________________
(१५३६) जीव अभिधानराजेन्द्रः ।
जीव द्विवित्रिविधचतुर्धापञ्चविधषद्विधाः । दीघता पुनः प्राकृतप्र. कपर्याप्तकभेदतश्चतुर्दा नवति । एवमुन काऽऽनिवप्यायोज्यम्। भवा। जीनाः प्राणिनःसर्वेऽपि संसारिकसस्था: "यथोदेशं तथा पञ्चेजियाः पुनःसझ्यसंकिनेदतो विधा। पुनर कैकाः पयांप्तकनिर्देशः" इति न्यायात्पुननिर्देशमाह-चेतना प्रसेतरैः, वेदाश्च, भेदतो जिद्यमानाचतुर्का जवति । बनस्पतिप्रत्येकाः पदावगतयश्च, करणानि च, कायाश्च वेदगतिकरणकायास्तैः वेद- यवे पदसमुदायोपचारात्, पूर्वापरनिपाताच प्रत्यकवनस्पगतिकरण कायैः करण नुतैरते एकविधाऽऽदयो जीवास्तदा- तयः, विकला विकलेजियाः, तत्र विकलान्यपरिपूर्णानि इन्छिदयो भवन्तीति गम्यते । तत्रैकविधाश्चतनामाश्रित्य यतः याणि येषां ते विकन्डिया:-द्वीन्छियत्रीन्द्रयचतुरिन्षियाः, सर्वेऽपि संसारिणो, मुक्ताश्च न व्यभिचरम्ति, एकन्छियवनस्प- किंविधाः?, द्विविधाः पर्याप्तकापर्याप्तकभदाः,तथा चतुर्द्विकमीत्यादीनां तथैवोपलब्धेः । तथा हि
लनादष्टौ भवन्ति, पुनश्चतुर्विशतिमीलनाश्च सचेऽपि द्वात्रिंश"कालफलदाणाहा-रगहणदोहलयरोगपमियारे।
द्विधा जवन्ति, इति गम्यत इति गाथार्थः ।।५।। दशं०४ तत्त्व । नाऊण जाण सम्वे. नारि ब्व सचेयणा तरुणा ॥१॥"
त्रिषष्टयधिकपञ्चशतभदा जीवानामफत्रस्य दानं फवदानं,काले फलदानं कासफदानम् । आहार- अम्मापिउणो सरिसा, सव्वं वि खमंतु मे जीवा । (६०) स्य ग्रहणमाहारग्रहणम,कासफल दानं च पाहारग्रहणं च दोह- (अम्मापिउणो सरिल ति) मातापितसमानाः, यथा माताढकश्च रोगश्च प्रतीकारश्च कानफलदानाहारग्रहणदोहदक- पित्रारुपरि निस्कृत्रिमस्नेहो भवति, तद्वद मम सर्वेऽपि जीवाः रोगपतीकारास्तान्, कि, ज्ञात्वा अवबुद्ध्य, जानीहि सऽपि पृथिव्यप्तेजावायुसाधारणवनस्पतयः सूदमवादरपर्याप्तापर्यानारीवत्सचेतनास्तरवो वृताः । यथाहि नार) काझफसदानाss. प्तभदन चतुर्विधाः, सर्वमीलने विंशनिधाः, प्रत्यकवनस्पतिहिहारग्रहणप्रवणा दोहदाऽऽदिधर्मयुक्ता सती सचेतना, एवं त्रिचतुरिन्छियाः पर्याप्तापर्याप्तभेदेनाष्टधाः,तिर्यकपञ्चधिया जवृता अपि तकर्मयुक्तत्वेन सचेतना इति गाथार्थः॥१॥ लचरस्थलचरखचरपरिसर्पनुजपरिसपीः पश्चापि मझ्यसशिद्वान्छियाऽऽदोनां पुनः स्पष्टैव सा, गत्यादिविशिष्टचेष्टाववा- पर्याप्तापाताऽऽदीनां विंशतिसंख्याः,नारकाः पृथिवीभेदेन सप्त, तेषाम् ।। द्विविधाः पुनस्त्रसस्थावरभेदाभ्याम् । ते त्रसा पर्याप्तापर्याप्तभेदेन चतुर्दशधाः। तथा कर्माकम्मभूमिजान्तरद्वीद्वान्छियत्रीष्यिचतुरिन्द्रियपञ्चेन्द्रियाः, स्थावराः पृधिव्युदक.
पमनुजाः पञ्चदशत्रिंशषट्पञ्चाशत्संख्याः, पाप्तापर्याप्तभेदतो तेजावायुवनस्पतिभेदात्पश्चधा । त्रैविध्यं वानपुंसकत्वादागत.
