________________
जीव
(१५२६) जीव
अनिधानराजेन्द्रः। नेदी, तत इह साक्षादौपशमिकस्य भावस्योपादानमिति । ततः छियतियञ्चः प्रत्येकं चतसृषु तनुषु संभवन्ति । तत्र त्रीणि “कस्य प्रभवः स्वामिनो जीवाः ?" इति प्रश्नं कृते भति उत्त- शरीराणि पूर्वोक्तान्येव, चतुर्थ स्वौदारिकमवगन्तव्यम, वैकिरम्-स्वरूपस्य प्रात्मीयस्य रूपस्य, निश्चयनयमतमेतत् ।। यं च वायुकायिकानां पञ्चेन्द्रियतिरश्चां वैक्रियलन्धिमतामव. तथाहि-कर्मविनिर्मुक्तस्वरुपा आत्मानो न केषामपि प्रनवः | सेयम, सर्वेषामविशेषेण, तथा मनुजा मनुष्याः पञ्चस्वपि तकिंतु स्वरूपस्यैव, तथाम्वाभाव्यात् । यस्तु स्वरवामिनावः सं- नुषु संभवन्ति । तद्यथा सारिक वैक्रिये पाहारके तैजस का. सारे, स कर्मोपाधिजनितत्वादौपाधिकः, न पारमार्थिक इति ।। र्मण च। तत्र क्रियं वैक्रियतांब्धमताम,पाहारक चतुर्दशपूर्वतथा केन कृता जीवा? इति प्रश्ने कृते सति समाधिः-न के-] चेदिनाम,ौदारिकतैजसकार्मणानि सुप्रतीतानि, शेषास्त्वकद्विनचित्कृताः, किन्तु नभस्वदकृत्रिमा एव, यथा चाकृत्रिमता | त्रिचतुरसंकिपञ्चेन्जियतिर्यञ्चः प्रत्यकं तिसृषु तिसृषु औदारिजीवानां तथा धर्मसंग्रहणीटीकायां सप्रपञ्चमनिहितमिति | कतैजसकामणरूपासु तनुषु वेदितव्याः, सिद्धा व्यपगतसकनेह नूयोऽभिधीयते, ग्रन्थगौरवभयात् ॥२॥
लकममलकल ङ्काः, पुनरविग्रहा विग्रहरहिताः, अशरीरा इकत्थ सरीरे लोए, व दुति केवचिर सव्वकालं तु । । त्यर्थः॥४॥
का जावजुआ जीवा, विगतिगच उपंचमीसेहिं ।। ३।। तदेवं किमादिपदैःप्ररूपणा कृता संप्रति सत्पदाऽऽदिपदैः प्रककुत्र जीवा अवतिष्ठन्ते?, इति प्रश्न कृते सति उत्तरमाचार्य पाह- पणा कर्तव्या, सत्पदाऽऽदीनि च पदान्यमूनि-"संतपयपरूवणशरीरे, लोके वा, तत्र सामान्यचिन्तायां लोके,नालोंक, अलो. या, दचपमाणं च खित्तफुसणा य। कासो य अंतरं भा-गभाव के स्वन्नावत एव धर्माधर्मास्तिकायजीवपुलानामसंभवात् । अप्पाबटुं चैव ॥" तत्र प्रथमतः सत्पदप्ररूपणां विदधातिविशेषनिम्तायां शरीरे, नान्यत्र, शरीरपरमाणुभिरेव सह प्रा
पुढवाई चन चनहा, साहारणवणं पि संततं सययं । स्मप्रदेशानां कीरनीरवदन्योन्यानुगमनावात् । उक्तश्च-"अनोनमणुगया.इमं च तं च त्ति विभयणमजुत्तं । जह खीरपाणि
पत्तयपजऽपज्जा, विहा सेसा न नववना ॥ ५॥ याई," ति।तथा-(केवचिर त्ति)कियश्चिरं कियत्कालं जीवा भ- इह ये पृथिव्यादयश्चत्वारः पृथिव्यप्तेजोवायुरूपाः प्रत्येक सबन्ति?,इति प्रश्न कृते सति उत्तरम-सर्वकालमेव,तरेवकागर्थः। इह दमबादरपर्याप्ताऽपर्याप्ततेदाच्चतुर्दा चतुःप्रकाराः, सर्वभेद"केणं तिनं कण कया न (२)" इत्यनेन प्रन्यन पूर्व जीवानाम- संख्यया षोडशसंख्याः, ततो भूयः सर्वेऽपि प्रत्येक द्विधा नादित्वमावदितम, इदानीं स्वनिधनत्वम, ततश्चानादिनिधना द्विप्रकाराः । तद्यथा-प्रागुत्पन्ना उत्पद्यमानाश्च, प्रागुत्पनोजीचा इति कष्टव्यम् । तथा च सति मुक्त्यवस्थामाधिगता अ. स्पद्यमानता च प्रज्ञापकापेक्षया वेदितव्या । ते सर्वेऽपि सततमपि जीवा न विनश्यन्ति, किन्तु शानाऽऽदिक स्वस्वरूपेऽवतिष्ठ- नवरतम; (संततं ति) यथायोगं सर्वत्र वचनलिङ्गपरिणामेन न्त इति श्रयम् । तेन यत्कश्चिदुच्यते
