________________
जीव
पर्याप्ताः सर्वेऽपि चापर्याप्ता द्वीन्द्रियाऽऽनयः सामान्यतः समानमातापि विशेषनिम्तायामिदमत्वसेव
सर्वस्तोका पर्याय विशेषाधिकार पर्यायाधिकापसा या विशेषाधिकार, अपर्याप सातेोपमारिया विशेषाधिपोऽय पर्याप्तास्त्रन्द्रिया विशेषाधिकाः तेभ्योऽप्यपर्याप्ता द्वीन्द्रिया विशेषाधिकाः तदेवमन्द्रियपर्वताः सर्वेऽपि जीवा संख्यया प्ररूपिताः ॥ ११ ॥
सम्बति संरूपणार्थमाह
(१५२६) अभिधानराजेन्द्रः ।
सभी उपमाएँ अस्वसेदिनेरइया | सेडिअम खेज्मो, मेसामु जह्रुत्तरं तह य ॥ १२ ॥ संज्ञिनश्चतसृष्वपि गतिषु वर्तन्ते ततो गतीरधिकृत्य तत्प्र रूपणा कर्तव्या । तत्र प्रथमतो नरकगतिमधिकृत्याऽऽह प्रथमायां नरकपृथियां रामेधानायां घनीकृतस्य लोकस्य सप्तरज्जुंप्रमाणस्य श्रसंख्यया एकप्रादेशिक्यः श्रेणयः, एताव स्प्रमाणा नारकाः ; श्रसंख्यातासु एकप्रादेशिकीषु श्रेणिषु याक्त आकाशप्रदेशास्तावत्प्रमाणा नारका इत्यर्थः । गाथाऽन्ते शब्दस्यार्थसूचना भवनपत
दिनयाः शेषासु दिवादिषु पृथिवीषु प्रत्येकम् ( सेढिअसंखेज्जंस ति ) घनीकृतस्य लोकस्यैकस्या श्रप्येकप्रादेशिक्याः श्रेणरसंख्ययतमो जागो नारकाः; श्रसंख्य तमे भागे यावन्तः प्रदेशास्तावत्प्रमाणा नारका इत्यर्थः । ( जहुत्तरं तद य ( ) तया चेति समुच्चये । यथोत्तरं च यथा यथा उत्तरा पृथ्व। तथा तथा पूर्वपृथ्वीगतनारकापेया असं क्याततमा असंख्याततमनागमात्रा प्रष्टव्याः । तद्यथा-द्वितीयका तृतीयपृथिव्यां नारका न भागमात्राः नृतीयपृथ्वयतारकापेक्षा चार का असंख्यात नागमात्राः । एवं सप्तस्वपि पृथ्वीषु व्यम् । कथमेतदव सेयमिति चेत् ? । उच्यते युक्तिवशात् । तथाहिसर्वस्तोका सप्तमधियां नारकाः पूर्वोत्तरपश्चिमभागमा योऽपि तस्यामेव सप्तमस्य दक्षिणदिना गनाविनोऽयमिति
स्तवः शुक्लपाक्षिकाः, कृष्णपाक्षिकाञ्च । तेषां वेदं लकणमछह येषां किञ्चिदून पुल परावतांई मात्रः संसारको गृलपातिकाः; अधिकतर संसारभाजिनस्तु कृष्णपाक्षिकाः । उत्त च
जेसिमको पोग्गन- परियो सेसओ य संसारो । ते सुक्कपक्खिया खलु श्रहिए पुण कएहपक्खीओ ॥ १ ॥ अत एव स्वकाः शुक्लपाक्षिकाः, बहवः कृष्णपाविकाश्च । कृष्णपाक्षिकास्तु प्रदक्षिणस्यां दिशि समुद क्षु तथास्वाभाव्यात् । तच तथास्वानाव्यं पूर्वाचार्यैरेवं युभिवृह्यते तथा कृष्णपातिका दीर्घतर संसाराजिन दीर्घरसंसाराजा
