________________
जीवपएसिय अभिधानगजेन्दः ।
जीवपएणवगा जह तं पमाणमेवं, कसिणो जीवो अहोवयाराओ। दरूपोऽन्त्याचयवो यदि न परितोषकरो, भवतामित्यर्थः, तर्हि
संव्यवहारातीते तस्मिन्नन्न्यावयवे कुतः किल समस्तावयवि. देसे वि.सबबुखी, पवज सेसे वि तो जीवं ॥२३४६॥
ग्रहो भवतामिति ? ॥२३५१॥ एवंभूननयस्येदं मतं यत-देशप्रदेशौ न वस्तुनो भिन्नौ, तेन ती अवम्तरूपी मनी। अतो देशप्रदेशकलपनारहितं कृत्स्नं
प्रमाणयन्नादपरिपूर्णमेव वस्तु 'से' तस्यैवंचूतनयस्यष्टम् । ततो यदि तदवं- अंतिमतंत न पडो, तकज्जाकरणो जहा कुंभो। भूतनयमतं प्रमाण जानासि त्वम, एवं तार्दै कृत्स्नः परिपूणों
श्रह तयभावे विपमो,सो किं न घडो खपुष्पं व?॥२३५॥ जीबो, न स्वन्त्यप्रदेशमात्रमपि प्रतिपद्यस्व । अथ प्रामा दग्धः, पटो दग्धः, इत्यादिन्यायादेकदेशेऽपि समस्तवस्तूपचाराद
अन्त्यतन्तुमा न पटः, तस्य पटस्य कार्य शीतत्राणाऽऽदिक
तत्कार्य,तस्याकरणं तत्कायर्याकरण,तस्मादिति । यथा कुम्भो घटः। म्त्यप्रदेशलक्कण देशऽपि समस्तजीवकिस्तत्र प्रवर्तत, तर्दि
अथ तदभावेऽपि पटकार्याभावेऽपि तन्तुः पट इप्यत, तर्हि शेषऽपि प्रथमाऽऽदिप्रदेश उपचारतो जीवं प्रतिपचव,न्यायस्थ समानत्वादिति ॥२३४५। २३४६ ॥
किभित्यसौ पटो घटः खपुष्पं वा न भवति, पटकाकर्तृत्वअथवा-अज्युपगम्येदमुक्तं, न चैकप्रदेशमात्र सर्वजी.
स्याविशेषादिति ? ॥२३५२॥ बोपचारो युज्यत इति दर्शयन्नाह
तथाहिजुत्तो व तत्रयारो, देसाणे न उ पएसमेत्तम्मि । उवलंभब्यवहारा-जावाप्रो नत्थि ते खपुप्फंव। जह तंतूणम्मि पडे, पडोवयारो न तंतुम्मि ॥२३४७॥ . अंतावयवेऽवयवी, दिटुंताजावो वा वि ॥२३५३॥ अथवा-उपचारादप्येक एवान्त्यप्रदेशा जीवो न भवति, किं तवाभिमतोऽवयवी अन्त्यावयवे नास्ति, उपलब्धिलकणप्रातु देशाने पर जीवे जीवोपचारी युज्यते, यथा तन्तुन्निः क. तस्यानुपलब्धः, व्यवहाराभावाच्च, खपुष्पवदिति । अथवातिपयकने पटे पटोपचारो दृश्यते, न त्वेकस्मिंस्तन्तुमात्र • अन्त्यावयवमात्रमवयवी, अवयविसंपूर्णहेतुत्वीत, ' इत्यत्र इति ॥ २३४७॥
ताबदू रष्टान्ताभावाद्न माध्यसिरुरिति ॥ २३५३ ॥ एवं गुरुणाऽभिहिते ततः किम् ?, इत्याह
यदि नाम नोपलज्यते, नापि व्यवाहियते, दृष्टान्ता- . ध्य पम्माविमो जाहे. न पब ज्ज सो को तभो बज्को ।
भावाच्च नानुमायते, ततः किम् ?, इत्याहतउ आमाकप्पाए,मित्तसिरिणा सुहोवायं ॥३४॥ परचक्खोडामाणा-दागममो वा य मिद्धि अत्थाणं । नक्खण-पाण-व्वंजण-वत्यंतावयवलाजिमोजण सन्चप्पमाणविसया-इयं मिच्छत्तमेवं ने ॥२३५४ ।। सावय! विधम्मियाम्हे,कीसतितो भाग इ सहो।२३४६। प्रत्यक्कादिप्रमाणैरर्थानां मितिः, नानि च त्वतपक्कसाधकनण तु सितो, पज्जंतावयवमेत्तोऽवयव।।
खेन न प्रवर्तन्ते । अतः सर्वप्रमाणविषयातीतं भे'भवताजइ सच्चपिणं तो का,विहम्मणामिच्छमिहराले २३५०!