संबद्धयन्ते, सन्तो विद्यमानाः सर्वका सन्तः प्राप्यन्त इत्यर्थः। "दीपो यथा निर्वृतिमन्युपतो,
तथा साधारणवनमपि साधारणवनस्पतयोऽपि पर्याप्तसूक्ष्मनैवावनिं गच्छति नान्तरिकम् ।
बादरभेद भिन्नाः प्रत्येक द्विधा, प्रागुत्पन्ना उत्पद्यमानाच, सततं दिशं न काञ्चिद्विदिशं न काञ्चित,
सन्तो विद्यमाना: सर्वेऽपि सर्वदेव सन्त इत्यर्थम् । तथास्नेह कयाकेवलमेति शान्तिम् ॥१॥
(पत्तय इत्यादि) प्रत्येकबादरवनस्पतयः पर्याप्ताऽपर्याप्ताश्च । जीवस्तथा निवृतिमन्युपेतो,
प्रत्येक द्विधा-प्रागुत्पन्नाः, उत्पद्यमानाश्व | सततं सन्तः सर्वनैवान गच्कृति नान्तरितम्।
कालं सतः प्राप्यन्ते इति यावत् । शेषास्तु द्विात्रचतरिन्द्रियासदिश न काश्चिटिदिशं न काश्चित,
झिपञ्चन्जियाः प्रत्येकं पर्याप्ताऽपर्याप्ताश्च,संझिपञ्चन्धियाः पुनःपमेहक्षयात्केवलमेति शान्तिम् ॥ २॥
र्याप्ताः प्रागुत्पन्नाः सततं सन्तः उत्पद्यमानकास्तु नाज्याः; तुशतथा
ब्दस्यानकार्थत्वात् संझिनो लब्ध्यपर्याप्तकाःप्रागुत्पन्ना उत्पद्यमाअहन्मरणचित्तस्य, प्रतिसन्धिर्न विद्यते ।
नाश्च जाज्याः। कथमेतदवसीयते? इति चेत् । उच्यते-इह संक्षिप्रदीपस्येव निर्वाणं, विमोक्षस्तस्य चेप्सितः" ॥ ३॥ इति।
नां सन्यपर्याप्तकानामवस्थानमन्तर्मुहर्त्तमात्र, तेषामायुषोऽन्तर्मु.
हृत्तमात्रत्वात् । अन्तरं चैतषामुत्पत्तिमधिकृत्योत्कर्षतो द्वादशतदपास्तमवसेयम् । सतः सर्वधा विनाशायोगातू, तथादर्श- मुहाः, ततस्ते प्रागुत्पन्ना अपि सत्तायां भाज्याः । ननु द्वित्रिच. नादिति कृतं प्रसङ्गेन, मा भूद् ग्रन्धगौरवमिति कृत्वा । तथा तुरसंझिपञ्चन्द्रियाः अपि सध्यपयोतका अन्तमहायुषः, कतिनिरुपशमाऽऽदिभिभावयुताः संयुक्ता जीवाः १, इति प्रश्न | अन्तरमपि च तेषामन्तमुहर्त्तमात्रमन्यत्रोद्घष्यत, ततः कथं कृते सति, उत्तरमाह-द्विकत्रिकचतुःपञ्चमिधः । पं० स०। तेऽपि प्रागुत्पन्ना भाज्या न भवन्ति। नैष दोषः। तपामवस्थान( जीवस्थानेषु भावस्थितिः ' गुणट्ठाण' शब्द तृतीयभाग स्य वृहत्तरान्तमुहर्नग्रमाणत्वात् तदायुषस्तावन्मात्रत्वात् । कथए२३ पृष्ट कर्मग्रन्थेन गतार्था)
मिदमवसिमिति चेत् ?। उच्यते-ग्रन्थान्तरे नित्यराश्यधिकारे तत्र ये जीवा यावत्सु शरीरेषु सजवन्ति, तान् तावत्सु प्रति- नित्यगशिभिः सह तेषां योगपद्यनाभिधानात् ॥ ५ ॥ पादयन्नाह
तदेवं चतुर्दशविधान् सत्पदप्ररूपणया प्ररूप्य सांप्रतमे तेषासुरनेरझ्या तिसु तिमु, वानपणिं दीतिरिक्ख चउ चउम। मेवान्तिमो भेदश्चतुर्दशप्रकारः सत्पदग्ररूपणया-प्ररूपयिनव्यः; मणुया पंचमु सेमा, निमु तणुमु अविग्गहा सिद्धा ॥४॥ स च चतुर्दशधा गुणस्थानकदाद्भवति, ततो गुणस्थानसुरा नैरयिकाश्च प्रत्येकं तिसपु तनुषु शरीरेषु वर्तन्ते तद्यया
कान्येव सत्पदप्ररूपणया प्ररूपयतितेजस,कार्मण, वैक्रिये च । तथा वायवो वातकायाः, तथा पञ्चे- मिच्छा अविरयदेसा, पमत्त अपमत्तया सजोगी य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org