रदेशेन न्यूनो जीवो न भवत्यतो यनैकेन प्रदेशेन पूर्णः मामाऽभवत् । तत्र समाधाकर्मिकाऽऽदिदोषानुक्तिमवेक्ष्य स जीयो नवति । स एकःप्रदेशो जीवो भवतीत्येवंविधवारासिलसरिसमीपे श्वेताम्बरदीक्षामग्रहीत् . ततो जीवदेवसू- दिनि तिष्यगुप्ताऽऽचार्यमताविसंवादिनि द्वितीयनिहवे, औ० । रिनामाऽभवत् । एतेनैव वायटग्राम जैनानां प्राह्मणः सह वि
अथ द्वितीयनिह्नववक्तव्यतामाह नियुक्तिकारःरोधस्त्याजितः। जै००।
सोलस वासा तया, जिाणण उप्पामियस्स नाणस्स। जीवधम्म-जीवधर्म-पुं० [जीघानां जन्मजरामरणब्याधिरोग
जीवपएमियदिट्ठी, तो उसभपुरे समुप्पन्ना ॥२३३३ ॥ शोकसुखदुःखजीवनाऽऽदिक धर्म, सूत्र०२ श्रु. १०।
रायगिहे गुणसिलए, वसु चउदसपुब्धि तीसगुत्ते य । जीवपट्ठिय-जीवप्रतिष्ठित-त्रि० । जीवेषु स्थिते, "अजीवा |
'आमलकप्पा नयरी, मित्तसिरी करपिउमाई ॥२३३४।। जीवपहिया" अजीवाः शरीराऽऽदि पुद्गलरूपा जीयप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् । भ०१श०६ उ०। स्था० ।
श्रीमन्महावीरजिनेन तदा धोकश वर्षाणि केवलज्ञानस्योत्पा
दितस्याभूवन् । ततश्च राजगृहापरनाम्नि ऋषजपुरे नगरें जीवपएस-जीवप्रदेश-पुं। जीवानामवयवे, भ० ।
जीवप्रदेशिकरष्टिः समुत्पन्नेति । कथमुत्पन्ना, इत्याह-राजजिन्नजीवस्त्रण्डानां जीवप्रदेशैः स्पर्शी यथा
गृह नगर गुणशिल के चैत्ये चतुर्दशपूर्विणो वसुनामान पाचाअहते ! कुम्मे कुम्मावलिया गोहा गोहावलिया गो- ीः समागताः, तेषां च तिष्य गुप्तो नाम शिष्यः । स च तत्र णा गोक्षाबलिया मणुस्से मणुस्सावसिा माहसे महि- पूर्वगतमालापकं वक्ष्यमामास्वरूपमधीयानो वक्ष्यमाणयुक्ति
निर्विप्रतिपन्नोऽसंबुद्धः परिहता गुरुभिर्विहरन् आमलकल्पासावनिया, एएसिणं ते! हा वा तिहा वा संखेजहावा |
या नगा गतः,तत्र च मित्रश्रीनाम्ना श्रावकण "कृरपिडा-" छिएणाणं जे अंतरा ते विणं तेहिं जीवपएसेहिं फुडा?
