________________
(१९४६) जीव अन्निधानराजेन्द्रः।
जीवकाय "तेइदिपसु" इत्यादि । त्रीन्छियाऽदिसूत्रेषु द्वीन्छियाऽऽदि. शिनम) (जीवानां कर्मप्रतिष्ठितत्वं, कर्मसंगृहीतत्वं, जीवपुसूत्रात त्रीन्छियचतुरिन्द्रियेन्यादिनैव विशेष इत्यर्थः । इलयोरन्योन्यबद्धत्वं च 'झोगट्टि 'शब्दे वक्ष्यते) करणे व । - अयं णं भंते ! जीवे सणंकुमारकप्प वारसमु विमाणावास
जीवनोपाये, 'जीव' णिच अन् । वृनंद,वाचा बृहस्पती,नहे.
यताके पुष्पनक्षत्रच स्था०२ ०१ उ० । यथा मनुध्ययोनी सयमहस्सेमु एगर्भगंसि माणि यावाससि पुढवाकाडया, म.
दीडियाऽदिजीवोत्पत्तिस्तथैव तिर्यम्योनौकश्चिद्विशेषो धा! सं जहा अमुरकुमाराणं. जाव अणंतवत्तो । णो चेव पं इति प्रश्ने, उत्तरम-तिर्यगाश्रितः कोऽपि विशेषः शास्र स्टो देवित्ताए, एवं सम्यजीवा वि, एवं जाव आणयपाण एसु, नास्तीति । १४५ प्र०। सेन०३उल्ला० । अनुत्तरविमानेषु जीएवं भारणचुणसु नि।
धः कति भवान् करोतीति प्रश्ने, उत्तरम-विजयाऽऽदिषु उत्क
पतो वारद्वयं, मर्यासिरिविमाने एकबारमिति । जीवाभि(णो नेवणं दविसाए ति ) ईशानान्तेष्वेव देवस्थानेषु व्य
गमवृत्तौ विजयादिषु विचरमा,ति तत्वार्थसूत्रचतुध्याय उत्पन्न, सनत्कुमाराऽऽदिषु पुनति कृत्या "नो चेव ण देवि.
सार्थसिद्धिविमानादागतोऽनन्तरभवे सिद्ध्यत्येव,विजयाऽऽदिताप" इत्युक्तम् ।
चतुषु गतो मनुष्येषु चाऽऽयाति। तत्रापि जघन्येन एकं द्वौषा अयं णभंत! जीवे तिमुवि अट्ठारसुत्तरेस गेषिजगवि- भयौ, उत्कर्षतश्चतुशितिभवान, तत्र नरभवेऽष्टी, देवभोऽथी, माणावाससएमु एवं चेत्र । अयं णं भंते ! जीवे पंचसु अणु- भूयो नरजवी, ननः मियतेच, विजयादिषु विरुत्पन्नस्य सरविमाणेसु एगमगंसि प्रणतरविमाएंसि पृढवि० तहेव
नियमास्मिद्धिरनन्तरजव पवेति प्रघोषः, प्रज्ञापनायां संख्यात.
जवानिति । ७ प्रसेन०.३ उद्वा० । भाउत्तिमामा धनजाव प्राणतखुत्तो। णो चेवणं देवत्तार दविताए, एव
स्पतिविशेषः किं संख्यातजीवोऽसंख्यातजीवा,अनन्त जीयो या?, सन्मजीवा वि।
कुछ प्रोक्तमस्तीति प्रश्ने, उत्तरम-पाउनिमत्कम्सऽऽदी प्र. (णा चेवण देवत्ताए देविताए बसि) अनुसरविमानेष्व-!
संपाता जीवाः, पत्रादौ तु एकैको जीव इति प्रज्ञापनाऽऽदौ .नन्त्रकस्यो देवा नोत्पद्यन्ते, देव्यश्च सयवेति "णो चेवणं" प्रोक्तमस्तीति । 989.सेन) ३ उल्ला० । जी येनानादिकात्यायुक्तमिति।
मानवं समय देयं च भवति, तदनपणे बुध्यते, न घेति प्रशने, - भयं णं ते! जीने सम्बनीवारणं माइताए पित्तित्ताए
उत्तरम-पकान्तो नास्ति; यदि तपःस्वाध्यायादिना कम नि.
