________________
जीव
शातम. आहारकसमुद्घात गतस्त्वाद्दारकशरीरनामपुद्गल परि
1
शातं करोति, आदारकसमुद्घातश्चाऽऽहारकशरीर प्रारम्भका वेदितव्यः केवलसतसमुद्धस्तु केवली शुभाशुभनामोनी परिशातं करोति केप विशेष रुप साना प्रत्येक इर्तिका समुद्घातः पुनरसामयिका उ पनायाम् - " वेयणासमुग्धापणं नंते ! कइ समय पक्षले ? | गोयमा ! श्रसंखज्जसमए तो मुहुलिए पराणत्ते । एवं जाव आहारसमुग्धाए । केवलिसमुग्धारणं जंत ! कइ समय पन्नन्ते १। गोयमा ! असम पत्ते " इति। एतानेव समुद्घातान् गतिषु वितयति""मनुष्यती सप्तापि समु दूधाता भवन्ति, मनुष्येषु सर्वभावसंभवात् । सुरगतावाद्याः पञ्च समुद्राता आहारक समुद्घातकेप लि समुदायो भयात्। पुनरेषु चतुर्दशोधनसकिद मध्य संजवात् । निरयगतावाद्याश्चत्वारः समृद्धाताः, तत्र तेजससमुद्घातस्याप्यसंभवात तदसंप्रवश्च नैरयिकाणां तेजां
वीि
पवनवजांनां शेषजीवानामाद्यास्त्रयः समुद्घाताः तेषां व क्रियलब्धेरप्य संभवात् ॥ २५ ॥
वैकियमत्वंहिपनिर्विशेषमाह पंचिदियतिरियाणं, देवाण व होंति पंच सणणं । साऊ पदमा चउरो समुदाया ।। २६ ।। पञ्चेन्द्रियतिरश्चां संझिनां देवानामिव प्रथमाः पञ्च समुद्धा
य
1
बेदनाकामारयकरूपा
( १५३४ )
निधानराजेन्द्रः ।
प्रथमा
॥ २६ ॥ गतं क्षेत्रद्वारम् ।
Jain Education International
समुद्घाताः
अधुना स्पर्शनाधारमाह
चन्दसविद्यावि जीवा, समुघाणं फुसति सव्वजगं । रिमेटी ई एवं मिच्छा मनोगंीया ॥ २७ ॥ चतुर्दशविधा अपि अप
देशप्रकाश अपि जगद समुद्घा मरणसमुद्धमभावनाक न्द्रियाः पर्याप्ता अपर्याप्तश्च प्रत्येकं सकलओकवर्त्तिनः, ततस्ते सिलोपन किं पुनर कसमुद्घातयोगतः ? | बादरापर्याप्त केन्द्रियाऽऽच्यः स्वस्थानम. चित्य प्रत्येक लेक त्य पुनः सकललोक स्पर्शिनोऽपि नवन्ति । तथाहिह-समुद्धात इह मरणसमुद्वात उच्यते, मरणसमुद्घान समुरुतस्तु जीवः स्वशरीरविनादयं अन्यतो देष्वासंध्यागमात्र
म.
