________________
जीव
जीव
अभिधानराजेन्दः । स्वरिकतः प्रतर उक्तस्वरूपो ज्योतिष्कदेवराहयते । इयमत्र | प्रनानारकाऽऽदिपारमाणेषु प्रत्येकं यावत्यः श्रेण यस्तावतःप्रदेजावना-घट्पञ्चाशदधिकशतध्यमण्या ऽङ्गलप्रमाणे कप्रादाश- शान् श्रेणिव्यातिरिक्तान गृहीत्वा एकप्रादेशिक्यः सूचयः फ्रिकश्रेणिमात्राणि यावन्स्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा ज्यो- यन्ते, तासां च सुचीनामङ्गल प्रमितमस्गुल नागमितमिदं वक्ष्यतिकदेवाः। अथवयं कल्पना-पट्पञ्चाशदधिकशतद्वयसंख्या- माणं मानं प्रमाणम् ॥ १६ ॥ इलप्रमाणे कप्रादेशिकश्रेणिमात्र खण्डमेकैकं यदि युगपत्सर्वे
तदेव दर्शयनिऽपिज्योतिष्कदेवा अपहरन्ति,तहि ते सकलमपि प्रतरमकस्मि
बप्पन्नदोसयंगुल-भूओ लूओ विगिक मूलतिगं ।। मेव समये अपहरन्ति, तथा स्वस्थाने चतुर्धपि देवानकायेषु
गुणिया जदुत्तरत्या, रासीओं कमेण सूईओ ॥१७॥ स्वस्खनिकायगतदेवापेक्षया देव्यः संख्येयगुणा द्रव्याः , प्रकापनायां महादएमके तथा पागत।
षट्पञ्चाशदधिकशतद्वयप्रमाणस्याङ्गलमात्रस्याक्गुलकेत्रगत
प्रदेशराशंभूयो भूयो वारं वारं विगृह्य । किमुक्तं भवति?-वर्गमूअस्संखसेढिखपए-सतुक्षया पढमदुइयकप्पेसु ।
साउनयनकरणन एकं वारं विगृह्य वर्गमनमानीय नृयो विगृहात, मढि असंखससमा, उवरितु जदुत्तरं तह य ॥१५॥ ततो द्वितीय वर्गमूलमागच्छति, ततो नूयोऽपि विगृह्यत, ततघनाकृतस्य लोकस्य या अधि आयता एकप्रादेशिक्यः श्रेण
स्तृतीय वर्गमूलमागच्छति । एवं न्यो न्यो विगृह्य मूलत्रिक योऽसंख्यातास्तासां यावान् प्रदेशराशिस्त तव्यास्तावप्रमा
वर्गमूल त्रयमानीय यथोत्तरस्था राशयो गुण्यन्ते । ततो गणिताः गाः प्रथमे कल्प सौधर्माऽऽण्ये, द्वितीये चकटप ईशानाऽऽण्ये
सन्तस्ते क्रमेण यथाक्रम सूचयो जवन्ति । एतावत्प्रदेशराशिण. प्रत्येक देवा भवन्ति । केवलं सौधर्मकल्पगतदेवापेत्तया ईशा
माणा यथाक्रम रत्नप्रभानारकाउदिषु श्रेणिपरिमाण देनवः सनकथ्यगता देवाः संख्येयभागमात्रा इष्टव्याः, प्रज्ञापनायामी
चयो भवन्तीत्यर्थः यमत्र जावना-अङ्गलमात्र कंत्र पकप्रादशिशानदेवापेक्षया सौधर्मकरूपदेवानां संख्ययगुणतयाभि
कश्रेणिरूपे असंख्याता अपि प्रदेशाः किलासत्करूपनया षटू धानात् । ( सेढिप्रससंससमा उवरितु त्ति) तुर्वाक्यभेदे,
पञ्चाशदधिकशतद्वयप्रमाणाः कल्प्यन्ते, तेषां प्रथमं दर्गमूलं नपरि पुनः सौधर्मे शानकल्पयोरुपरिष्टात्पुनः सनत्कुमारमा
षोडश, द्वितीयं चत्वारि, तृतीय च द्वे । एते च राशय उपर्य
धोनावेन क्रमेण व्यवस्थाप्यन्त। तत्र प्रथमवर्गमूमन घोडशनहेन्ब्रह्मलोकलान्तकमहाशुक्रसहस्रारलकणेषु कस्पेषु प्रत्यर्फ देवा घनाकृतस्य लोकस्य एकप्रादेशिक्या एकस्याः श्रेणरसं
कणेन उपरितनः पट्पञ्चाशदधिकशतद्वयप्रमाणो राशिणु
एयत । गणिते च सति तस्मिन् जातानि यावत्यधिकानि चत्वाज्येयांशसमाः, असंख्येयतमे भागे यावन्तो नन्नःप्रदेशास्तावप्रमाणाः (जहुसरं तह य ति) तथाचति समुच्चय,यथा उत्तरे
रि सहस्राणि । एतावत्यः किल श्रेणयो रत्नप्रभानारकाणां उत्तरे देवाः-उत्तरोत्तरकल्पगता देवास्तथा तथा पूर्वपूर्वक
परिमाणाय व्याः, पतावप्रमाणश्रेणिगताऽऽकाशप्रदेशरा. स्वगतदेवापेकया असंख्येयभागमात्रा अध्याः । इदमुक्तं भवति
शिप्रमाणाः प्रथमपृथिवीनारका भवन्तीत्यर्थः । तथा द्वितीयेन यावन्तः सनत्कुमारकल्पगता देवास्तदपेक्तया माहेन्द्रकल्प
वर्गमूलेन चतुष्कलकणेनापरितनः षोडशकलवणो राशिणुअसंख्येयजागमात्राः, माहेन्द्रकल्पगतदेवापेक्वया सनत्कुमार
एयते। गुणिते च सति जाता चतुःषष्टिः । एतावत्यः श्रेणयो कल्पगता देवा असंख्येयगुणा इत्यर्थः । एवं माहेन्द्रकल्पगत.