जरयति, नहा तदर्पणे बुट्यो । कर्मनिज्जरणमन्तरा तदनजाऽत्ताए जगिणित्ताए भजात्ताए पुत्तत्ताए धयत्ताए सु- पण न बश्य । इत। ६७प्र.सिना ४ उल्ना० । व्यवहारएहनाए नवनाम हो । हंता गोयमा! जाच अतवृत्तो। राशि प्राप्ता जीवः पुनः सदमनिगादमध्ये याति, न वेति प्रश्ने, प्रयंभंते जवि सम्मजीवाणं अरिनाए वरियत्तार घाया- उत्तरम गृहमनुष्यान् पृष्वा ददानीन्यवराणि सम्तानि ।११६७०। ताए वहाताए पडिणीयत्ताए पञ्चापित्तत्ताए नवमव्वे ।
सेना ४ नलला० । विकसितपुष्प मनामध्ये जीयाः संख्याता,
असं रूपाता वेतिप्रश्ने, उत्तरम केषु वित्पुष्पेषु संख्याता, केषुहंता गोयमा!. जाव अधूत वुत्ता । सबजीचा विणं भंते !
चिदसंरुपाताः केचिदनन्ताश्च प्रज्ञापनाऽऽदिषु कधिताः सन्ति । • एवं चेव । अयं णं भंते ! जो सबज वाणं रायताए
जातिपुष्पमध्ये तु संख्याता पब कथिताः सन्ति ।१३८ प्रास. जुवरापत्ताए. जाव सत्यवाहत्ताए उववएणपुब्वे ? हंता गो- न.४उल्ना । यमा! असति जाव प्रगतखुत्तो। सबजीनाणं एवं चेव । जीव प्रागनिया-जीवारम्निका-खी । यज्जीवानारजमाण(रिसाए ति ) सामान्यतः शत्रुभावेन ( वेग्यिताए ति)।
| स्योगमृद्यतः कर्मबन्धनं सा जीवारम्भिका । क्रियानेदे, "पारं.
भिया किरिया दुबिहा पराण ता । तं जहा जीवारलिया चव, घेरिका शत्रुभावानुबन्धयुक्तस्तत्तथा-(घायगत्ताए ति)मार
अजीवारंभिया चेव"। स्था० २०१०। कतया (बहताए त्ति) व्यधकनया, ताडकतयेत्यर्थः । (प. मिणीयमाए सि) प्रत्यनीकतया कार्योषघातकतया (पच्चामि
जीवं जीव-जीवजीव-पुं० । जीववो, " स गुणं जीयंजीवेणं सत्ताप सि) मित्रसहायनया।
गन्छ, जीव जीवेणं चि।" अनुस्वारस्यागमिकत्याज्जीव
जीवन जीयब न गति ,न शरीरबलेन । ज०२ श० १००। अयं पं भंते ! जीवे सबजीवाणं दासत्ताए पेपत्ताए।
का० । अन्त । जीवान् जीययति दर्शनेन तृप्तिकरत्वात् । चकोनुयगत्ताए नाइलगत्ताए जोगपुरिसत्ताए सीसत्ताए बेस
रपक्षिणि, वाचः। नाए नववएणपुले । हता गायमा!0 जाव अणंतखुत्तो, जीवनावग-जीवनीवक-jo । जीवान् जीवति खन् । च. एवं सधजीना वि० जाव प्रणंतग्वुत्तो ।
| कोरे, चर्मपक्षिभदे, वाच । प्रज्ञा । जी० । औ० । प्रश्न । • (दासत्ताप त्ति) गृहदासीपुत्रतया (पेसत्ताए त्ति) प्रेष्यतया जीवंत-जीवत-वि० । प्राणान् धारयति;"मच्छा व जीवंत प्रादेइयतया (भुयगचाए त्ति) भृतकतया दुष्कालादौ पोषित- व जोतिपत्ता"।(१३ गाथा) सुत्र०१ श्रु० ५ ० १ उ०। सया (जास्वगत्ताप त्ति) कृष्यादिनागस्य नागग्राहकत्येन (जो
जीवकप-जीवकल्प-पुं० । व्यकल्पनेदे, “तिविहो य जी. गरिसत्ताए ति ) अन्यैरुपार्जितानां भोगकारिनरतया जान (सीसत्तार त्ति) शिक्षणीयतया (वेसत्तार ति द्वेष्यतयेति। वकप्पो, दुपयचनप्पय अपयभेपहि।" पं. ना० । पं. च। ज०१२ श० ७ उ० स्था(जीवः सदा समितभेजते तत्र कि जीपकाय-मविकाय-पुंजीवनं जीवोझानाऽऽधुपयोगस्तत्प्रधाबन्धक इति रियावहिया' शन्दे द्वितीयभागे ६२४ टेद- नः कायो जीवकायः। भ०७ श. १ उ० । जीवराशी, सूत्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org