________________
(१५२३) जीव अभिधानराजेन्द्रः।
जीव वाः संसारिणः, अनिख्यिाः सिकाः। (जी०१ प्रति०) सेजियाः सय इति यावत् । एवं वक्ष्यमाणया रीत्या प्राण्यायन्ते पूर्वसू. संसारिणः, अनिन्दिया अपर्याप्तकालसिद्धाः। (स्था) रिभिः । इद प्रतिपत्याख्यानन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, "सकाश्या चेव " इत्यादि । सकायाः पृथिव्यादिषहाविधकाय- प्रतिपत्तिभावेऽपि शब्दादर्थे प्रवृत्तिकरणात् । तेन यदुच्यते विशिष्टाः संसारिक, मकायाः तद्विलक्कणाः सिद्धाः। (स्था) शम्दाद्वैतवादिभिः-शममात्र विश्वमिति। तदपास्तं रूटव्यम्। "सजोगा चव" इत्यादि । सयोगाः संसारिणः प्रयोगा अयो- तदपासन चयमुपपत्तिः-एकान्तकस्वरूपे वस्तुन्यभिधानतयागिनः, सिकाश्च । (स्था०) "सवेदगा चेव" इत्यादि । संवेदाः संभवात, भिन्नप्रवृत्तिनिमित्तानावात्, ततश्च शब्दमात्रमित्येव संसारिणः भवेदा भनिवृत्तबादरसंपरायविशेषाऽऽदयः षट् स्यात्, न विश्वमिति प्रणाझिकयाऽर्धाभिधानमेवोपदर्शयति । सिद्धाश्च । (स्था०) "सकसाया चेव" इत्यादि । सकषायाः तयधा-एके प्राचार्या एवमाख्यातमन्तः-द्विविधाः संसारससूक्षसंपरायान्ताः, अकषाया उपशान्तमाहाऽऽदयः चत्वारः मापन्ना जीवाः प्राप्ताः | एके एवमापातवन्तः-त्रिविधा: सिकाश्च । (स्था०) "सलसा य" इत्यादि । संश्याः स. संसारसमापना जावाः प्राप्ताः । एवं यावद दशविधा इति । बांग्यताः संसारिणः, प्रवेश्या प्रयोगिनः सिद्धाश्च । (स्था०) इह एक इति न पृथग् मतावलम्बिनो दर्शमान्तरीयाइव केचिद. "णाणी चेष" इत्यादि । शानिनः सम्यग्दृष्टयः,प्रज्ञानिनो मि. न्ये प्राचार्याः, किंतु य एव पूर्व हिप्रत्यवतारविवकायां वर्तमाध्यायः । (स्था) “सागारोवउत्ता चेव " इत्यादि । स. ना एवमुक्तवन्तः। यथा-द्विविधाः संसारसमापना जीवा इति, हाऽऽकारेण विशयांशग्रहणशक्तिलकणेन वर्तते य उपयोगः एवं त्रिप्रत्यवतारविवकायां वर्तमानाः। द्विप्रत्यवताराचिवकामस साकारो, ज्ञानोपयोग इत्यर्थः। तेनोपयुक्ताः साकारोपयुक्ताः। पेय त्रिप्रत्यवतारविचकाया अन्यत्वात्, विवका विवकावतां अनाकारस्तु तद्विनवणो, दर्शनोपयोग इत्यर्थः । अभिधीयते च कश्चिदभेदादन्ये इति वेदितव्याः। अत एवं प्रतिपत्तय इति ब-"जं सामन्त्रगहणं, जावाणं नेय कटु आगारं। अविससि
परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तबमा य एवं द्विविधाऊण भरथ. दतणमिति वुच्चए समए" ॥१॥ च । तेनोपयुक्ता स्त एव त्रिविधास्त एव चतुर्विधा इति; तेषामनेकस्वभावअनाकारोपयुक्ता इति । (स्था)।("पाहारगा चेव" इत्या- तायां तत्तद्धर्म देन तथातथाऽभिधानता युज्यते, नान्यथा; दिसूत्रस्य व्याक्या 'माहार' शमे द्वितीय जागे ५१० पृष्ठे गता)
एकान्तकस्वभावतायां तेषां वैचिच्यायोगतस्तथातथाऽभिधान
प्रवृत्तेरसंगवात् । पवं सति अष्टावकल्पम् दैवं, तिर्यग्योनि च दुविहा सन्मजीवा पएणचा। तं जहा-जासगा य, अजा
पञ्चधा भवति, मानुष्यं वैकबिध, समासता भौतिकः सर्ग सगा या [जी०] दुविहा सव्वजीवा पएणचा। तं जहा- इति वामात्रमेव, अधिष्ठातृजीवामामेकरूपत्वाभ्युपगमनेन चरिमा चेव, अचरिमा चेत्र। [जी.] दुविहा सजीवा पसा- तथारूपाचव्यासंभवादिति । पवमन्ये ऽपि प्रवादास्तथा था। जहा-ससरीरी य, मसरीरी य । [जी० १ प्रति०] |
वस्तुवैविध्यप्रतिपादनपरा निरस्ता कम्पाः , सर्वथैकस्वनाव. "मासगा य" इत्यादि भाषकाः भाषापर्याप्तिपर्याप्तकाः, ता|
स्वायुपगती वैचित्र्यायोगात्। विषेधावभाषका:-अयोगिसिया, एकैन्छियाश्च । (स्था०)।
संप्रत्येता एवं प्रतिपत्तीः क्रमेण व्याचिस्यासुः
प्रथमत माद्यां प्रतिपति विज्ञावयिषु("रिमा चेव" इत्यादिसूत्रस्य विस्तर चरम' शम्दे
रिदमाहवतीयभाग ११३८ पृष्ठे उक्तः) “ससरीरी य" इत्यादि । सशरीरिणः संसारिणः, अशरीरिणस्तु शरीरमपामस्तीति श.