उत्कर्षेण संख्येयानि योजनानि स्वप्रदेशदरमं निसृजति । नि सृज्य च यत्र स्थावेऽग्रेतनज्ञवे समुत्पत्स्यते तत्र स्थाने तं स्वप्रदेशद एक प्रक्षिपति । तत्रोत्पत्तिस्थानं ऋजुगत्या एकेन स मयेन स्वप्रदेश रामः प्राप्नोति । विग्रहगत्या तूत्कर्षतश्चतुर्थे स मये, यतो मरणसमुद्घानमधिकृत्य नानाजीवापका बादराप मस सतः प्राप्यन्ते इति इति
जीव
सूक्ष्मै केन्द्रियलका ऋजुश्रेण्या ऋजुगत्या । वाशब्दः पक्कान्तरसूचने न केवलं समुद्घातेन ऋजुण्या वा इत्यर्थः सर्व जगत् स्पृशन्ति । तथाहि अधोलोकान्ना अन्नादृलोकान्ते उत्पद्यमानाशापि रज्जूः स्पृशन्ति एवं सपदि नानीम मायाः सफललोकस्पर्शिनः । संप्रति गुणज्ञान के स्पर्शनां चिन्तयति - ( एवं मिच्छा सजोगीय ति ) एवं सर्वजगत् स्पर्शितया मिध्यादृयः सोनिया सूक्ष्मैकेन्द्रियाइच सकललोकस्पर्शिनः, सयोगिकंबलिनः पुनः समुद्घातगत समस् दर्शिताः ॥ २७ ॥
शेषगुणस्थानकेषु स्पर्शनामाद
मीसा अजया अड अरु, वारस सामायणा व देसजई । सग सेसा उसंती, रज्जू खीणा || २० ||
मिश्राः सम्यग्मिथ्यादृष्टयः, अयता श्रविरतसम्यग्दृष्टयः, प्रत्येकमष्टाष्टौ रज्जूः स्पृशन्ति, द्वादश पुनः सास्वादनाः, देशयत यो देशविरताः षट् । शेष उक्तव्यतिरिक्ताः कीणमोद वजः प्रमत्ताऽऽद्याः प्रत्येकं सप्त सप्त रज्जूः स्पृशन्ति । कीणाः क्षीणमोहाः पुनरसंस्थेयांशं रज्जोरसंख्येयं नागम् ॥ २८ ॥
एनामेव गाथां स्वयमेव नात्रयतिसहसारंतियदेवा, नारयणे हे जति तत्यजुवं । निजता देवण इयरमुरा ||२५|| इह सहस्राराम्तकाः सहस्रारपर्यवसाना देवा नारकस्नेदेन पूर्वसङ्गति न तस्य वेदगोपशमनार्थम उपलचणमे तत् पूर्ववैरिकस्य नारकस्य वेदनोदारणार्थे वा तृतीयां रवि निदेषाः स्नेहाssदिभावाः स्नेहाऽऽदिप्रयोजनेनापि नरकं न गच्छन्तीति सहस्वारान्तग्रहणम् । तथाऽच्युतदेवेन जन्मान्तर स्नेह तस्तद्भवस्त्रतो वा, इतरे सुराः शेवसुरा श्रध्युतदेवलोकं यावन्नायन्ते । ततः सम्यग्मध्यादृष्टीनामचिरतसम्यग्दृष्टीनां च प्रत्येकमष्टाष्टरज्जुस्पर्शना घटते । इयमत्र भावना - इह यदा सम्यग्मिथ्याहपदमा
देवेनाच्युतदेवलकं स्नेहाजायते, तदा तस्य परज्जुस्पर्शना भवति,"ब अच्चुर" इति वचनात् । तथा कश्चिदमरः सदारकल्पवासीसम्म पूर्वसङ्गतिकस्या पूर्ववैरिकस्य बेदनीदीरणाय या बालुकामानानामपि नरकपृथिवीमुपगच्छति, तदा भवनपतिनिवासस्याधस्तादन्यदपि यमधिकं प्राप्यते इति पूर रज्जुद्वयेन सहिता अष्टौ भवन्ति । एवं नानाजीवापेक्षया सम्यग्विध्याय अनुपका प्राध्याको अपि सहस्रारनिवासी देवः सम्मा रणवशात् तृतीयां नरकजुवं गच्छन् सप्त रज्जूः स्पृशति, म एव सदरदेव यादवल नीयते, तदा श्रन्यामध्ये कामधिकां रज्जुं स्पृशतीत्यरज्जस्पर्शनातिसम्यग्दृनामप्यस्पर्शना भावनीया । वस्यविरत सभ्य स्वतमनाः कामकुत स्तेषामन्यथाऽपि कथं न जावना क्रियते ? । उच्यते अन्यथा तेषामष्ट्ररज्जुस्पर्शनाया असंभवात् । तथाहि तिर्यद मनुष्यो
For Private & Personal Use Only
www.jainelibrary.org