जवनपतीनां परिमाणावधारणाय द्रष्टव्याः । तथा तृतीयेन वर्गदेवाकया ब्रह्मलोककल्पगतदवा असंख्येयभागमात्राः। एवं
मूलेन द्विकलकणेनोपरितनश्चतुष्कल कणो राशिगुण्यते। ततो लान्तकमहाशुक्रसहस्रारकल्पेयपि नावनीयम् । " तह य"
जाता अष्टौ । एतावत्यः श्रेणयः सौधर्मदेवानां परिमाणायशाइत्यत्र चशब्दस्यानुक्तार्थसमुच्चायकत्वादानतप्राणताऽऽरणा
तव्याः १७॥ च्युतकल्पेषु अधस्तनमध्यमोपरितनदेयकेषु अनुत्तरविमा
रत्नप्रजानारकाऽऽदीनामेव विषये प्रकारान्तरेण नूयः श्रेणिपनेषु च प्रत्येक क्षेत्रपस्योपमस्यासंख्येयतमे भागे यावन्तो ननः
रिमाणमादप्रदेशास्तावत्प्रमाणा देवा अवगन्तव्याः। पूर्वपूर्वदेवापेक्षया चो- अह वंगुलप्पएसा, समूल गुणिया न नेरइयाई । सरोत्तरदेवाः संख्येयगुणानाः, तथा प्रशापनायां महाइरामके
पढमइयापयाई, समूत्रगुणियाइँ इयराणं ॥ १७ ॥ पवितत्वात् । (महादएकपाठस्तु-'अप्पाबड्य' शब्द प्रथम भागे ६५२ पृष्ठे अभ्यः )
अथवति प्रकारान्तरसूचने, प्रकारान्तरं चेदम् पूर्वमङ्गुनमात्र.
केत्रप्रदशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रदेशइह पूर्व रत्नप्रभानारकाणां भवनपतिदेवानां सौधर्मकल्पगतदेवानां च परिमाणमसंख्येयश्रेणिगताऽऽकाशप्रदेशाराशिव
प्रमाणकाल्पता, इह तु न तथा कल्ल्यते, किंतु यथा वस्थित. माणं सामान्यनोक्तं, तत्र न ज्ञायते के बहवः, के स्तोका इति?
पव विवक्ष्यते इति । अङ्गाने एकप्रादेशिकश्रेणिको अङ्गुलमात्रे
ये प्रदेशास्ते स्वकीयन वर्गमूलन गुरिणताः सन्तो यावन्तः सं. तत परस्पर विशेषमाह
भवन्ति, एतावत्प्रमाणा नैरयिकसूचिः-नैरयिकपरिमाणवेतूनां सेढी एकेकपए-सरइयमईणमंगुलप्पमियं ।
श्रेणीनां विस्तरः। किमुक्तं नवति?-रताचप्रमाणाःप्रथमपृथि. घम्माएँ जवणसोह-म्मयाण माणं इमं होइ ।। १६ ॥ योनारकाणां परिमाणावधारणाय श्रेणयोऽवगन्तव्याः । तथा घमायां धर्माभिधानायां प्रथमपृथिव्यां नारकाः, तेषामिति
अङ्गुनमात्रकंत्रप्रदेशाराहार्यत प्रथमं पदं वर्गमूसंत स्वकीयेन शेषः, तथा भवनपतीनां सौधर्मजानां च सौधर्मकल्पगतानां मूलेन वगमूनागुनमात्रवेत्रप्रदेशराश्यपेक्या हितायेन सदेवानां परिमाणावधारणाय या असंख्येयाः श्रेणयः पूर्वम्- घर्गमूलेन गुण्यते । गणितं च सति यावान् प्रदेशराशिभवति, क्तास्ताः प्रति प्रत्येकमकैकं प्रदेशं श्रेणिव्यतिरिक्तं गृहीत्वा या| एतावत्प्रमाणा भवनपतीनां परिमाणावधारणाय श्रेणया इष्टरचिताः सूचय पकप्रादेशिक्यः श्रेणयः। किमुक्तं भवति?-रत्न- । व्या। तथा महशुलमात्र क्षत्रप्रदेशराशेरेव यदू द्वितीय पदं वर्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org