________________
जीव
(१५३५) अभिधानराजन्छ।
जीव ससम्यक्त्वो द्वितीयाऽऽदिषु नरकपृथिवीषुम गच्छतिनाऽपितत सप्तरज्जुस्पर्शिनः,ह आपकश्रेण्याऽऽरूढा अपूर्वकरणाऽऽदयो न प्रागच्छति, ततोऽनुसरसुरभवं गच्छता, ततो वा च्युत्वा मनु- नियन्ते, न च मारणसमुद्घातमारजन्ते,ततस्तेषामसंख्येयभाज्यभवमागच्यतः सर्वोत्कृष्टा सप्तरज्जुम्पर्शना अवाच्यते, नाधि- गमात्रैव स्पर्शना घटते, नाधिका। अत एव कीणमोहस्याका काप्यन्यत्र, ततोऽविरतसम्यग्दृष्टयोऽपि मिथ्याष्टि- संध्ययनागमात्रस्पर्शना प्रागच्यधायि,ततोऽपूर्वकरणाऽऽदानापदविशेषणाएरज्जुस्पर्शकाः प्रतिपत्तव्याः, न प्रकारान्तरेण ।। मुपशमश्रेणिमधिकृत्य सप्तरज्जुस्पर्शना प्रत्यपादि। पर पाहअपरे पुनरादुः-अविरतसम्यग्दृष्टीनामुत्कर्षतो नवरज्जुस्पर्शना | ननु मनुष्यानवायुषः कय,परभवायुष उदये परलोकगमनं,नदानी कथमिति चत् । उच्यते-ह तन्मतेन कायिकसम्यग्दृष्टयः चाऽविरतता, नोपशमकत्वादि, तत्कथमपूर्वकरणाऽऽदीनां स. तृतीयस्याममि नरकपृथिव्यां गच्छन्ति, ततोऽनुसरसुरजवं तरज्जुस्पर्शनेति । नैष दोषः। इस द्विविधा गतिः-कन्दुकगनिः, गध्यतां ततो वा व्युत्वा मनुष्यभवमागच्चतां सप्तरज्जुस्प- इलिकागतिश्च । तत्र कन्दुकस्येव गतिः कन्दुकगतिः। किमुक्तं शना । तृतीयस्यां पृथिव्यामुत्पद्यमानानां ततो था उद्धृत्य मनु- भवति?-यथा कन्दुकः स्वप्रदेशसंपिपिमत ऊर्द्ध गति, प्यनवमागच्यतां द्विरज्जुस्पर्शनेति सामान्यतोऽविरतसम्यम्ह- तथा जीवोऽपि कश्चित्परजवायुष उदये परलोकं गच्चन् स्व. धीनां नवरज्जुस्पर्शना । व्याख्याप्रज्ञप्याद्यभिप्रायेण पुनरमीषां प्रदेशानेकत्र संपिएज्य गच्छति । तथा इलिकाया व गतिद्वादशरज्जुस्पर्शनाऽपि प्राप्यते। तथा हि-मनुत्तरसुरजवंगच्चतां, रिलिकागतिः, यथा इलिका पुच्छदेशमपरित्यजती मुखेनाततो वाच्यत्वा मनुष्य नवमागच्चतां सप्तरज्जुस्पर्शना । तथा नर- ग्रेतनं स्थानं शरीरप्रसारणन संस्पृश्य ततः संहरति, तिरश्चामन्यतरोऽविरतसम्यग्दृष्टिः पूर्वबकासुः कार्यापशमिक एवं जीवोऽपि कश्चित्स्वभवान्तकाले स्वप्रदेशैरुत्पत्तिस्थान सम्यक्त्वेन गृहीतेन व्याख्यामप्याद्यभिप्रायतः षष्टनरक- संस्पृश्य परभवायुःप्रथमसमये शरीरं परित्यजति । तत पृथिव्यामपि नारकत्वेनोत्पद्यते । ततो वा उद्धृत्य कायोपशामक इलिकागतिमधिकृत्यापूर्वकरणाऽऽदीनां सप्तरज्जुस्पर्शना न विसम्यक्त्ववानत्र मनुष्येषु मध्ये समुत्पद्यते।ततोऽविरतसम्यम्ह हन्यते । तथा ऋजगत्यैव (पुढेसजया इति) अत्र पुंग्रहणेन ष्टिः षष्ठनरकपाधवीं गच्छन् पश्चरज्जूः स्पृशति । ततः सा. मनुष्यग्रहणम् । ततोऽयमर्थः-मनुष्यरूपा देशयता देशविरता मान्यतोऽविरतसम्यम्दृष्टानां सर्वसंख्यया द्वादशज्जुस्पर्शना । द्वादशेऽच्युतानिधाने देवलोक गच्छन्ति उत्पद्यन्ते, ततस्तेषां सप्तमपृथिव्यां पुनः सम्यक्त्वसहितस्य गमनमागमनं या प्रक- पर रज्जुस्पर्शना, तियालोकमध्यादच्युतदेवलोकस्य परज्जप्त्यामपि निषिकं, ततः पाठनरकपृथिवीग्रहणम् ॥ २९ ॥ मानत्वात् । तदेवमुक्तं स्पर्शनाद्वारम् ॥ ३१ ॥ पं० सं०२द्वार ।
