________________
जीव
( १५३७ )
अभिधानराजेन्द्रः ।
गाहा
31
इत्या
"परिणत चिया उपधिया, उदीरिता बेयाय विजिया । एकिकाम्मपदम्पी चउब्विा पोला होति ॥२॥ (पुब्वाहारियत्ति ) ये पूर्वमाहताः पूर्वकाले एकीकृताः, स गृहीता इति यावत् । अभ्यवहृता वा; ( पोग्गल प्ति ) स्क धाः । (परिणयत्ति ) ते परिणताः पूर्वकाले शरीरेण सह संपृक्ताः परिणति गता इत्यर्थः । इति प्रथमः प्रश्नः १ । ह व सर्वत्र प्रश्नत्वं काकुपावादवगम्यते । तथा-( माहारिय ति ) पूर्वकाले श्राहृताः संगृहीताः, अभ्यवहृता वा; (आहारिज्जमाण सि ) ये च वर्त्तमानकाले श्राहियमाणाः संगृह्यमा णाः, अन्य वहियमाणा वा पुद्गलाः (परिणयति ) तें परि यताः । इति द्वितीयः २ । तथा-( अणाहारियत्ति ) येऽतीतकालेनाहुताः । ( आहारिग्जस्समाण ति ) ये नाग काले आदरिष्यमाणाः पुखास्ते परिणताः इति तृतीया ३। तथा-" अणाहारिमा अणाहारिज्जस्समाए दि। अतीतानागता उदरणकि पानिषेधा यद्यपि चत्वार एव प्रश्ना उक्ताः, तथाऽप्येते त्रिषष्टिः सभः ततः पूर्वता हियाणा हरियाणा नाता अनाद्विषमाणा धनाहरियाणात पानी सुचितानि । तेषु च पदा 35वन पद्वियोगे विंशतिः चतुष्कोपयोगे प इति । अत्रोत्तरमाह-" गोयम" इत्यादि व्यक्तम्। नवर ये मानार पूर्वकालएव परिणताः प्रणानन्तरमेव परिणाम भावात् १ | ये पुनराद्दता आहियमाणाश्च ते परिणताः, श्रा हृतानां परिणामभावादेव परिणमन्ति च श्राहियमाणानां परिमावस्थ वर्तम२ द्वितीय प्रश्नोत्तरविकल्प एवंविधो दृष्टः, यडुत आहता प्रहरिष्यमा णाः पुरुताः परिणताः परिणंस्यन्ते च यतोऽयं तेनैवं व्यायातः यडुत ये पुनराहुना आढरिष्यन्ते, पुनस्तेषां केचित्परि जताः, अपरिणताइच ते सम्पृक्ताः शरीरेण सह । ये तु न ताव संपृष्यते कमरे तु ते ते परिस्थति पुनरनाहुना हरियोपरिणता मनाइनान संपर्काभावेन परिणामाभावात्। यस्मात्वारिष्यन्ते ततः पारयणं स्यन्ते, माहृतस्यावश्यं परिणामनावादिति ३। चतुथे स्वतीतभविष्यदाहरणक्रियाया अन परिणामामादाय इति । तदनुसारंचैव प्रातिकानामुतराच्या ति । अथ शरीरसंपर्क लक्षण परिणामात् पुरुलानां चया
पूर्व
यो भवन्तीति तद्दर्शनार्थे प्रश्नयन्नाद-"नेरइयो" इत्यादि । यात्राणि परिणामसूत्रमानतिदेश
नीति तथादिजा परिणया तहा चिया वि" हत्यादि । इस पुस्तकेषु वाचनाभेदो दृश्यते, तत्र न संमोहः कार्यः, सर्वास्तु केवलं पत्रानुसारेण सूत्राणि व्याकरणानि च मतिमनाऽध्येयानीति । तत्र चिताः शरेयं गताः। उपचिताः पुनः प्रदेशसामध्येन शरीरे चिता पति उदीरितास्तु स्वनावनोऽनुदिताला कर्म करगाविशेषेण प्रविष्य यान् वेदयते । दाल बेदम रणा एसा ।" तथा वेदिताः स्वेन रसविपाकेन प्रतिसमय मनुदयमाना अपरिसमाप्ताः शेषानुभावा इति । तथा निर्जीर्णाः का ३८५