तत्य जे ते एवमाहंमु-दुविहा संसारसमावरमगा जीवा रीरिणः, तनिषधादशरीरिणः सिकाः । स्था० २ ग०४ उ०।
पसत्ता। तं जहा-तमा चेव, थावरा चेव ।। संग्रहणीगाथा चेयम्
(तत्थ जे ते इत्यादि) तत्र तासु नवसु प्रतिपत्तिषु मध्ये केत
द्विप्रत्यवतारविचकायां वर्तमाना पवमास्थातवन्तः-द्विविधाः "सिदसइंदियकाए, जोगे वेए कसायलेसा य ।
संसारसमापनका जीवाः प्रशप्ता इति । ते, णमिति वाक्यालणावभोगाहारे, भासगचरिमे य ससरीरी"॥१॥
हारे । एवं वक्ष्यमाणरीत्या द्विविधत्वनावनाऽर्थमाख्यातवन्तः। स्था०म०४०॥
तद्यथेत्युपन्यस्तद्वैविध्योपदर्शनार्थमाह-त्रसाश्चैव, तत्र त्रसबंप्रति संसारसमापनजीवाभिगममन्निधित्सुस्तत्प्रभसूत्रमाह
न्ति मष्णाद्यभिनप्ताः सन्तो विवक्तितस्थानाऽद्विजन्ते गन्छ
न्ति च गावाऽऽद्यासेवनाऽथै स्थानान्तरमिति त्रसाः । अनया संसारसमारमएसु णं जीवेसु माओ णव पभिवत्तीओ
च व्यु-पत्या प्रसास्त्रसनामकर्मोदयवर्तिन पव परिगृह्यन्त, म एवमाहिति । तं जहा-एगे एवमासु-दुविहा संसारम
शेषाः । अथ च-झपैरगाह प्रयोजनं, तेषामप्श्वग्रे बक्ष्यमाणमावलगा जीवा पम्मत्ता। एगे एवमासु-तिविहा संसारस- स्वात् । तत एवं व्युत्पत्तिः-त्रसन्ति अभिसन्धिपूर्वकमननिपावलगा जीवा पएणता । एगे एवमाहंमु-चन्चिहा सं- सन्धिपूर्वकं चा ऊर्चमधस्तियंदु चलन्तीति प्रसाः। तेजसा सारसमावएणगा जीवा पत्ता । एगे एबमाइंसु-पंचविहा
वायवो द्वीन्जियादयश्च । उष्णाऽऽद्यभितापेऽपि तत्स्थानपरिहारा.
समर्थाः सन्तस्तियन्तीति पचंशीनाः स्थावराः पृथिव्यादयः। संसारसमावएणगा जीवा पएणत्ता । ते एएणं अभिाल- चशब्दो स्वगतानेकभेदसमुच्चयार्थी । पवकाराववधारणावणं० जाच दसधिहा संसारसमावठगा जीवा पाता। यौ । पते एव संसारसमापनका जीवा, पनव्यतिरेकेण सं. संसारसमापनेषु, णमिति वाक्यालङ्कारे। जीवेषु,श्मा वक्ष्यमा
सारिणामभावात् । जी. १ प्रति० । स्था० । जलकणा नव प्रतिपत्तयो, द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यक
जीवानां त्रैविध्यमतार यावद् येनव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि, सवि. विरहा मजाचा पाता। जहा तसा पावरा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org