पापदाश्च क्रूरकर्माणः क्रूरकर्माश्च प्रायस्तथास्त्रां भाव्याअशेष यंत उक्तम्" पायमिह कुकना, भवसिद्धीया विदाहिणिले सु | नेरइयतिरियम या सुराइनासु गच्छति ॥ १ ॥ " ततो दयां दिशि बहन कृष्णामुत्यादसंभा संजय पूर्वोत्तरपश्चिमे दाक्षिणात्य संस
३०३
Jain Education International
जीव
योऽपि यतमानापूरपश्चिम दिग्भाविनोऽसंख्येयगुणाः । कथमिति चेत् ? । उच्यतेसर्वोत्कृपाकर्मकारिणः संश्चेिन्द्रियतिर्यग्मनुष्याः स यामुत्पद्यन्ते पापकारिण
पृथि सर्वोकृपाकर्मकारियो
कापवश्वसनीय कार
राः ननां संयेात्यनार कापूर्वोत्तरपश्चिमनारकाणामयमुत्तरांतपृथिवीरप्यधिकृत्य नावितव्यम् । तेज्योऽपि तस्यामेव षष्ठदक्षिनारका अि प्रासिं
नाय पूर्वोत्तरपश्चिमवाचिनः मेच पञ्चदिदिवर्तनोऽयेयगुणाय चतुर्थपृथिव्यां नाऽभिधानायां पूर्वोत्तरपश्चिमदिग्भागभाविनोऽम्पोऽपि तस्यामंदि दिशि असंख्यगुणाः तेभ्योऽपि तृतीयां कामना पूर्वोत्तरपश्चिमदिग्नाविनोऽसगुणाः अपि तस्यामेव दूतीय दाक्षिणात्या संख्येयगुणाः तेभ्योऽपि द्वितीय पृथिव्यां शर्कराप्रमाऽनिधानायां पूर्वोत्तरपश्चि मदिग्भाविनोऽसंख्येयगुणाः, तेज्योऽपि तस्यामव द्वितीय पृथि
दाक्षिणात्या अपराधिय
पूर्वोत्तरपश्चिमदिग्नाविनोऽपि तस्यामेव पृथिव्यां किस्पां दिशि नारका असंख्येयमृगाः । पं० [सं०] । ( श्रत्रत्यः संवादी प्रज्ञापनाप्रन्थः ' अप्पाबहुय ' शब्द प्रथमभागे ६५२ पृष्ठे गतः )
ये च ये ज्योऽसंख्येयगुणास्तेषां ते असंख्येयतमे जागे वर्तन्ते तताथियां पूर्वोत्तरपश्चिमवार के पि भारतमे भागे किं पुनः भावनीयम्।
अनार केन्यः पवमाथि समुद्रम (जड़तरं तह (स) ॥ १२ ॥ सम्प्रति व्यन्तराणां प्रमाणमाहसंखेज्जजोयणाणं, सूपए से भाओ पयरो | अंतरमुरेहि हीर एवं एकेक ।। १३ ।। योजना या मुनिप्रादेशिकी ि भवति ? - संख्येययोजनप्रमाणा या एक प्रादेशिक) पङ्किः तत्प्रदशैर्भक्तः प्रतरो व्यन्तरसुरर पहियते । भयमत्र तात्पर्यार्थः- या यति संयोजनमा प्रादेशिक श्रेणमात्राकाशकान्येकस्मिन् प्रतरे जवन्ति तावत्प्रमाणा व्यन्तरसुराः । अथ वेयं कल्पना-संख्येययोजन प्रमाणकप्रादेशिक श्रेणिमात्र एकयदि सर अपहरति हिं सकलमपि प्रतरमेकस्मिन् समय से अपराधि स एवार्थः । एवमेकैकस्मिन् भेदे व्यन्तरनिकाये षष्टव्यम् । किंशुकं जयति यथा परिमाणमुक्कमेच मेकैकस्मिन् व्यन्तरनिकाये परिमाणमव सेयम् । न चैवं सर्वसमुदायपरिघात अभिप्रमाण हेतु योजन लंबे
यत्वस्य वैविगात् ॥ १३ ॥
पदोगुल परमेहिं जाइ परो । जोइसिएहिं हीरइ, सहाणे त्यी य संखगुणा ॥१४॥ षट्पञ्चाशदधिकशताऽनप्रमादचिप्रदे
For Private & Personal Use Only
www.jainelibrary.org