Jain Education International
जीव
रन्ये नानु समयमशेषत द्विपाकडा नियुक्ता इति । "गाह सि" परिणताऽऽदिसूत्राण संग्रहणाय गाथा जवति । सा चयम्" परिणय " इत्यादि । व्याख्यातार्था । नवरम् एकैकस्मिन् पढ़े परिणतचितोपचिताऽऽदौ चतुर्विधाः श्राहृताः १, माता श्रा हियमाणा २, अनाहता श्रहरिष्यमाणाश्च ३, अनाहता श्रनाहरिष्यमाणाश्च ४ । इत्येवं चतूरूपाः पुरुक्षा भवन्ति, प्रश्ननिधनविषयारिति ।
विद्य
,
I
रयाण जंते! कतिविदा पोगला निजति है। गोमा ! कम्मदव्य वरगण महि किच्च विदा पोग्गला जिवंति । तं जहा चैव बायरा चैत्र १ । रचार्थ जंते! कति विहा पोग्गला चिज्जति ।। गोयमा ! आहारदव्यमग्गणमहिकिन विद्धा पोम्गला विनंति तं जहा बारा क्षेत्र २ एवं उपरणं ते! कतिविहा पोग्गला उदीरंति । गोयमा ! कम्मदव्ववग्गणमयि दुविदा पोरगा उदीरंति तं जहा अणू चेव, बायरा चेव ४ । सेसा वि एवं चैव भारिणयव्वा । वेदंति ५, णिज्जरंति ६, उयहिंसु ७, उयहंति ८, जयट्टिस्मंलिए, संकर्मिसु १०, सकामेति ११, कामिति १२, निहात्तसु १३, निहत्तति १४, निहत्तिस्तंति १५, निकाइंसु १६ निकात १७, निकाइस्सति १० । सत्यम किम्व्ययगमदिकिच्च गाहा
"जेदिय चिता उवचिता, उदीरिता वेदिया य णिजिला । काम निकायले तिविकासे ॥ १ ॥
-
"रव्याणं भंते! करविदा पोग्गला भिज्जति" इत्यादि व्यकम गरम भागद भवन्तिनकरणाकरणाभ्यां दम
वरसाः, तीव्ररसास्तु मन्दरसा जवन्तीत्यर्थः । उत्तरम- (कम्मदaerगणमरिकिश्च त्ति) समानजातीयव्याणां राशिव्य वर्गहासौदारिकादिमध्यस्तकर्म व्यगण कर्मद्रयाणां वा वा कर्मणानामधि सामायिर्मया इत्यकर्मद्रव्याणामेव
मनुभावचिन्तातियान्तराणामितिकृत्य क
)
गंगा बायरा श्चैव शब्दः समुच्चयार्थः । ततश्च अणवश्व बादराश्च सूक्ष्माश्च स्थूलाश्चेत्यर्थः । सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापक वावग न्याय यत औदारिकाऽऽद्रियाणां मध्ये कर्म व्यायेवमणीति दनानिर्जराः श ब्दार्थभेदेन वाच्याः, किं तु चयसुत्रे उपचयसुत्रे च "आहारव्यमाणमडिकिय इति यदुकं तत्रायमनिभावः- शरीरमाश्रित्य चयोपचयौ प्राख्याख्यातौ तौ चाऽऽहारणाऽव्येभ्य एव भवतो नाम्यतोल आहारद्रव्यवर्गममचिमितिबा दयस्तु कर्मकर्मण मधिकृत्येति (उपसु ति ) प्रतिवन्तः शहापवर्तन साधिशेष दीनताकरणम अप
For Private & Personal Use Only
www.jainelibrary.org