________________
जीव
(२५३३) अन्निधानराजेन्धः।
जीव
त्ति) सयोगिनः सयोगिकेवलिनः पुनः काटिपृथक्त्वं कोटि- नंते, तृतीये मन्थनसमये पुनरमंख्ययनागषु, चतुर्थं सर्वलोके । पृथकवसंख्याः । इह सयोगिकेवलिनः सदैव भवन्ति. ध्रुवत्वा- । तथा चोक्तम-चतुर्थे लोकपुरणमष्टम संहार इति । "होच सेषाम, तेच जघन्यपदेऽपि कोटिपथकत्वमाना, उत्कर्षतोऽपि | सजोगि वि समुग्धाप" इत्युक्तम् ॥२५॥ कोटिपृथक्त्वमाना एव । केवमुत्कर्षपदे कोटिपृथक्त्वं वृहत्त- ततः समुद्धातप्रस्तावादशेषान् समुद्धातान्प्ररूपयतिग्मबसयम् ॥१३॥ तदेवमुक्तं.ऽव्यप्रमाणम् ।
वेयणकसायमारण-वेउब्धियते उहारकवलिया। साम्प्रतं केवप्रमाणमाह
सग पण चउ तिनि कमा,मासुरनेर यतिरियाणं ॥२६॥ अप्पजत्ता दोनि नि, सुहमा एगिदिया जए सव्वे ।
समुद्धातशब्दः पाश्चात्योऽग्रेतनगाथागतो वा प्रत्यकमभिससेसा य अमखज्जा, बायरपत्रणा असंखस ॥ २४॥ बध्यते । तद्यथा-वेदनासमुद्धातः, कषायसमुद्धातः, मारणसमु. द्ववेऽप्यपर्याप्ताः-बभ्यपर्याप्ताः करणापर्याप्तकाचा अपिशब्द- द्वातः, वैक्रियसमुद्धातः,तेजससमुद्धानः. आहारकसमुद्रातः, कस्यानुक्तार्धसमुच्चायकत्वात् पर्याप्ताश्च । सूक्ष्मा एकछियाः पृ. बलिसमुद्धातश्च । तत्र वेदनया समद्धानो बदनाममुद्धातः, स थिव्यम्बुतेजोवायुवनस्पतयः प्रत्येक सऽपि सर्वस्मिन्नपि जगति चासातवेदनीयकोऽश्रयः। कपावण कषायोदयन समद्धात: भवन्ति,"सुहमा उसबोए" इति वचनप्रामा एयात् । माह-सू
कषायसमद्धातः,सच कषायचारित्रमोहनीयकर्माऽऽश्रयः। तथा दमाःसर्वेऽपि पृथिव्यादयः पर्याप्ताऽऽदिभेदनिका प्रत्येकं सर्वतो. मरणे मरणकाले भयो मारणः, मारणश्चासी समुदातश्च मा. कव्यापिन इत्यासवानीटासिारः, ततः किममिह मुख्यया रणसमुद्धातः, सोऽन्तर्मुहूर्तावशेषायुःकर्मविषयः । तथा वैक्रिये वृत्या अपर्याप्तग्रहणं कृतमपिशब्दात्तु पर्याप्तग्रहणमिति उच्यते- प्रारभ्यमाणे समुद्धातो क्रियसमुद्धातः, स च वैक्रियशरीरनापर्याप्तापेक्रया स्तोकानामप्यपर्याप्तानां स्वरूपनोऽनिबाहुख्यख्या- मकमविषयः' तथा तेजसि विषये भवस्तैजसः, स चासो समु. पनार्धमानथाहि-यद्यपि अपर्याप्तेच्या संख्येयगुणहीनाः पी- द्वातश्च तैजससमुद्धातः स च तेजोलेश्याविनिर्गमकानभावी तैशास्तथाऽपि ते सर्वस्मिन्नपि जगति वर्तन्ते, इत्युच्यमाने निः- जसशरारनामकर्माऽऽश्रयः । आढारके प्रारज्यमाणे समुद्धात संशयमनिबाहुल्यं तेषां स्यापितं भवति । अथ कथं पर्याप्ता | आहारकसमुद्धातः, स चाऽऽहारकशरीरनामकर्मविषयः । केअपर्याप्तापक्कया संख्येयगुणहीना.? उच्यते-प्रज्ञापनायामपर्या- वमिन्यन्तमुहर्तभाविपरमपदे भवः समुद्धातः केवलिसमदासापकया पर्याप्तानां संख्येयगुणतयाऽभिधानात् । तथा च तद्- तः। अथ समुद्घात इति कः शब्दार्थः ?। उच्यतेन्थ:-"सम्वत्योवा सुहुमा अपज्जत्ता पजत्ता सखजगण त्ति।" | समित्य कीभावः, प्राबल्य, एकीभावेन प्रायल्यन घातः मम्अन्यत्राप्युक्तम्-"जीवाणमपज्जत्ता,बहुतरगा वायराण बिन्नेया। दृघातः। केन सह एकीभावगमनम? इति चत् । उच्यत-अर्थामुटुमाण अपजसा, ओहेण उ केवन। विति ॥