दिना कूरसिक्थाऽऽदिदानेन प्रतिबोधित इत्यर्थः ॥ १३३३ । हंता फुडा । पुरिमेणं ते ! अंतरा हत्येण वा पाएण वा २३३४ ॥ अंगुझियाए वा सलागाए वा कटेण वा कलिंबेण वा
अथास्य नियुक्तिगाथाद्वयस्य भाध्यमाहआमुसमाणे वा संमुसमाणे वा आसिहमाणे वा वि- आयप्पवायपुव्वं, अहिजमाणस्मतीसगुत्तस्स । लिहमाणे वा एणयरेण वा तिक्खेणं सत्थजाएण आ
नयमयमयाणमाण-स्स दिहिमोहो समुप्पालो ।।२३३५।। छिंदमागे वा विच्छिंदमाणे दा अगणिकाएणं समोम- श्रात्मप्रवादनामक पूर्वमधीयानस्य तिष्यगुप्तस्य अयं मत्राहमाणे तेसिं जीवपएसाणं किंचि आवाई वा वावाहं वा
लापकः समायातः । तद्यथा-"एगे भंते ! जीवपरसे जीवे
त्ति वत्तव्य सिया? । नो इण? समटे । एवं दो तिलिजाब नप्पायड, छविच्छेदं वा 'करे । जो इणहे समटे । नो
दस संखेज्जा। असंखजा भंते! जीवपएसा जीव त्ति वत्सब्वं खलु तत्थ सत्थं कम ॥
सिया ?। नो इण सम । एगपएसूणे विणं जीवे नो जीवे "अह" इत्यादि । (कुम्मे त्ति) कर्मः कच्छपः। (कुम्मायलि. त्ति वत्तवं सिया । से कण अटुंण ? । जम्हा णं कसिणे पडि. यत्ति) कूर्मावनिका कच्छपपङ्किः, (गोह त्ति) गोधा सरीसृ. पुन्ने लोगागासपएसतुल्ने जीवे जीवे त्ति दत्तञ्चं सिया, से पविशेषः । (जे अंतरत्ति)यान्यन्तरालानि (ते वित्ति)ता. तेणं प्रण" इति। अमुचाऽऽलापकमधीयानस्य कस्यापिनभ्यन्तरालान्यपि (कलिबण वत्ति)काकाप्टरूपेण (प्रामसमाणे यस्येदमपि मतम्, न तु सर्वनयानामित्येवमजानतस्तिष्यगुप्तस्य वत्ति) भामृशन्, ईषत्स्पृशन्नित्यर्थः (समुसमाणे व ति। मिथ्यात्वोदयाद् ऐः दर्शनस्य मोहो विपर्यासः सजात इति । सामत्येन स्पृशन्नित्यर्थः। (प्रालिहमाणे वत्ति) आलिखन् ॥ २३३५ ॥ पित्सकद्धा कर्षन्, (विलिहमाणे वत्ति) विलि खन् नितरा
कथमित्याहमनेकशी वा कर्षन्, ( प्राच्छिंदमाणे व नि) ईषत्सकृद्धा एगादो पएमा, नो जीवो नो पएसहीणो वि। छिन्दन , (विच्चिदमाणे व त्ति) नितरामसका छिन्दन जं तो स जेण पुन्नो, स एव जीवो पएसोत्ति ॥२३३६।। (समोडमाणे ति) समुपदहन् । श्रावहं व त्ति) ईपद्वाधां (वाबाई व त्ति) यावाधां प्रकृष्टपीडाम् । भ०७ श०३०।।
यद्यस्मादेकाऽऽदयः प्रदेशास्तावज्जीवो न भवति, “ एगे भते! एक एव चरमप्रदेशा जीव इत्यभ्युपगमाउजीवः प्रदेशो येषां ते ।
जीवपएसे।" इत्याद्यासापके निपिकत्वाम् । एवं यावदेकेनापि जीवप्रदेशाः । चरमप्रदेशजीवप्ररूपिणि द्वितीयनिहवे, विशे०।
प्रदेशेन डीनो जीवोन भवति, अत्रयाऽऽलापके निवारितत्वात् । "जीवपएसा य तसिगुत्ताश्रा" । जीवप्रदेशाः पुनस्तिष्यगु
ततस्तस्माद् येन केनापि चरमप्रदेशेन स जीवः परिपूर्णः क्रियते, प्तादुत्पन्नाः । विशः।
स एव प्रदेशो जीवो, न शेषप्रदेशाः । एतसूत्राऽऽलापकप्रामाप्रदशजीव-पुंग। प्रदेश इत्यन्त्यप्रदेशः जीवो येषां ते प्रदेशजीव
ण्यादित्येवं विप्रतिपन्नोऽसाविति ॥ २३३६ ॥
रयादित्येवं विप्रतिपन्नाऽसा प्राकृतत्वाच व्यत्ययः । अन्त्यप्रदेश एव जीव इत्यभ्युपगते.
ततः किमित्याहउत्यप्रेदशजीवादिनि द्वितीयनिहवे, उत्स. ३ अ०। । गुरुणाऽनिहियो जइते, पढमपपसो न सम्मो जीवो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org