________________
जीव
(१५३१) अनिधानराजेन्द्रः।
जीव मून, तत् स्वमू लेन स्वकीयेन वर्गमूलेन अश्गुनमात्रकेत्रप्रदेश अडतोऽपि स्थापना-४२६४६६७२६६। , राश्यपेक्कया तृतीयेन च वर्गमूलेन गुण्यते। गुणित च सति यावा. अस्याधिराशेर्वों गाथात्रयेण प्रतिपाद्यते । तद्यथान् प्रदेश राशिभवति तावत्प्रमाणाः सौधर्मदेवानां परिमाणावधा- "लक्खं कोमाकोडिण, चउरासीई भवे सहस्साई। रणाय घेणायो शेयाः, पतावत्प्रमाणश्रेणिगताऽऽकाशप्रदेश
चत्तारि य सट्टा, होति सया कोडिकोडीणं ॥१॥ राशिदल्याः सौधर्मदेवा भवन्तीति भावना । एवं पूर्वप्रापि
चोयाला लक्खाई, कोमीणं सत्त वेव य सहस्सा। भावना एव्या ॥१८॥
तिनिय सया य सयरा, कोडीणं होति नायब्वा ॥२॥ संप्रत्युत्तरक्रियसंझितिर्यकपञ्चेन्जियपरिमाणा
पंचाणनई लक्खा, एगावन्नं भवे सहस्सा। वधारणार्थमाह
स्सोमसुत्तरसया, एसो रहा य हवह वम्गो।। ३।।" अंगुनमूनासंखिय-भागप्पमिया उ होति सेढाओ। अतः स्थापना- १८४४६७४४०७३७०६१५१६१६ । उत्तरविलम्बियाणं, तिरियाण य सनिपज्जाणं ॥१६॥ पप षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गण गुण्यते । गुणित च मति अगुलस्याङ्गुलप्रमाणस्य केत्रस्य प्रदेशराशेर्यन्मूलं वर्गमूलं
यावान् राशिर्भवति तावत्यमाणा जघन्यतोऽपि पर्याप्तगर्भप्रथम,नम्य योऽसंख्येयो भागस्तेन प्रमितास्तत्प्रमाणास्तिरश्चां
जमनुष्याः । स च राशिरतावान् जबतिसंकिपञ्चेन्द्रियाणामुत्तरवैक्रियाणां परिमाणांवधारणाय श्रेण.
७९२२०१६२५१०२६४३३७५६३५४३६५०३३६ । योऽवगन्तव्याश्यमत्र भावना एकप्रादेशिके अङ्गनमात्रे केत्रेयः अयं च राशिरेकोनत्रिंशदङ्कस्थानेन कोटाकोट्यादिप्रकारेणाप्रदेशराशिः, तस्य यत् प्रथम वर्गम्यं, तस्यासंख्येयनागे याव.
निधातुं कथमपि शक्यते, ततः पर्यन्तवर्तिनोऽस्थानादान ता नभप्रदेशाः,तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिस्ता- रभ्याङ्कस्थानसंग्रहमा पूर्वपुरुषप्रणीतेन गाथाद्वयेनानिधीयतेचत्प्रमाणा उत्तरवैक्रियशरीरलब्धिसम्पन्नाः पर्याप्तसंझिपञ्चे. "- य तिनि तिनि सुन्नं, पंचेव य नव य तिनि चत्तारि। न्द्रियतियञ्चो वदितव्याः। उक्तं च-"पचेदियतिरिक्त जाणिया- पंचव तिनि नब-च सत्त तिव तिमेव ॥१॥ शंकेवड्या वे उब्धियसरीरा पन्नता। गायमा! असंखना,का. चउ ग्चएचट पक्को, पण दो छकेकगो य अव । लो असंखजाहिं उस्सपिणीोसपिणीहि अवहारति, दो दो नव सत्तेव य, अंकठाणा गुणतीसं ॥२॥" खेतमो पयरस्स असंखेजमागे असंखेज्जाप्रो सेट। ओ,तासि
एष च राशिः पूर्वसूरिनिस्त्रियमलपदादा चतुर्यमलपणं सेढाण विक्खं नसूई अंगुलपढममनवम्गस्स भसंस्खे जह
दस्याधस्तादित्युपवरायते; तत्रद्वी द्वौ वर्गों यमलपदम । तथा भागो" इति । उत्तरक्रियशरीरलब्धिसंपन्नाः पर्याप्तसंशि
चोक्तमनुयोगधारचूर्णी-"दो विनि वा जमलपयं ति जन" तिर्यकपञ्चेम्झिया असंख्येयषु कापसमुफ्रेषु गजमत्स्यहसाऽऽदयो कष्टव्याः ॥ १९॥
इति। ततः पम् वर्गाः समुदितास्त्रियमलपदम,प्रियमनपदसमा.
