________________
जीवट्ठाण अभिधानराजेन्द्रः।
जीवगिवत्ति णां सत्ता । नथा-मिध्याहः प्रभृति सूक्ष्मसंपायं याबदा- जीवस्थानचौयिक-क्वायर्यापशमिक-पारिणामिकरूपन्नावत्रयम, नामुनयः, उपशान्तमाहगुणस्थाने कीणमोहगुणस्थाने व स. तथा मध्यारण्यादिगुणस्थानकात्तामच मायनी यम । पसंदेषच सानां प्रकृतीनामदयः। सयोग्ययोगिगुणस्थान याश्चतसृणामुदय.
जावत्रयं संकिन्यपि लक्ष्यपर्याप्त । करणमात्रापर्याप्त तस्मिन् • इति ॥ तथा-संझिपर्याप्त मन्दीरणास्थानानि पश्च । तद्यथा
कीणसप्तकामां क्षायिकसम्यक्त्यस्य केषाश्चिद देवामाशापशभिसप्त. अष्ट, पद, पश्च, इति । तत्र यदा अनुभूयमानभवायुराव
कत्यस्यापि संजयाददायक-नायिकाकायापशभिक दारिणामिलिकाऽवशेषं प्रवति, तदा तथास्वनावत्वेन तस्याद्रीयमाण
करूपमापामको दायक-कायोपशमिक-पारिणामिकरूपं दा स्थालतानामुदारणा। यदात्वनुभूयमाननवायुरायलिकाऽवशेष भावचतुएयमवसयम । पर्याप्त तु संज्ञिान प्रागुक्तेन गुणस्थानमनवति, तदाऽष्टानां प्रकृतीमामुदारणा । तत्र मिथ्याष्टिगुण
मेण सभावा भावनीयापं०सं०२द्वार।(जीवस्थानेषु बन्धोदस्थानकात्मभृति यावत्प्रमत्तमयतगुणस्थानकं तावासप्तानाम- यसत्तास्थानानि 'बंध' शब्द वक्ष्यन्त)(बन्धोदयसत्तास्थानान्यः शानां बाहीरणा। सम्यक्रमिथ्याटिगुणस्थानके तु सदयाहानाम- धिकृत्य स्वामिता 'कम्म' शब्द तृमीयमागे २०७ पृष्ठे निरूपिता घोहोरणा,श्रायुष प्रावनिकाऽवशेषमिश्रगुगस्यानस्यैवाभावात् । जीव-जीवन-न। जीव-ल्युट् । प्राणधारणे, "जीवणमविपा. तथा अप्रमत्तगुणस्थानकात्प्रभृति यावत्सूक्ष्मपरायगुणस्थान- णधारणे भणियं ।" जीवनमवि प्राणधारणे भणितम, 'जीवकस्याप्रवलिकाऽय शेषो न भवति,तावदनीयाऽऽयुर्वर्जानां षयां प्राणधारणे' इति वचनात् । श्रा०म० द्वि०विश.1“जी. प्रकृतीनामुदीरणा,तदानीमतिविशुद्धत्वेन वेदनीयाऽऽयुरुवीरगा.
विज्ज य आदिमोक्खं" जीव्यात्प्राणधारणं कुर्यात् । सूत्र०१ योग्याध्यवसायस्थानानावात् । पात्रनिकाऽवशेष तु मोहनीय.
भ्र० ७ मापाचू । जीव्यतेऽनेन । वृत्ती, जले,मज्जने,हैयस्वाथ्यावलिकाप्रविष्टत्वेनादीरणाया असंभवाद् कानाऽऽवरणद. मावीने च। वाच.। जीचयतीति जीवनः। जीवनकारके, त्रि।
नाऽऽरणनामगोत्रान्तरायाणामेवोदीरणा। एतेषामेव चोपशा- स०३० समापुत्रे,जीवनौषधे,वाया इष्फनक,वृत्ते,पुंगवाचा तमोहगणस्थानकेऽप्युद्वीरणा । कोणमोहगुणस्थानकेऽप्यतेषा | जीव
जीवण उ-जीवनहेतु-पुंज ६ ता"विद्या शिल्पं भृतिः सेवा,
-जीव मंच यावदावलिकामात्रमवशेषो न भवति । प्रावलि काऽवशेष
गोरका विपणिः कृषिः । वृत्तिमक्ष्यं कुशीदं च, दश जीवनहततुकानाऽऽधरणदर्शनाऽऽधरणान्तरायाणामप्यावनिकाप्रविष्टत्वा.
