________________
जीव
( १५२८)
अभिधान राजेन्द्रः |
सम्प्रति इव्यप्रमाणमाह
35
साहारा भैया, चउरो अताऽसंख्या सेसा । मिच्छाता चहरो, पलियामंखं ममेससंखेजा ||८|| साधारणानां साधारणबनस्पतिकायिकानां चत्वारो नेदाः, पर्याप्ता पर्याप्तसूक्ष्मवादररूपाः प्रत्येकमनन्ता श्रनन्तसंख्याः, अनन्तलोक 55 प्रदेशमाषाः पृथिव्य तेजोवायवः प्रत्येक पावसाबाद भेदाभेदाः तथा पापभेदभिः प्रवेकवादतिका पर्याप्ता पर्याप्तद्वित्रिचतुर संसिंज्ञिनोऽसंख्याता असंख्यात सं स्याः । अथापर्याप्ता संज्ञिनः कथमसंख्याता गीयन्त ? न हि ते सदैव प्राप्यन्ते, किंतु कदाचिदेव, ततः कथमसंख्याता घट ते । नैष दोषः । यतो यद्यपि ते सदैव न जवन्ति तथापि यदा भवन्ति तदा जघन्येनैको द्वौ वा उत्कर्षतोऽसंख्येयाः । उक्तं च" एगो व दो व तिम्नि व संखमसंखा व एगसमपणं । इति । तथा मिथ्यादृष्ट्यो ऽनन्ताः - अनन्त लोकाऽऽकाशप्रमाणाः, तथा चत्वारः सास्वादन सम्यग्मिथ्यायविरतम्य शिविर रूपाः प्रत्येकं पल्योपमा संश्येय भागवर्तिप्रदेशराशिप्रमाणा इत्यर्थः । इद सास्वादनाः सम्यग्मिथ्यादृष्टयश्चाधुवत्वाकदाचिज्ञ प्राध्यन्ते कदाचिन्न वदा प्राप्यन्ते दा नेवाः पयो अवितथम्यगृष्टिदेशविताः पुनः काका: काचि बढ ते द्वयेऽपि प्रत्येकं क्षेत्रपल्योपमासंख्येय भागवर्तिप्रदेशराशितुव्याः, उत्कर्षतो ऽप्येतावन्त एव, नवरमसंख्यातस्य तस्यासंख्यातमेभिवाज्ञयन्याय संध्यानमसंख्यान देशविरतेश्वाविरत सम्यग्दृष्टयो जघन्यपदे उत्कृष्टपदे च प्रभूतततरा मवसेयाः; शेषाः प्रमत्ताऽऽदिगुणस्थानवर्तिनां जीवाः प्रत्येकं संख्येयाः प्रतिनियतसंख्याकाः, सा च प्रतिनियता संस्या स्वयमेव वक्ष्यते ॥ ८ ॥
प्राप्यन्ते
सामान्यतो इम् साम्प्रतमेतदेव विशेषतोऽनिधित्सुरादपचेपपलवणा-या उपपरं हरति योगस्स ।
अंगुल असंखनागेण जायं भूद्गतथ् य ॥ ए ॥ वर्षात्वाद्रवनस्पतिकायिका भूकाधिका उदककाविकाश्च पर्याप्तबादराः प्रत्येकं लोकस्य घनीकृतस्व सप्तरज्जुप्रमाणस्य उपरितापस्तनप्रदेश रहिले के कमदेश प्रम काऽऽकारं प्रतम मात्र क्षेत्राचे माज कलमपि हरन्ति । इयमत्र जावना सर्वेऽपि प्रत्येकबादरपर्याप्तवनस्पतिकाधिक जनयाम
तास यदि युगपदेके कमाये यागमा
स
स्यन्ति तत एकेनैव समयेन ते सकलमपि प्रतरमपहन्ति । तत मायाकृतस्यैकस्मिन्प्रतरे संख्ये यभागमात्राणि खरामानि भवन्ति तावत्प्रमाणाः पर्याप्त प्रत्येकबादरवनस्पतयः । एवं पर्याप्तवादरनृकायिकोदक कायिकानामपि प्रत्येकं भावना कार्या। यद्यपि चामीषां त्रयाणामपीत्थं समानप्रमाणत्वमभिहितं तथाऽप्यङ्गुला संख्येयनागस्यासंख्यात भेदनिवात्परस्परमिदमसे तो प्रत्येकान दरस्य यः पादाविका संय गुणवादकायिका अ
Jain Education International
जीव