दारस्तस्मादृर्वमब राशिः,षष्ठवर्गस्य पञ्चमवर्गेण गुणितत्वात् । सम्प्रति मनुष्यपरिमाणप्रतिपादनार्थमाह
अष्टवर्गसमुदायश्चतुर्यमल पदम् चतुर्णी यमक्षकपदानां समाहार उकोसपए माणुया, मेढी रूवाहिया अवहरति । इत्यर्थः । तस्याधस्तात् सप्तमवर्गस्याप्यपरिपूर्णत्वात् , एष च तत्यमूलाइएहिं, अंगुलमूलप्पएसेहिं ॥२०॥
राशिः षण्मुवतिच्छेदनकदायी।तथाहि-प्रथमो वर्गों द्वे दनके द
दाति । तद्यथा-प्रथमं दनकं द्वौ,हितीयमेकं द्वितीया वगंधदद्वये मनुष्याः-गर्भव्युत्क्रान्ताः,संमूछिमाश्च। तत्र गर्भव्यु
स्वारिदनकानिात प्रथममष्टो,द्वितीयं चत्वारि,तृतीयं दे,चतु. स्कान्ता:-पर्याप्ता, अपर्याप्ताश्च भवन्ति । समूच्छिमास्तु अन्त.
यमेकमा एवं तृतीयवाँऽधी दनकानि । चतुर्थः षोमश । पञ्चमो मुहूर्तायुषोऽपर्याप्ता एव नियन्ते । एतच्च प्रागेव प्रथमाधिकारेऽनिहितम् । ततस्ते पर्याप्ता न भवन्ति । तत्र ये गर्भव्युत्क्रा
द्वात्रिंशतम् । षष्ठश्चतुष्टिम, स एवं पञ्चमवर्गेण गुणितः न्ताः पर्याप्ता मनुष्यास्ते सदेव बज्यन्ते, ध्रुवत्वात्तेषाम् । ते च
षमबतिम् । कथमेतदवसेयमिति चेत् ? । उच्यते- यो संख्येयाः, संख्या च तेषां जघन्यतोऽपि पञ्चमवर्गगुणितष.
यो वर्गों येन येन वर्गेण गुण्यते, तत्र तत्र द्वयाईयोरपि
दनकानि प्राप्यन्ते । तथा प्रथमवर्गेण द्वितीये वर्गे गुष्ठवर्गप्रमाणा द्रष्टव्या । अथ वर्गः किमुच्यते ?, किस्वरूपश्च
णिते पट् । तथाहि-द्वितीयो वर्गः पोशलक्षणः प्रथमपञ्चमो वर्गः ?, किंनूतः षष्ठः ?, कीडम्बा पञ्चमवर्गगुणितः स
वर्गेण चतुष्करूपेण गुण्यते । गुणिते च सति जाता चतुःषष्ठो वर्गों भवतीति ? । उच्यते-यह विवक्तितो राशिस्तेनैव राशिना गणितो वर्गश्त्यभिधीयते । तत्रैकस्य वर्ग एक एव जव.
पष्टिः। तस्याः प्रथमदनकं द्वात्रिंशत,द्वितीयं षोडश,तृतीयमी, ति, ततो वृद्धिरहितत्वादेष वर्ग एव न गएयते, द्वयाश्च वर्ग
चतुर्थ चत्वारि, पञ्चमं द्वे. षष्ठमे कमिति । एवमन्यत्रापि भावचत्वारो जवन्ति; इत्येष प्रथमो वर्गः ४। चतुर्णा वर्गः षोम
नीयम् । तत्र पञ्चमवर्ग द्वात्रिंशच्छेदनकानि,पठे चतुष्पष्टिः,नतः । शति द्वितीयो वर्गः १६ । षोडशानां वर्गों द्वशते षट्पञ्चा
पश्चमबर्गेण षष्ठे वर्गे गुणिते पावतिच्छेदनकानि प्राप्यन्ते । शदधिके इति तृतीयो वगः २५६ । योः शतपोः पट्रपश्चा
पवमेकराशिविनयजनमतिप्रकर्षाऽऽधानाय त्रिप्रकार आगमे शदधिकयोर्वगः पञ्चषष्टिसहस्राणि पश्च शतानि पत्रिंशद
परमगुरुभिरूपदर्शितः । तथा चानुयोगद्वारसूत्रम्धिकानि, एष चतुर्थो वर्गः ६५५३६ ।।
"जहमपदे मणुस्सा, संखजासंस्खेजा कोड।ओ। अस्य च राशेर्वर्ग. सार्द्धगाथया प्रोच्यते
तिजमलपयस्स उरि, तउ जमझपयस्स हेहा य ॥२॥ "चत्तारि य कोडिसया, अउतीसं च हॉति कोमीनो। अहव ण हो वग्गो, पंचमवम्गं पडुप्पन्नो। अउणावन्नं लक्खा, सत्तही चव य सहस्सा ॥१॥
अहय ण एणउयणगदाई य रासाइ" ॥२॥ दो य सया छन नया, पंचमवग्गो इमो विनिहिछो।" ये तु गजव्युत्क्रान्ताः समूचिमाश्चापर्याप्ताः, ते उभयेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org