द्विरु सरशनध्यमानाः। असांकमनुजा एतद्द्वीपान्तादिभवा - म। चतुद्धा चातुविध्यं नारकतिर्यनरामरापंक्षया । पञ्चविधाः ।
पर्याप्ता पकोत्तरशतमानाः। नवनपतयो दशधा पर्याप्तापर्याप्त पुनरिन्छियाश्रिताः । पक्विधा पृथिव्यप्रेजोवायुवनम्पतित्रस
रूपतो विंशतिमानाः। व्यन्तराः पाशधाः पयांप्तापर्याप्तत्वन द्वा. कायभेदादिति गाथार्थः । एकस्मादारभ्य यावता द्विधास्ताव
त्रिंशद् भेदाः। जम्भका अपि दश पर्याप्तादिनाविंशतिधाः। ज्यो. त्प्रतिपादितम ॥२॥
तिकाः पश्च गतिस्थितिभेदतो दश पर्याप्तापर्याप्तत्वादिना वि.
शतिधाः। वैमानिका वादा, नव.पश्चाऽपि पर्याप्तापर्याप्तयोगइदानीं तेपामेव नवविधत्वमाह
तः पश्चाहान्मानाः। किल्विपिकाविविधाः पर्याप्तादिना पोढाः। पुढवी भाऊ तेऊ, वाउ वाणस्सइ तहेव वेइंद।।
लोकान्तिका नव पूर्ववदष्टादशधाः। तदेवं सर्वजावाविषय. तेइंदिय-चउरिदिय-पंचिंदियभेय ओ नवहा ॥३॥ धिकपञ्चशतमानाः, कमन्तु कमां कुर्वन्तु म मम पते समस्ता सुगमा चेयम् ।
अपि जीवा इत्यर्थः । संथा। पुनश्चतुर्दश विधत्वमाह
नारकाऽऽदिजीवानाश्रित्य स्थित्यादिपगिदिय मुहमियग, मनियर पणिदिया य सविनिचळ।।
वितिनस्तासाऽऽहारे, किं वाऽऽहारेइ सन प्रो वा वि। पजत्तापजत्तग-जेएणं चनद्दस ग्गामा || ४॥
कइ जागं सव्वाणि च, कोस बनुन्जो परिणमंति॥१॥ एकेन्द्रियाः पृथिव्यतेजोवायुवनस्पतयः, ते च सूमंतराः। तत्र |
('आहार' शब्दे द्वितीयभागे ५०१ पृष्ठे आहारवक्तव्यता) सूदमाः सूक्ष्मनामकर्मोद्भवा. सर्वलोकव्यापिनः सर्वथा निर
झ्याणं भंते ! पुवाहारिया पोग्गला परिणया?१, तिशयिनाम दृश्याः, बादराः पुनव्यवहारानुगाः प्रायशस्वनाद्य- आहारिया आहारिजमाणा पोग्गना परिणया ? , स्तवर्तिनः। तथा संधीतराः पञ्चेन्छियाः। तत्र संझिनो मनावि. | अणाहारिया आहारिंग्जेस्समाणा पोग्गला परिणया? ३, ज्ञानयुक्या देवनारकगभेजतियग्नगः । इतगः पुनरसंझिना म.
अगाहारिया अणाहारिजस्समाणा पोग्गला परिणया? | नोलब्धिविकलाः समूजाः पञ्चन्द्रिया:, इत्येते चत्वारोऽपि सह द्वित्रिचतुभिर्वर्तन्त इति सद्वित्रिचत्वारः,ततः सप्तापि पर्या.
गोयमा ! रइयाणं पुच्चाहारिया पोग्गला परिणया १, प्तकापर्याप्तकभेदाचतुर्दश भेदा जा यन्त इति गाथार्थः ॥४॥
आहारिया आहारिज्जस्सयामा पोग्गला परिणया, परिपुनद्वात्रिंशद्विधत्वमाह
मंति य २, अणाहारिया श्राहारिजस्ममाणा पोग्गपुढविदगअगणिमारुय-बाण सयणंता पणिंदिया चउहा।
ला णो परिणया, परिणमिस्संति ३, अणाहारिया अवणपत्तेया विगला, सुविहा सव्ये वि वत्तीसं ॥५॥
पाहारिज्जस्समाणा पोग्गला णो परिणया, णो परिणपृथिव्युदका निमारुतवनस्पत्यनम्नाः । समासः पुनरत्र सुकर
मिस्मति ।। णेरइयाणं भंते ! पुवाहारिया पोग्गला एव। पञ्चेम्न्यिाश्च चतुर्दा चतुर्नेदाः षट्चतुष्कमीलनाचतुर्वि
चिया, पुच्छा ?। जहा परिणया,तहा चिया वि, एवं चिया, शतिभवन्ति। तत्र पृथिवीकायः सूक्मवादरनंदतो द्विधा.पुनरेके। उवाचया, उदारिया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org