सम्प्रति सास्वादनानां द्वादशरज्जुम्पर्शनां भावयति- (एषां नवस्थितिकालः 'भवहिरकाल' शब्दे वक्ष्यते । गुणबढाए नेइओ, सासणनावेण एइ तिरिमणए ।
स्थानविभागेन कालमानं 'गुणहाण' शन्दे तृतीयजागे ए१५ लोगतनिक्खुडमुं, जं तसमासायणगुणत्या ॥ ३०॥
पृष्ठे गतम् )
पुढवी य आऊ अगणी य वाऊ, षष्ठमरकपृथिव्यां वर्तमानः कश्चिन्नारकः स्वभवान्ते औपशमिकसम्यक्त्वमवाप्य सास्वादननावं गतः सन् कानं
तणरुखवीया य तसा य पाणा। करोति, कालं च कृत्वा तिरकु मनुष्येषु या मध्ये समुत्प
जे अंमजा जे य जरानपाणा, पते, ततस्तस्य पश्चरज्जुम्पर्शना नवति । इह सप्तमाधवी- संसयजा जे रमजानिहाणा ॥१॥ नारका सास्वादनभावं परित्यज्यैव तिर्यवत्पद्यते, इति षष्ठ
पृथिवीकायिकाः सत्त्वाः, चकारः स्वगतभेदसंसूचनार्थः : स. पृथिवीग्रहणम् । तथा तियग्लोकादपि कचित्तिर्यश्च। मनु
चाय भेद:-पृधियोकायिकाः सुक्ष्मा बादराश्च. ते च प्रत्येक ध्या वा सास्वादनगुणस्थाः सास्वादनसम्यग्दृष्टिगुण स्थानवर्ति
पर्याप्तका पर्याप्तकले.देन द्विधा, एचमकायिका अपि । तथाऽग्निनः सन्त नपरि लोकान्तनिष्कुटेषु प्रसनाडीपर्यन्तचर्ति लोका
कायिका वायुकायिकाश्च एव्याः। वनस्पतिकायिकान् भेदेन द. न्तप्रदेशत्पद्यन्ते, ततस्तेषां सप्तरज्जुस्पर्शना । ततः सामान्य
शयति-तृणानि कुशाऽऽदीनि, वृताश्चाश्वत्थाऽऽदयो,बीजानि शातः सास्वादनगुणस्थानस्थानां सर्वसंख्यया द्वादशरज्जुस्प
व्यादीनि । एवं बनी गुरुमाऽऽदयोऽपि वनस्पतिभेदा यात्रर्शना समुत्पद्यते । न होकं जीवमधिकृत्येयं स्पर्शना चि
स्थतीति प्रसाःद्वीन्द्रियाऽऽदयःप्राणाः प्राणिनः। ये चा एमाजानहाते, कि वेक गुणस्थानं, ततो न कश्चिदोषः । इह प्रायः सा
ता आमजा:-शकुनिसरीमृपाऽऽदयः, ये न जरायुजा जम्बावेस्वादननावमापन्नानामधोगतिनोंपजायते, ततो द्वादशरज्जुस्पशना प्रतिपादिता। यदि पुनरधोगतिः सास्वादनानां नवेत
टिताः ममुत्पद्यन्ते ने च गौमहिन्यजाविकमनुष्याऽऽदयः। तथा ततोऽधोलोकमिष्कुटादिष्वपि तेषामुत्पादसंभवाचतुर्दशर
संस्वेदाजाता: संस्खेदजा:-यूकामत्कुणकृम्यादयः। य च रसजान्जुस्पशनाऽभिधीयते ॥३०॥
निधानाः दधिसौवीरकाऽऽदिपु सतपदमसनिभा इति ॥ १॥ संप्रत्यपूर्वकरणाऽऽदीनां म्पशनामनिधिसुराह
सूत्र०१०७.। उवसामग नवसंता, सव्वत्थे अप्पमत्तविरया य ।
द्वात्रिंशद्भदा जीवा यधागच्छति रिउगई, पुंदेसजया उ वारसमे ॥ ३१॥
एमविद विह-तिविहा-चनहापंचविहाउनिहा जीवा। उपशमका न पशमश्रेण्याऽऽरुढा अर्वकरणानिवृत्तबादरमुक्ष्म- चेयण तस श्यरेहिं, वेयगकरणकाएहि ॥ २॥ संपरायाः, उपशान्ता नपशान्नमाहाः, तथा अप्रमत्तांवरना अ. एकविधद्विविधत्रिविधवतु पञ्चविधपडिया शत । एका प्रमत्तसंयताः, चशब्दात्प्रमत्तजावाभिमखाः, मयार्थ सर्वधि-विधा विधानं येषां ते एकविधाः, एवं सर्वत्र एकविधाश्च द्वि. सिद्धे महाविमाने, ऋजुगत्या, गच्छन्ति उत्पद्यन्ते । ततस्ता विधाथ त्रिविधाश्व चतुझी च पञ्चावधश्च पविधा:- एकविध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org