________________
(१५४७) जीवकाय अभिधानगजेन्ज:।
जीवट्ठाण जीवकायस्वरूपनिरूपणार्थमार
जीवधाय-जीवघात-j०। प्राणातिपात, आव० ६ प्र.। पुढवीजीचा पुढो सत्ता, भाउजीवा तहाऽगणी।
जीवजद-जीवजह-त्रि० । जीववर्जित, नि००१ उ.। वाउजीचा पुढा सत्ता, तणरुक्खा सबीयगा । ७॥ । ( पुढवाजीबा इत्यादि ) पृथिव्येय पृथिव्याश्रिता था।
जीवाण-जीवस्थान-1०। ६० । मर्मणि, वाच० । जीवम्ति जीवाः, ते च प्रत्येकशरीरत्वात्पथक प्रत्यक मस्या ज
यथायोगं प्राणान् धारयन्तीति जीवाः प्राणिनः शरीरभृत सबोऽवगन्तव्याः । तथा प्रापश्च जीवाः । पवमानका
इति पर्यायाः। तेषां जीवानां स्थानानि सयापर्याप्तकेन्द्रिय. पाश्च, तथाऽपरे वायुजीवाःतदेवं चतुमहाभूनसमाधि
स्वाऽऽदयोऽयान्तविशेषास्तिष्ठन्ति जीवा एषु इति कृस्या जी. ताः सस्थाः प्रत्येक शरीरिणाऽवगन्तव्याः । पन एव पृथि
वस्थानानि । जीवानां सूदमापर्याप्त केन्द्रियत्वाऽऽदिके वान्तरवि. व्यप्तेजोवायुसमाश्रिताः सत्वाः प्रत्यकशरीरिणो, बषयमाण
शेषे, कम। बनस्पतेन्तु साधारणासाधारणशरीरत्नापृथक्यमध्यस्ती
अथ जीयस्थानप्रतिपादिकां गायामाह- . स्यस्यार्थस्यदर्शनाय पुनः पृथक् सस्वग्रहणमिति । बनस्पतिका- | नमिय जिणं जियमग्गण-गुणगावोगजोगदोमायो। ५स्तु यः सदाः सः सोऽपि निगोदरूपः । साधारणयादर- बंधडपबहभावे, संखिज्जाई किमवि बुच्छं ॥१॥ तु साधारणाऽसाधारणश्चेति । तत्र प्रत्यकशरीरिणोऽसाधार- |
जिनं नत्वा जीवस्थानाऽऽनि वश्य इति संबन्धः। कर्म०) जी. णस्य कतिचिंद्भदानिदिदिकुराह-तत्र तृणानि दर्भधारणाऽऽदी.
बमागणागुणस्थानानि पदये, इट स्थानशब्दस्य प्रत्यकं योनि, काश्चूताशोकाऽऽदयः, सह बीजैः शानिगोधूमादिभि. गाद् जीवस्थानानि मार्गणास्थानानि गुणस्थानानि उपयोतंत इति सीजकाः। एते सर्वेऽपि वनस्पनिकायाः सस्वा अ- गध योगश्च लेश्याश्चेति द्वन्द्वे हितीयाशस् । (कर्म) बगन्तव्याः । अनेन च बोका दिमतनिरासः कृतोऽवगन्तव्य यद्वा-बन्ध इति पदैकदेशेऽपि नामा' सत्यभामेनिन्याय. इति। पनेषां च पृथिव्यादीनां जीवानां जीवत्वेन प्रसिकिस्वरूप
न पदप्रयोगदर्शनादुन्धहेतवा मिथ्यात्वाविरतिकषाययोगरूपण निरूपणमाचारे प्रथमाध्ययने शास्त्रपरिकाऽऽख्ये व्यक्षेण प्रति. वषयमाणा गृह्यन्ते (अपबहु ति) भावप्रधानत्यानिशस्व पादितमिति नेद प्रतन्यते ।
प्रस्पबहुत्वं, गत्यादिरूपमार्गणास्थानाऽऽदीनां परस्पर सोकभूषष्ठजीवनिकायप्रतिपादनायाह
यस्थम । (जाय नि) जीवाजीवानां नन तेन रूपेण जयनानि प्रहावरा तसा पाणा, एवं छकायआहिया ।
परिणमनानि, भाषा औपशमिकाऽऽदया, तनो बन्धश्चापबरएतावर जीवकाए, णवरे को विजई॥ ॥
स्वं च भावाश्चेनि बन्द द्वितीयाबहुवचनं शस् । सूत्रेच-"अप्प. (अहावरेत्यादि ) तत्र पृथिव्यतेजोवायुवनस्पतय ए
बहू' इत्यत्र दीर्घवं "दोघडखौ मिथो वृत्तौ" ।।१।। कम्यिाः सदमबादरपयांप्तापर्याप्तक नेदेन प्रत्येकं चतुर्वि
इति प्राकृतसूत्रेण । (संखिज्जा (स) संख्यायत चतुःपल्यादिघाः । अथानन्तरमपरेऽन्ये प्रसन्नीनि प्रसाः, द्वित्रिचतुःप.