मभिहितं मिथ्यात्वमवेति ॥ २३५४ ॥ गतार्था एव, नबरम, इति पूर्वोक्तप्रकारेण गुरुभिः प्रका.
तदेव मित्रश्रीश्रावकेणोक्ते स किं कृतवान् ?, इत्याहपितस्तिष्यगुप्तो यावन्न किञ्चित्प्रतिपद्यत, नत उद्घाट्य बाह्यः
श्य चोइयमंबुछो,खामिय पमितानिनो पुणो विहिणा । कृतो विहरनामसकल्पां नगरी गत्वा आघ्रशालयने स्थितः। गंतु गुरुपायमूलं, ससीसपरिसो पमिक्कतो । २३५५।। तत्र मित्रश्रीश्रावकण नियोऽयमिति झात्वा तत्प्रतिबोधनार्थ
इति प्रेरितः संवुछोऽसौ विहितकामतक्षामितेन मित्रश्रीश्रागत्वा निमन्त्रित:-' यन्मदीयगृहे प्रकरणमद्य तत्र भवद्भिः स्व
बकेण संपूर्णानप्रदाना ऽऽदिविधिना पुनरपि प्रतिवाभितो गुरुयमागन्तव्यमा ततो गतास्ते तद्गृहे। तेन च तत्र तिष्यगुप्तमु.
पादमूलं गत्वा शिष्यपरिषत्समेतो विधिना प्रतिक्रान्तः सम्यपोप्य महान्तं संभ्रममुपदर्शयता तत्पुरतो भक्ष्यभोज्यानपान- सपोन्तिके विजारेति गाथार्थः ॥ २३५५ । व्यञ्जनवस्त्राऽऽदिवस्तुनिच या विस्तारिताः । ततस्तेषां मध्या
जीवप्रदशा आकाशपदेशमतुल्यो वाऽधिको वा दीना वेनि? सर्वत्रान्यावयवान् गृहीत्वा प्रतिक्षामिताऽसौ, करसित्थाss
प्रश्न, उत्तरम-जीवप्रदेशाऽऽकाशप्रदेशयोनिविभागभागरूपदिना प्रतिलाभित इत्यर्थः । ततो भणत्यभिधत्ते- "श्रावक!
त्वेन तुल्यत्त्यमेवेति मन्तव्यम् । १०२ प्रः। सेन०३ उल्ला। विधर्मिताः किमिति त्वया ययमित्थम् ?। ननः भाको नात
तथाऽश गोस्तनाकारा जीवप्रदेशाः सन्ति, नेषां कर्मवर्गणा (नणु तुज्झमित्यादि)(मिच्छामहरा ने ति) अन्यथा यदि
लगति, न वेति ? प्रश्ने,उत्तरम्-जीवानां मध्याष्टप्रदेशानां कर्मनेदं सत्यम्, तदा सर्वमपि मिथ्श भवतां भाषितामति ।२३५०,
वर्गणा न लगतीति ज्ञानदीपिकायां प्रोक्तमस्ति । यथाअपि च
"स्पृश्यन्ते कर्मणा तेऽपि, प्रदेशा पात्मनो यदि । तदा जीयो अंतोऽस्यवोनकुणा, समनकज्जति जान सोनिमयो। जगत्यस्मि-नजीवत्वमवाप्नुयात् ॥२॥ १५ अगसेन०४ वा। संववहाराईए,तो तम्मि कोऽवयविगाहो?॥२३५१॥
यावगाहा ॥२३५१॥ जीवपएणवणा-जीवप्रकापना-स्त्री० । प्रज्ञाप्यन्ते जीवाऽऽदयो यदि नामाऽन्त्यावयवः समस्तस्याप्य वयविनो यत्साध्य - भावा अनया शब्दसंहत्येनि प्रापना । प्रा०१पद । जीवाकाये तन करोनीत्यनाऽनानानिमता भवताम्-करपक्वान्नमस्त्रा- मां प्रज्ञापना जीवप्रकापना । प्रज्ञापनोपाङ्गस्य जीवप्रशापिकायां दोन मिव कतिपयलस्थसुकुमारिकाऽादमृदयस्नगहतन्वा- शब्दसंहतो, प्रा. पद ।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org