आवलियो का चलिए गुणियो हु बायरा क बाऊ प लोगसंखं, सेसनिगमसंखिया होगा ॥ १० ॥ श्रावलिका असंख्येय समयाऽऽत्मिकाऽप्यसत्कल्पनया दशसम
ssत्मिका कल्प्यते, ततस्तस्या दशसमयाऽऽत्मकाया श्रावत्रिकावर्गः, स च किल कल्पनया शतसमयप्रमाणः, तत आवनिकायर्ग ऊनावलिका कतिपय
तिपय समयन्यूनैरावलिकासमयैरष्टनिरित्यर्थः, गुग्यते । गुणन च कृते सति यावन्तो वर्गा भवन्ति तेषु च वर्गेषु यावन्तः समयास्तावत्प्रमाण बादरपर्याप्ततेजस्कायिकः । तथा बाऊ य लोगसंत बाबादपर्याय लोकसंख्येयभागा घनीकृतस्य लोकस्यासंख्येयेषु प्रतरेषु संख्याततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणा इत्यर्थः । श्रमीषां पृधियम्बुजवायुप्रत्येक वनस्पती परस्परम पसिना पर्यायादरजस्काधिका, नेयः पर्याप्तत्यादयनस्पतिकायिका असंख्येयगुणाः योऽपि पर्यायादभूकाका अध्येयगुणाः तेभ्योऽपि पाद कायिका असंख्ययगुणाः, तेज्योऽपि पर्याप्तबादरवायुकायिका अपेयगुणाः सगिया सांगा इति ) शेषांत्र पृथग्यायिकामा मापद करणम संख्या लोकाः, श्रसंख्येयेषु लोकेषु यावन्त श्राकाशप्रदेशास्तावत्प्रमाणाः। किमुक्तं जवति ?, असंख्येय लोकाऽऽकाशप्रदेशप्रमाणाः पृथिव्यम्बुतेजोवायूनां प्रत्येकमपर्याप्ता बादरा, पर्याप्ता अपर्याप्ताश्च सूक्ष्मा भवन्तीति । इदं सामान्येनोक्तं, विशेषतः स्वस्थाने प्रत्येकं त्रयाणामपि राशीना शामा अगुणाः ज्योऽपि पर्या दमाः संख्यगुणाः
सवाद
प्रत्येक वनस्पतयोऽसंख्येयलोकाकाशप्रमाणा श्रवगन्तव्याः । साधारण वनस्पतीनां व प्रागेव पर्याप्तापर्याप्तसूक्ष्मवादररूपाचत्वारोऽपि भेदाः सामान्यतोऽनन्त लोकाकाशप्रदेशप्रमाणा उक्ताः। यदि पुनस्तेषामपि विशेषमवले. यम-चादरीससाधारणः सर्वका
धारणा श्रसंख्येयगुणाः तेभ्योऽपि सूक्ष्मपर्याप्त साधारण श्रसं गुमताचरणः संवगुणः ॥१०॥ पज्जत्तापज्जत्ता, वितिचन अस्सल अवहरति । अंगुलखाख एसइर्थ पुरो पपरं ॥ ११ ॥
त्रिचतुरसंनो द्वन्यत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाः पृथक्प्रत्येकं पर्याप्ता अपर्याप्ताश्च यथासंख्यमगुलसंख्येया संख्येयभाग प्रदेशेनाजितं खकितं प्रतरमपहरन्ति ।
मंत्रज्ञान सर्वेऽपि पर्याप्ता द्रिया यदि युगपदेकैकमगुलमात्र क्षेत्र संख्येयनागमात्रं खाकं प्रतरस्यापहरन्ति तत पकेनैव समयेन ते सकलमपि प्रतरमपहरन्ति । इदमुक्तं भवति घ नीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्यैकस्मिन् प्रतरे यावन्त्यहुलसंख्येयनागमात्राणि खण्डानि तावन्तः पर्याप्ता द्वीन्द्रियाः । एवं पर्याप्तास्त्रीय तुरिन्द्रियासंझिपञ्चेन्द्रिया अपि प्रत्येकम+ गायन्ति पुनरेव भागमा तातोपा रिन्द्रियाद्रियत्वाद्यपि सर्वे
For Private & Personal Use Only
www.jainelibrary.org