प्ररूपणया परिमीयत इनि संस्थेयम् । आदिशम्दावसंम्येयाश्याः कृमिपिपीलिकाभ्रमरमनुभ्याऽऽदयः । तत्र 16
नम्तकपरिग्रहः । तत एवं जीवस्थानाऽऽदिकमनन्तकपर्यवसानं त्रिचतुरिजियाः प्रत्येक पर्याप्त मापर्याप्तकनेदात्यविधाः ।
द्वारकलापमा अव वक्ष्ये इत्यनेनाभिधे यमाहाकथं वक्ष्य इत्या. पश्चेयास्तु संश्यमंझिपयांप्तकापर्याप्तकभेदामचतुर्विधाः ।
(किमवित्ति) किमपि किश्चित स्वल्प न विस्तरवत् ।दुपमासदेवमनन्तरोक्तया नीन्या चतुर्दशभूनप्रामाऽमकतया व्या.
नुभायनापचायमानमंधाऽयुबलाऽऽदिगुणानामैयुगीनजनामां क्यानास्तीर्थकरगणधराऽऽदिमिरतावानेव नद्भदाऽऽत्मक एव,
विस्तराभिधाने सत्युपकारासंभवात्तदुपकारार्थ चैप शाख 55. संक्षेपतो जीवनिकायो जीवराशिर्भवत्यएडजोद्भज्जसंस्थेद
रम्भप्रयासः। एतेन संकिप्तरूचिसत्वानाभित्य प्रयोजनमायटे। जाऽऽरवान्तभावानापरो जीवराशिथिद्यत कश्चिदिति ।
संबन्धस्वर्थाऽपत्तिगम्यः,स चोपायोपेयलकणः,साध्यसाधसूत्र०१७.११ १०॥
नलकणा. गुरुपर्वकमल कणो वा स्वयमभ्यूह्यः । ह च मागनीवकिारया-जीवक्रिया-स्त्री० । जीवस्य क्रिया व्यापारी जी. णास्थानगुणस्थानाऽऽदयः सये पदार्थो न जीवपदार्थमन्तरेण অঙ্গ। ৰামাঙ্গিযাম, থাৎ।“ জাক্কিা দ্বারা
विवारयितुं शक्यन्त इति प्रथमं जीवस्थानग्रहणम १ । जीपाता। तं जहा-सम्मतकिरिया बेव,मिच्चत्तकिरिया चेव।"
वाश्च प्रपञ्चतो निरूप्यमाणा गत्यादिमार्गणास्थानरय निरूपस्था०२०२ उ० ।
यितं शक्यन्त इति तदनन्तरं मार्गणास्थानग्रहणम। तेषु च जीवगराय-जीवकराज-पुं० । नेमिजिनसमकालिके स्वनाम
मागणास्थानेषु वर्तमाना जीवा न कदाचिदपि मध्याहचाख्याने राजनि, ति।
द्यन्यतमगुणस्थानकविकला जवन्तीति शापनाय मार्मणास्था
नकानन्तरं गुणस्थानग्रहणम् ३ श्रमूनि च गुणस्थानकानि जीवग्गाह-जीवग्राह-अव्य० । जीवता ग्रहणे, "जीवग्गा गि.
परिणामशुद्धय शुद्धिप्रकर्यापकर्षरुवाएयुपयोगवनामेयोपपद्यन्ते, पहति । " जीवतीति जीवस्तं जीवं जीवन्तं गृह्णाति । ज्ञा० १ नाम्यपामाकाशाऽऽद नां. तेषां ज्ञानादिरूपपरिणामरदिगम्यामु०२०।
दिनि प्रतिपत्यथै गुणस्थानकग्रहणानन्तरमुपयांगग्रहणमा उपमीवघण-जीवधन-पुजीवाश्च ते घनाश्च शुषिराऽऽपरणाद् योगवन्तश्च मनोवाकायवेपासु वर्तमाना नियमनः .मसंबन्धजीवधनाः। प्रा०म०अिन्तररहितत्वेन जीवप्रदेशमशेषु,सि. भाजो भवन्ति । तथा चाऽऽगम:-"जावणं एस जीवे एयः वय
बतणमधिकृत्य-"अरुविण जांबघणा" जीवाश्च ते घना अ- चलाफा घट्टर खुम्नातं तं भावं परिणमा, नाव अट्र. न्तररहितत्वेन जीवप्रदेशमयाः। उत्त०३६ अ०। जीव पव घ. विहबंधए वा सत्तविहबंधए वा छब्धिहबंधए वा एकविहवं. मा मातःसन्धांक्षाशकल इव यस्याहिरण्यगजें, वाच।। ए बानो ण प्रबंधए" इतिधापनार्थमुपयोगग्रहणानन्तर योग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org