________________
जीव
(१५३३) अन्निधानराजेन्द्रः।
जीव कदाचित् प्राप्यन्ते, कदाचिन्न । यतो गर्नव्युत्क्रान्तानामपर्याप्ता- तेषामनन्तलोकाऽऽकाशप्रदेशराशिप्रमाणत्वात् । तथा प्रमत्तानां जघन्यतः समयमात्रम, उत्कर्षता हादश मुहत्ती अन्तरं, | प्रमत्तसंयता जघन्यतोऽपि कोटिसहस्रपृथक्त्वपरिमाणाः प्रासंमूर्छिमानांत्वपर्याप्तानां जघन्यतः समयमात्रम,उत्कर्षतश्चतुर्वि- प्यन्ते, उत्कर्षताऽपि कोटिसहपृथक्त्वमानाः । इद पृथक्त्वं शतिरन्तर्मुहसाः, अपर्याप्ताश्चान्तर्मुहूर्त्तायुषः,अतोऽन्तर्मुहानन्त. हिप्रभृत्या नवकाटिसहनाणीति । तथा इतर अप्रमत्तसंयता: र सर्वेऽपि निर्लेपमपगच्छन्ति। तस्मादमा दयेऽप्यपर्याप्ताः क- स्तोकतराः प्रमत्तसंयतेच्या स्वल्पतराः॥११॥ दाचिद्भवन्ति, कदाचिन्न । यदा पुनरमी दयेऽपि अपर्याप्ता गर्भ
एगाई चउपएणा-समग उक्सामगा य नवसंता। व्युत्क्रान्ताश्च पर्याप्ताः समुदिताः सर्वोत्कर्षेण भवन्ति तदा तेषा
अचं पच्च सेढी-ऍ होति मम्मे वि संखजा ॥२॥ मिदं परिमाणग-" उक्कोसपए." इत्यादि । उत्कृष्टपदे सवोत्कृष्टसंमूचिमगर्भव्युत्क्रान्तसमुदायग्रहणरूपे, मनुजा मनु
होपशम का उपशान्ताश्च कदाचिद्भवन्ति, कदाचिन्न, उपव्या रूपाधिका एकेन रूपेण परमार्थतोऽसताऽपि कल्पिते
शमश्रेणेरन्तरस्य भावात् । ततश्च यदा अपशमका अपूर्वकनाधिकाः सन्त एकप्रादेशिकश्रेणिरूपे अगुलमा क्षत्र यः प्र
रणानिवृत्तिबादरसूक्ष्मसंपराया उपशान्ता उपशान्तमाहा दे२.राशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्त
भवन्ति, तदा जघन्यत एको द्वौ त्रयो वा, उत्कर्षतचतुःपञ्चाप्रथमं वगमूलं पोशलक्षण तृतीगेन वर्गमूलन द्विकलकणेन
शत् । इदं प्रमाणं प्रवेशनकमधिकृत्योक्तम, एतावन्त पस्मिन् गुण्यते। तनो जाता द्वात्रिंशत् । ततस्तैरगुलप्रथमवर्गमूलप्रदे
समयेऽपूर्वकरणाऽऽदिषु गुणस्थानकेषु प्रत्येकमुपशमश्रेणिमाधिशैस्तृतीववगमूलप्रदेशैराहतैर्गुणितरसत्कल्पनया द्वात्रिंशत्सं.
कृत्य प्रविशन्तः प्राप्यन्ते इत्यर्थः। श्रेणरुपशमश्रंगरकां कालं स्यः प्रतरस्यैकां श्रेणि सकलामध्यपहरन्ति । इयमत्र भावना
प्रतीत्य पुनर्नवन्ति सर्वेऽपि संख्येयाः । इदमुक्तं भवति-सकएकप्रादेशिके श्रेणिरूपे अगुलमात्रे क्षेत्र या प्रदेशराशिस्तस्य
लेऽप्यन्तर्मुदत्तलक्षणे उपशमश्रेणिकालेऽन्येऽन्ये प्रविशन्तः सयत्प्रथमवर्गमूल तत्तनीयवर्गमूलगुणितं सत यावद्भवति, ता.
वेऽपि संख्ययाः प्राप्यन्त । पाह-नन्वन्तर्मुहूर्तप्रमाणेऽप्युपशमश्रेचन्मात्रं स्त्रएकं प्रत्येकं यदि सर्वेऽपि पर्याप्तापर्याप्तसंमूछिम
णिकाल असंख्येयाः समयाः प्राप्यन्त, तत्र यदि प्रतिसमयभेगजमनुच्या गृहन्ति, ततः सकलामपि श्रेणिमेकस्मिन्नेव समये
कैकः प्रविशति, तथाऽपि सकलं श्रेणिकालमधिकृत्यासंख्ययाः ते अपहरन्ति,परमकं मनुष्यरूपं न प्राप्यत; सोत्कर्षेऽपि तेषा
प्राप्नुवन्ति, किं पुनर्दित्रादेरारज्योत्कर्षतश्चतुष्पश्चाशतः प्रमेतावतामेव केवलवेदनोपलब्धत्वात्। तथा चोक्तमनुयोगद्वा
बेशने । अत्रोच्यते-स्यादियं कल्पना यदि सकलष्वपि श्र. रचणीं-"उक्कोसपए जे मणुस्सा हवंति, ते इक्कम्मि मणुय
णिसमयेषु प्रवेशो भवेत, यावता स एव न भवति, किंतु केषुव्ये परिकहे समाणे तेहिं मगुस्सेहिं सेढी अवहीर, तीस य
चिदेव समयेषु । अथैतदपि कथमवसीयते इति चेत? उच्यते-- सडीए कालखत्तेहिं अवहारो मग्गिजा कालो ताव असं.
