________________
(१४५३) जीवगिव्वत्ति श्रभिधानराजेन्द्रः।
जीवदिट्टियां काश्यएगिदियजीवणिवत्तीय, बादरपुढीकास्यएगि- जीवत्यिकाएणं जीवे अणंताणं आजिपिबोहियणाणपजदियजीवणिबत्ती य । एवं एएणं अनिलावेणं भेदो जहा | वाणं अणंताणं सुप्रणाणपज्जवाणं जहा वितियसए बगबंधे तेयमसरीरस्स० जाव सम्वट्ठसित्तरोववा- अस्थिकायउद्देसए० जाव उवोगं गच्छति, नवोगाश्यकप्पातीतवेमाणियदेव । पंचिंदियजीवणिव्यत्ती भंते! क्वणेणं जीवे ॥ काविहा पप्पत्ता १ । गोयपा! दुविहा पत्ता । तं जहा- जीवानां किं प्रवर्तत इति प्रश्नः । उत्तरं तु प्रतीतार्थमेवेति । पज्जत्तगसव्वट्ठसिफणुत्तरोववाडय जाव देवपंचिदिय- भ० १३ २०४०। । जीवणिबची य अपज्जत्तगसव्वट्ठसिकाएत्तरोववाइय०
_ जीवास्तिकायस्याजिवचनान्याहनाव देवपंचिंदियजीवणिवत्तीय ।
जीवस्थिकायस्स णं भंते ! केवडा अजिवयणा पमसा। (जहा बड़मबंधे तेयगसरीरस्स त्ति यथा-महसबन्धाधिकारे
गोयमा! अणेगा अनिवयणा पम्मत्ता । तं जहा-जीवे ति अटम शतनवमोदेशकाभिहिते तेजःशरीरस्य बन्ध उक्त,पवमिह
चा,जीवत्थिकाए ति वा,पाणे ति वा,नए ति वा,सत्ते ति वा, निर्वृत्तिर्वाच्या, सा च तत एव दृश्येति ॥भ०१९.२००विस्पतिवा,चेया ति वा,जेया ति त्रा,माया ति वारंगणे ति जीवणिज्जाणमग्ग-जीवनियोणमार्ग-पुं० । जीवस्य निर्याणं वा,हिंमए ति वा,पोग्गले ति वा,माणवे ति वा,कत्ता ति वा, मरणकाले शरीरिणः शरीरानिर्गमः, तस्य मार्गों जीवनिर्याण-विकत्ताति वा,जए तिवा,जंतूति वा,जोणिए ति वा,सयंनू मार्गः । जीवनिर्गममार्ग, स्था।
ति वा,ससरीर। ति वा,नायए ति वा,अंतरप्पा ति बा,जे यापंचविहे जीवस्स णिजाणमग्गे पलने । तं जहा-पाएहिं,
वले तहप्पगारा, सव्वे ते जीवअनिवयणा पापता ॥ नरूहिं, नरेणं, सिरेणं, सवंगेहिं । पाएहिं णिज्जाणमाणे (चय त्ति) चेता-पुलानां चयकारी,चेतयिता वा। (जये निरयगामी जव । नरूहि णिजाणमाणे तिरियगामी ति)जेता कमरिपृणाम् । (प्राय त्ति) आत्मा नानागतिसतत. जनइ । उरेणं णिज्जाणमाणे मण्यगामी जवइ । सिरेणं
गामित्वात् । (रंगणे ति) रगणं रागस्तद्योगाङ्गमः।( हिंडप णिजागामाणे देवगामी जवइ । सव्यंगहिणिज्जाणमाणे
त्ति) हिएमकत्वेन हिएककः । (पोग्गले त्ति ) पूरणाझलनाथ
शरीरादीनां पुलः। (माणव त्ति) मा निषेधे,नवः प्रत्यग्रो मा. सिधिगतिपजसाणे परमत्ते ॥
नवः, अनादित्वात्पुराण इत्यर्थः । (कत्त त्ति) कर्ता कारकः निर्याणं मरणकाले शरीरिणः शरीराभिगमः, तस्य मार्गों निः | कर्मणाम् । (विकत्त त्ति) विविधतया कर्ता, विकर्तयिता वा र्याणमार्गः पादाऽऽदिकः, तत्र (पापहिं) पादाभ्यां मार्गनूताभ्यां छेदकः कर्मणामेव । (जए त्ति अतिशयगमनाद् जगत् । (जंतु कारणताऽऽपन्नाच्यां, जीवः शरीरान्निर्यातोति शेषः। एवमूरुज्या- ति) जननाजन्तुः। (जोणि त्ति) योनिरन्येषामुत्पादकत्वात् । मित्यादावपि। अथ ऋमेणास्य निर्याणमार्गस्य फलमाह-पादा- (सयंचत्ति) स्वयं जवनातू स्वयंभूः। (ससरीरि ति)सह ज्यां शरीरानियान् जीवो निरयगामीति । प्राकृतत्वादनुस्वार इ. | शरीरेणति सशरीर।।