________________
जीव
(१५५७) अनिधानराजेन्डः।
जीव सम्बई इयरगुणा, नाणाजीवेस वि न होति ॥ ६॥
'ये जला अष्टौ (काभ्यां) गुणयन्ते, जाताः पोडश । ते तृतीयविन्दु.
स्थाने स्थाप्यन्ते, ततोऽधस्तनो द्विकः प्रतिप्यते, जाता श्रष्टादमिथ्यायविरतदेशविरतप्रमत्ताप्रमत्तसयोगिकवक्षिलवणा
श। ततो भूयः पाश्चात्या अौ प्रक्षिप्यन्ते, जाताः पविशतिः। नि गुणस्थानकानि सवा सर्वकालं विद्यन्त, इतराणि शेषाणि
एतावन्तः पदत्रये भङ्गाः। ततः सैव पशितिद्वाभ्यां गुण्यते, (गुण त्ति) गुण स्थान कानि सास्वादनसम्यग्मिथ्यारष्टचपूर्वकर
जाता द्विपश्चादात् । साचतुर्थविन्दुस्थान स्थाप्यते, ततोऽधस्तजानिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहायोगिकव--
नो द्विकः प्रक्षिप्यते, ततो जाताश्चतुःपञ्चाशत् । तता पुनरपि लिलकणान्यष्टसंख्याकानि नानाजीवपि, प्रास्तामेकस्मिन् जीवे इत्यपिशब्दार्थः । न सर्वकालं भवन्ति, न सर्वकालं
पाश्चात्या हिंशति-प्राक्कप्यते,जाता अशीतिः। एतावन्तः पदच. विद्यमानानि प्राप्यन्ते इत्यर्थः, किन्तु कदाचिदेव । यदाऽपि च
तुष्टये भाः। ततः सा अशीति-ज्यां गायते, जातं पश्यधिक सास्वादनाऽऽदयः प्राप्यन्ते, तदाऽपि कदाचिदेककाः, कदा
शतम,तत्पञ्चमबिन्ऽस्थाने स्थाप्यत,तताऽधस्तनो द्विकः प्रक्कि
प्यते,जातं द्विषटयधिकं शतम, ततः पुनरपिप्राक्तनी मशीतिःप्रचिद् बहवः, बहुत्वं च प्रतिनियतं प्रत्येकमग्रे वक्ष्यति ॥ ६॥
विप्यते, ततो जाते देशते द्विचत्वारिंश । एतावन्तः पदपञ्चक पतेषां च सासादनाऽऽदीनामष्टसंख्याकानां यावन्तो
भङ्गाः । ततस्ते द्वे शते चित्वारिंशे द्वाभ्यां गुण्येते; जातानि भेदा एकछिकाउदिसयोगतः सर्वसंख्यया
चत्वारि शतानि चतुरशीत्यधिकानि । तानि षष्टबिन्दुस्थाने जवन्ति, तावन्तः प्रतिपिपादयिषुः
स्थाप्यन्ते, ततोऽधस्तनो द्विका प्रक्षिप्यते,जातानि चत्वारिशसामान्यतः करणगाथामाह..
तानि षशीत्यधिकाकि ततो भूयः प्राक्तने द्वे शते द्विचत्वारि. इगद्गजोगाईणं, वियमहो एगपुणेग इइ जुयलं । शदधिक प्रक्षिप्येते,जातानि सप्तशतान्यपाविंशत्यधिकानि । ५. इति जोगा न दुदुगुणा,गुणियविमिस्सा भवे भंगा ॥७॥ तावन्तः षट्षु पदेषु जलाः । ततः सप्तशतान्यष्टाविंशत्यधिकानि एकतिपयोगाऽऽदीनाम् एककद्विकत्रिकसंयोगाऽऽदीनां प्र
द्वाज्यां गुण्यन्ते, जातानि चतुर्दश शतानि पटपश्चाशदधिकानि ।
तानि सप्तमबिन्दुस्थाने स्थाप्यन्ते, ततोऽयस्तनोविका प्रतिप्यत्येकमधस्तादेकानेकरूपं युगलं द्विकमवस्थाप्यते, तत एक
ते, जातानि चतुर्दशशतानि अष्टपञ्चाशदधिकानि । ततःपुनरपि कयोगादारज्य (उदुगुण ति) द्विगुणा द्वाज्यां सहिता
प्राक्तनानि सप्तशतानि अपाविशत्यधिकानि प्रक्तिप्यन्ते, ततो हिद्विगुणाः । तथाहि-पाश्चात्या जला द्विगुणाः क्रियन्ते, ततो
भवन्त्येकविशतिशतानि पमशीत्यधिकानि । एतावन्तः सप्तद्विकसहिता विधेयाः । ततः पुनरपि गुणितविमिश्रा ये भङ्गाः
पदभङ्गाः। श्रमनि चैकविंशतिशतानि षडशीत्यधिकानि द्वाप्राचीना द्वाच्यां गुणितास्तैः केवलेः सहिताः किन्ते,
ज्यां गुण्यन्ते, जातानि त्रित्वारिंशच्छतानि द्विसप्तत्यधिकानि । तत ईप्सितपदे इष्टसंख्याका नङ्गा नवन्ति । श्यमत्र भावना
तान्यष्टमबिन्दुस्थाने स्थाप्यन्ते, ततोऽधस्तनों द्विकः प्रक्षिप्ययाचन्तः पदार्धा विकल्पेन भवन्तो भेदसंख्यया ज्ञातुमिष्टास्ता
ते, ततो जातानि त्रिचत्वारिंशच्छतानि चतुःसप्तत्यधिकावन्तोऽसत्कल्पनया बिन्दवः स्थाप्यन्ते । इह च प्रकृता अष्टौ ।
नि । ततो भूयोऽपि प्राक्तनान्येकविंशतिशतानि षडशीत्यधिसास्वादनाऽऽदयः ततोऽष्टौ बिन्दवः स्थाप्यन्ते, तेषां चाधस्तात्
कानि प्रतिप्यन्ते, जातानि षष्टयधिकानि पञ्चषष्टिशतानि । प्रत्येक द्विकः स्थाप्यः । स्थापना चेयम्-३:३३३३३३
एतावन्तोऽपदभङ्गाः॥७॥ . तत्रैकपदे द्वौ नौ । तद्यथा-पको बहवो वेति पदध्ये भता अष्टौ । तद्यथा-पाश्चात्यो द्वौ भलो कान्यां गुणिती जाताश्चत्वा
संप्रत्यषामेव भङ्गकानां प्रकारान्तरेण प्ररूपणामाहरः, ते हितोयबिन्दुस्थाने स्थाप्यन्ते ततोऽधस्तनो द्विकः प्र.