१॥" शेषास्तु हेदनादिभिः। तथाहि-बदाश्रात्मा वेदनाऽऽदिसमुद्घातगतो शेषतः पुनः पर्याप्तापर्याप्नेदभिन्ना बादरैकेन्द्रियाः पृथिव्य- भवति तदा वंदनाऽऽद्यनुभवज्ञानपरिणत एव भवति,नान्यज्ञानम्बुन जावनस्पनयश्च प्रत्येकं लोकस्यासंख्ययतमे भागेऽवति- परिणतः प्राबल्यन घातः कथम, इति चेत् । उच्यत-इह वेद. टन्ते । ( बायरपवणा असंखेसु त्ति) बादरपवना बादरवायु- | नाऽऽदिसमुद्रातपरिगासो बहून् वेदनीयाऽऽदिकर्मप्रदेशान् कायिकाः पर्याप्ता अपर्याप्ताश्च प्रत्येक लोकस्यासंन्ययेषु भा. कालान्तरानुभवनयोग्यान उदीरणाकरण नाकप्योदवावक्षिकायां गेषु वर्तन्ते । लोकस्य हि यत्किमपि सुपिर, तत्र सर्वत्रापि प्रक्षयानुभूय च निजरयति, भात्मप्रदेशैः सह संश्लिष्टान् शावायवः प्रसत, यत्पुनरतिनिधिमानचितावयवतया शुषि- तयतीत्यर्थः। तत्र वेदनासमुद्घातगत आत्मा वेदनीय पुलिपरहीनकनकगिरिमध्यभागादि, तत्र न. तच सकतमपि लोक- शातं करोति । तथाहि-वेदनाकरालितो जीवः स्वप्रदेशान. स्यासंख्येयभागमात्र, तत एकमसंख्येयभाग मुक्त्वा शेषषु नन्तानन्तकर्मस्कन्धोगितान शरीरादहिरपि विक्षिपति । तैश्व सर्वेश्वयसंगययेषु भागेषु वायवो वर्तन्त इति ॥ २४॥ प्रदेशेवंदनजठराऽऽदिरन्ध्राणि कर्णस्कन्धाऽऽद्यन्तरालानि चापू. सासायणाइ सन्चें, लोयस्म असंखयम्मि नागम्मि ।
र्याऽऽयामता विस्तरतश्च शरीरमात्र केत्रमभिव्याप्यान्तर्मुहले
यावदवनिष्ठते । तस्मिश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुमिच्छा न सबझोए, होइ सजोगि वि समुग्याए ॥२५॥
फल परिशातं करोति । कपायसमुद्घातसमुकता कपायाख्यचासास्वादनाऽऽदयः सास्वादनसम्यम्दएिसम्यग्मिथ्यारष्ट्यादयो रित्रमाहनीयकर्मपुफलपरिशातं करोति । तथाहि-कषायोदयमिथ्याष्टिसयागिकवलिवर्जाः प्रत्यक सर्वेऽपि लोकस्यासंख्ये. समाकुलो जीवः स्वप्रदेशान् बहिर्विक्तिप्य तैः प्रदेशवंदनादरायतामागेऽवतिष्ठन्ते,सम्याग्मध्यादृष्ट्यादयो हि संक्षिपञ्चेन्धि- दिरन्ध्राणि कर्णस्कन्धाऽऽद्यन्तरालानि चापूर्याऽऽयामविस्तयेव प्राप्यन्तेसास्वादनास्तु केचित्स्वल्पाः करणापर्याप्तवा- | राज्यां दहमात्रं केत्रमभिव्याप्य वक्तते, तथाभूतश्च प्रभूतक'दरकन्छियद्वित्रिचतुरिन्न्यिासझिपञ्चेन्जियप्वपित च संशिप- पायकर्मफलपरिशातं करोति । एवं मारणसमुद्धातगत श्रायु:चनियादयः स्वरूपत्वाल्लोकस्यासंख्येयभाग वर्तन्त इति। पल शात, बैकियसमुद्धातगतः पुनर्जीवः स्वप्रदेशान् शगीराद सास्वादनाऽऽदयो लोकासंख्येयभागवर्तिन उक्ताः। तथा मिथ्या- | बहिनिष्कास्य शरीरविष्कम्भबाहल्यमानमायामतः संख्येययोदृष्टयः सर्वलोक सर्वस्मिन्नपि लोके जवन्ति। सूभन्छिया जनप्रमाणं दए निसृजात,निसृज्य च यथास्थलान् क्रियश'दि सकललोकव्यापिनः, ते च मिथ्यादृष्टय इति। तथा सयो- रीरनामकर्मालान् प्रावत शातयति । तथा चोरम-"वेडाचग्यपि सयोगिकवल्यपि, श्रास्तां मिथ्यादृष्टय इत्यपिशब्दा. यस मुग्धापण समोहन्नइ । समोहाणता संखेजाई जोयणाई 'र्थः । समुद्घाने समुद्घातगतः सन् सर्वलोक भवांत सक- दंग निसिर। नासरित्ता अहावायर पुग्गले पारसाई" इति। ललोकव्यापी भवति । तथाहि-समुद्घातं कुर्वन् प्रथमे दाम तैजसाऽऽहारकसमुद्घातौ वैक्रियसमुद्यात बदगम्तव्यौ । समय, द्वितीये च कपाटसमय लोकस्यासंख्ययतमे नागे ब. कंवल तेजससमुद्घातगतस्तैजसशरीरनामकर्मपुजलपरि--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org