(नायए त्ति) नायकः कर्मणां नेता। ति। निरयगाभी भवति । एवमन्यत्रापि । सर्वाणि च तान्यानि (अंतरप्पत्ति ) अन्तर्मध्यरूप आत्मा न शरीररूप इत्यन्तराच सर्वातानि,नैर्निर्यान् सिकिंगतिः पर्यवसानं संसरणपर्यन्तो य. त्मेति । भ० २० श०२ १०
. स्य स सिरिगतिपर्यवसानः प्राप्त शत । स्था० ५ ग०२७०। जीवदय-जीवदय-पुं० । जीवनं जीवः-भावप्राणभारणममरणजीवणिस्सिय-जीवनिश्रित-त्रि० । जीवाऽऽश्रिते,स्था० ७ ०। धर्मत्वमित्यर्थः, दयत इति जीवदयः । जीवेषु वा दया यस्य स जीवनिःसत-त्रि । जीवेज्यो निःसृतो निर्गतो जीवनिःसृतः।। जीवदयः । जीवदयोपेत, स०१ सम। औ० । कल्प। जीवनिर्गत, स्था० ७ ठा। (जीवनिःसृताः स्वराः 'सर'
जीवदया जीवदया-स्त्री० जीवाश्चतनाऽऽदिमितव्यङ्गया एकेन्धिशब्दे वदयन्त)
याऽऽदया,तेषां दया रकणं जीवदया। जीवरकणे,दर्श०१ तत्व ।
जीवदयाम्वरूपमाहनीवत्यिकाय-जीवास्तिकाय-पुं० । जीवन्ति,जीविष्यन्ति, जी
अंधाणं विगाणं अयंगमाणं अणाहाणं बहुवाहिवेयवितवन्त इति जीवाः, ते च तेऽस्तिकायाश्चेति समासः । प्रस्येकासंख्येयप्रदेशात्मकसकल लोकभाविनानाजीवाव्यस
णापरिगयसरीराणं सबसोयपरिभूपाणं दारिहदुक्खदोह. मूहाऽऽत्मकेऽस्तिकायभेदे, अनु । आव० । स० घटादि- म्गकलंकियाणं जम्मदारिदाणं समणाणं विहलियाणं च मानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाजावस्यास्तित्वमव. संबंधिवधवाएं जं जस्म इट जत्तं वा पाणं वा० जाच गं. गन्तब्वम् । न च गुणिनमन्तरेण गुणसत्ता युक्ता,अतिप्रसङ्गात् ।
धगधनमुवन्नहिरवं वा कुासु य सयलसोक्खदायगं संनव देह पचास्य गुणी युज्यते । यतो ज्ञानममूर्त चिद्रूपं सदैवधियगोचरातीतत्वाऽऽदिधर्मोपेतमतस्तस्यानुरूप पव कश्चिद् गुणी
पुमं जीवदयं ति । महा०३ चू। समन्वेषणीयः । स च जीव एव, न त देहो, विपरीतस्वात। जीवदव्यप्पकप्प-जीवाव्यप्रकल्प-पुं०। "जीवस्स दंबरम यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते,तानवस्थारूपाss- | जहा देवदत्तस्स अग्गके सहत्थाणं कप्पणं" जीवाव्यप्रकल्पः। दिगुणानामप्याकाशाऽऽदेगुणित्वकल्पना प्रसङ्गादिति । अना। उन्यप्रकल्पभेदे, नि.चू०१०। जीवास्तिकायेन जीवानां प्रवृत्तिमाह
जीवदिट्ठिया-जीवदृष्टिका-बी० । या अश्वाऽऽदिदर्शनार्थ ग. जीवत्थिकारणं भंते ! जीवाणं किं पवत्तइ ? | गोयमा ! यति तस्याम, स्था० २ ठा० उ०।
जावाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org