| वः ॥५॥" इत्युक्तेषु विद्याऽऽदिषु जीवनोपायषु दशसु, वाचा मोदीरणति योरेव नामगोत्रयोरुदारणा एवं सयोगिकेवविगुणस्थानकेऽपि । अयोगिकेवलिगुणस्थानके तु वर्तमा
जीवणाम-जीवनाश-पुं० जीवित नाशे. मृत्यौ, "प्रासीविसो वा नो जीवः सर्वयाऽनुहीरक एव । ननु तदानीमप्येष सयो
विपरं सुरु,कि जीवनासाउ परं न कुजा"। किं जीयितनाशापिकचलिगुणस्थानक व भवोपनाहिकर्मचतुष्टयोदयवान्
न्मृत्योः परं कुर्यात, न किश्चिदपीत्यर्थः । दश ०१ उ०। बसने,ततः कथं तदाऽपि तयान मगोत्रयोरुदीरको न भवति? जीवशिकाय-जीवनिकाय-पुं० । जीवानां निकाया राशिजीवभैष दोषः । उदये सत्यपि योगमव्यपेक्त्यापुदीरणायाः, तदानीं मिकायः । जीवराशा, स्था० ६ ठा० । जीवनिकायाध पृथि. व तस्य योगासंजवादिति। कर्म०४ कर्म।
व्यादयः षट् । प्रश्न सम्बद्वार । श्राव० । दानी गुणस्थानकेषु जीवस्थानानि चिन्तयत्राह
जीवनिकाया पन्नत्ता। तं जहा-पुढधिकाश्या० जाव . सलजियठाण मिच्ने,सग सामाणि पण अपज्ज सभिग।
तसकाइया॥ सम्मे मन्त्री दुविठो, ससेमुं सन्निपज्जत्तो ॥ ४५ ॥ जीवानां निकाया राशयो जीवनिकायाः । इह च जीवनिकासर्वाणि जीवस्थानानि चतर्दशापि मिथ्याषिगणस्थानकेष | यानाभधाय यत्पृथिवीकायिकाऽऽ दशदैनिकायवन्त उक्तास्त. भवन्ति, मिथ्यास्वस्थ सर्वेषु जीवस्थानकेषु सन्नवात् । तथा- तेषामभेदोपदर्शनार्थम् । न ह्येकान्तेन समुदायात् समुदायिनो (सगति) सप्त जीवस्थानानि सास्वादन भवन्ति । तद्यथा- तिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति । स्था०६101 पञ्चापर्याप्ताः-यादरैकेन्द्रियोऽपर्याप्तः १, द्वान्द्रियोऽपर्याप्तः २, जीवाणिज्ज-जीवनीय-त्रिः। उपजीव्ये, “ देवसिणाए बबु श्रीन्धियोऽप्रयाप्तः ३, चतुरिन्दियोऽर्याप्तः ४, असंझिपञ्चे- अयं पुरिसे देवजीवणिजे ।" सूत्र०१ श्रु०७ अ० । जियोऽपर्याप्तः ५ । संक्षिद्विकम्-संश्यपर्याप्तः १, संक्षिपर्याप्तः
कम-सश्यपयाप्तः १, सशिपयाप्तः | जीवणिवत्ति-मीवनिवृत्ति-स्त्री निर्वसनं निवृत्तिः निष्प३ । अपर्याप्त काश्चेद करणापर्याप्तका द्रष्टव्याः, न तु लब्ध्यप- तिः, जीवस्य कछियाऽदितया निवृत्ति बनिवृत्तिः। जीवस्यैबाप्तकातेषु मध्ये सास्वादनसम्यक्त्वसहितस्योत्पादानावात्।
केन्द्रियाऽऽदितया निष्पादने, भ० । (मम्मे सनी विहो त्ति) अविरतसम्यग्दृष्टिगुणस्थान के संझी
जीवनिवृत्तिभेदा:द्विविधोऽपर्याप्तपर्याप्तरूपो व्यः । इहापर्याप्तका करणा
कइबिहा णं भंते ! जीवणिव्यती पसत्ता ? | गोयमा ! पेकया यः, न तु लब्ध्यपेक्कया, लब्ध्य पर्याप्तमध्येऽविरतसम्यहरजाचात् । शेषेषु मिश्रदेशविरल्यादिगुणस्थानकेषु सं.
पंचविहा जीवाणिवत्ता पमत्ता । तं जहा-एगिदियजीवकी पर्याप्त इत्येकमेव जीवस्थानकं, न शेषाणि तेषां मिश्रनाव
णिवत्तीजाव पंचिंदियजीवणिवत्ती। एगिदियजीवदेशविरतिप्रतिपत्त्यनावात् । न च पूर्वप्रतिपन्नमिश्रजावोऽन्ये. णिवत्तीण भंते ! कइविहा परमत्ता। गोयमा !पंचधु जीवस्थानकेषु संक्रामवज्यते, "न सम्ममिच्छो कुणर काल" इति वचनात् । तदेवं गुणस्थानकेषु व्याख्यातानि जी
विहा पसत्ता । तं जहा-पुढवीकाश्यएगिदियजीवणिबस्थानकानि । कर्म०४ कर्म०।
वत्ती० जाव वणसरकाश्यएगिदियजीवगिणवत्त । पुढ
वीकाध्यएगिदियजीवाण व्यत्ती णं भंते ! कडधिहा पजीवस्थानकेषु नावा:जीयस्थानेष्वपि भावाः स्वयमेव चिन्तनीयातबाऽऽयेषु द्वादशसु | सत्ता । गोयमा ! दुविहा पछत्ता । तं जहा-मुहमपुढवी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org