होपशम श्रेणि प्रतिपद्यन्ते पर्याप्तगर्भजमनुष्या एत्र, न शेषजीवाः, नेजाहिं प्रोसप्पिणीहि नस्मप्पिणीहिं । मेोत्तनो अंगलपढमब
तेऽपि चारित्रिणः,न ये केचन, चारित्रिणश्चोत्कर्षतोऽपि कोटिग्गमूलं तइयवम्गमूलपमुप्पन। किं भणियं हो?, नीस सढीए
सहस्रपृथक्त्वमानाः, तेऽपि च न सर्वेऽपि श्रेणि प्रतिपद्यन्ते, अंगुलायए खेत्त जो य पपसरासी, तस्स ज पढमं वगमूलं
किं तु कतिपया एव, ततो ज्ञायते-न सर्वेष्वपि उपशमोगापपसरासिमाणं, तं तश्यवम्गमूलपएसरासिणा पदुप्पाज्ज,
समयेषु प्रवेशो भवति, किं तु कषनिदेव, तत्रावि कदाचित परुष्पाइए समाणे जो परसरासी भवर,एवइएदि खदि अवदी-
कुत्रचित् समये पश्चरशापि कर्म नुमरिधिकृत्योत्कर्षतश्चतु:रमाणी अवहारमाणी जावनिकाइ ताव मस्सा
पञ्चाशत् प्रविशन्तः प्राप्यन्ते, नाधिकाः, ततः सकोऽपि श्रेणि
वि अवहीरमाजानिदतिाप्राह-कहमेगसेटाप दह मेसेहि खंडेहिं अवहीरमाणी
काले संख्येया पत्र भवन्ति । तेऽपि च शनानि द्रष्टव्याः, न अवहीरमाणी असंखज्जा उस्सप्पिणीश्रोसप्पिणीहिं अवतीर?
सहस्राणि, तथा पूर्वसूरिनिरावेदितत्वात् ॥१२॥ मायरियो पाह-खत्तस्स सुहुमत्तगो। सुत्ते विमं भणियं
खवगा खीणाजोगी, एगाई जान होंति अट्ठसयं । "सुहमा य होड कालो, तत्तो सुहमयरं हवा खेत्तं । अंगुल से- श्रद्धाएँ सयपुहत्तं, कोमिपुहत्तं सजोगीभो ।। २३ । दीमेते,उसप्पिणियो असंखजा ॥१॥" इति । ततश्चदमायातम्
दहापि कपकाः कोणमोहा अयोगिनश्च कदाचिद्भवन्ति, ककानतोऽसंख्ययोत्सर्पिण्यवसर्पिणीसमयसमानाः, केत्रतः पुनः
दाचिन्न, कपकघेणेरयोगिकालस्य चान्तरसंभवात् । ततो यदा रेकस्यामेकप्रादेशिक्यां श्रेणावलमात्रकंत्रप्रदेशराशेः प्रथमबर्गमूलं तृतीयवर्गमूलगुणितं सत् यावत्प्रदेशपरिमाणं भवति,
कपका अपूर्वकरणानिवृत्तबादरसंपरायसूदमसंपरायाः, वीणाः सावन्मात्राणि खरामानि यावन्ति नवन्त्येकखामहीनानि, तावन्तः
कोणमोहा अयोगिनोऽयोगिकेवलिनश्च भवन्ति. तदा जघन्यसर्वोत्कृष्टपदे मनुष्या, तदेवमपर्याप्तसदमकॉन्डयाऽऽदिभदेन
त एका द्वौ वा, उत्कर्षतोऽष्टशतम् अष्टाधिकशतप्रमाणाः । इद
मपि प्रमाणं प्रवेशनमधिकृत्योक्त.मवसेयम् । एतावन्त एकबतुर्दशविधानामपि जीवानां परिमाणमुक्तम् ॥ २०॥
स्मिन्समये कपकत्वे, कोणमोहत्ये, अयोगित्वे चोत्कर्षतः प्रवि. संप्रति गुणस्थानकभेदेन चतुर्दशविधानां परिमाणमाह
शन्तीत्यर्थः । (अद्धार सयपुहत्तं त्ति ) अद्धा कपकश्रेणिकासासायणाइ चनरो, होति अमंखा आणतया मिच्छा।
लोऽयोगिकालश्च । तस्यामद्धायां सकलायामपि प्रत्येकमन्ये. कोमिसहस्मपुहत्तं, पमत्त इयरे उ थोवथरा ॥१॥ । ऽन्ये प्रविशन्तः सर्वसंख्यया शतसंख्याः प्राप्यन्ते । श्यमत्र भासास्वादनाऽऽदयः सास्वादनसम्यग्दृष्टिसम्यग्मिध्यादृश्यविर- बना सकनेऽपि कंपकश्रेणिकाले उन्तर्मुहर्नप्रमाणे पञ्चदशतदेशावरतरूपाश्ववारः प्रत्येकन संख्याताः; सास्वादनादीनां स्वपि कर्मभूमिध्वन्येऽन्ये प्रविशन्तो यदि सर्वेऽपि संख्यायन्ते, चतुणामपि प्रत्येकमुत्कर्षपद केवपल्योपमासंख्येयभागवर्तिप्रदे- तथाऽपरकर्ष तोऽपि शतपृथक्त्वसंख्या एव लज्यन्ते,नाधिकाः । शराशिप्रमाणस्वात् । तथा अनन्ता अनन्तसंसया मिथ्यारष्टयः । एवमयोगिकेवनिनोऽपि नावनीयाः। (कोडिपुतं सजागीमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org