अहवा एक्कपईया, दो नंगा गिबहुत्तसन्ना जे। क्किप्यते, जाताः षट्, ततो "गुणियविमिस्सा" इति वचनात् यौ पाश्चात्यो द्वौ भनौ हान्यां गुणितौ तौ षट्षु मध्ये प्रक्षिप्ये
ने चिय पयवतीए, निगुणा उगसंजुया नंगा ॥७॥ ते,ततो जाता अष्टो, पतावन्तः पदद्वये भङ्गाः । ननु पदधये नका- अथवेति प्रकारान्तरोपदर्शने, एकपदिको एकपदभवी द्वौ । इचत्वार एव प्राप्यन्ते । तथादि-किल पकः सास्वादन एको भङ्गा भवतः, को तौ ?, इत्याह-यो एक बहुत्वसंझौ-कदामिश्र इत्येको भक्तः, एकः सास्वादनो बहवो मिश्रा इति द्विती- चिदनेक इत्येवंरूपौ, ततस्तावेव द्वौ भङ्गावादी कृत्वा पदयः, बहवः सास्वादना एको मिश्र इति तृतीयः, बहवः सास्वा- वृको हिकाऽऽदिपदवृठी प्राक्तनाः प्राक्तनास्त्रिगुणाः क्रियन्ते, दना बहवो मिश्रा इति चतुर्थः। अतः परमेकोऽपि भो न ततो द्विकेन संयुक्ता विधेयाः, ततस्तत्तत्पदभङ्गा भवन्ति । संभवति, तत्कथमुच्यते-पदद्वये भङ्गा अष्टौ भवन्तीति ? । त- इयमत्र नायना-ताविकपदिको नौ पदव्य त्रिगुणीक्रियेते, दयुक्तम् । अभिप्रायापरिज्ञानात् । इह हि यदि सास्वादनभिश्री तता जाताः षट् । ते द्विकन संयज्यन्ते, ततो जायन्तेऽष्ट । सदैवावस्थिती भवेताम्, जजना तु तयारेकानेकत्वमात्रकृतव पतावन्तः पदद्वये भताः । ततस्तेऽसौ त्रिगुणाः क्रियते, जाता केवला जवेत, तदोक्तप्रकारेण द्वयोः पदयाभङ्गाश्चत्वार एव चतुर्विंशतिः । सा हिकेन संयुक्ता जाता हिंशतिः । एनावनवान्ता यावता सास्वादनामश्री स्वरूपणाप विकल्पनीयो । न्तः पदत्रये नङ्गाः । ततः साऽपि पतित्रिगुणीक्रियते, जातथाहि-कदाचित् सास्वादनो भवति, कदाचिम्मिश्रा, कदाचि- ता प्रसप्ततिः। ततो द्विकप्रकपः, ततो जयत्यशीतिः। एतायन्तः
भो। यत्र सास्वादनः केवलो जायमानः कदाचिदेकः कदाचि पद चतुष्टये भताः । एवं तावद् वाच्यं, यावत्सप्तपदनाः षडदनेक इति द्वौ नौ । एवं मिश्रेऽपि द्वाविति चत्वारः। उनी शीत्यधिकान्येकविंशतिशतानि । तानि भूयत्रिगणीक्रियन्ते, च युगपज्जायमानी नवदुक्तप्रकारेण चतुर्भङ्गिकतया जायते, ततो हिकः प्रतिप्यते, जातानि षष्टयधिकानि पञ्चषष्टिशताततः पदध्ये जला अष्टौ भवन्ति । एवमुत्तरत्रापि भार्थनावना नि । एतावन्तोऽष्टसु सास्वादनाऽऽदिपदेषु जङ्गाः॥७॥ तदेव भावनीया।सम्प्रति पदयभादश्यन्त-तत्र पाश्चात्या:पदद- कृता सत्पदग्ररूपणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org