________________
जीव
(१५२४) जीव
अनिधानराजेन्द्रः। णो तसा णो थावरा। जी०३ प्रति०] तिविहा सबजीवा एगिदिया जाच पंचेंदिया ।| स्था० एग ३ उ०] पमत्ता ! तं जहा-परित्ता, अपरित्ता, नो परित्ता नो अपरि- पंचविहा समजीवा पम्मत्ता । तं जहा-नेरइया. तिरिक्खचा। [जी०३ प्रति०] तिविहा संसारसमावळगा जीवा पम- जोणिया, मास्सा, देवा, मिचा । पंचविहा सन्यजीवापसा। तं जहा-इत्थी,पुरिमा, पुंसगा । तिविहा सच जीवा. | सत्ता। तं जहा-कोहकमाइ, माणकमाई, मायाकमाई,लो. पमत्ता । तं जहा-सम्मदिट्ठी, मिच्छदिट्टी.सम्मामिच्छदिट्ठी। . नकसाई, अकमाई । जी. ३ प्रति०॥ तिविहा सबजीचा पत्तातं जहा-पजत्तगा, अपज्जत्तगा, "पंचावन्यादि।" संसारसमापना भववर्तिनः, सर्वजीवाः नो पज्जत्तगा नो अपज्जत्तगा। [ स्था० ३०१०]
संसारिमिद्धाः, अकषायण उपशान्तमोहाऽऽदयः । स्था०
५०३ उ०। तिविहा सम्बजीवा पसत्ता । तं जहा-मुहुमा, वायरा, नो
संसारिणो य मुत्ता, मंमार) छनिहा समासेण । मुटुमा नो वायरा । [ जी० ३ प्रति०] तिविहा सच्चभीवा पम्पत्ता। तं जहा-सप्त। असम्पी, णो साली को अ.
पुढवीकाइयमादी, तनकायंता पुढो भेया ।। ६४ ।।
चशब्दस्य व्यवहित उपन्यासः। संसारिणो मताति। तत्र समी। [जी] तिविहा सव्वजीवा पछत्ता । तं जहा
संसारिणः पद्विधाः षट्प्रकाराः, समासेन जातिसंक्षेपणेति जवसिफिआ, अजवमिश्रिा ,नो जवसिदिमा नो अन्न- भावः। षधित्वमेवाऽऽह-पृथिवीकायिकाऽऽदयनसकायान्ताः। बसिदिमा ।। जी. ३ प्रति।
यथोक्तम्-"पुढवीकोइया, प्राउकाश्या, ते काश्या,कासकायिरक्तानुक्तसंग्रहार्थ गाथाऽम्
या, वणस्सश्काश्या, तसकाश्या।" पृथग्भेदामात स्वातन्त्र्यय "सम्मदिहि-परित्ता-पज्जत्तग-सुहुम-सन्नि-भाविका य।" |
पृथग्भिन्नस्वरूपाः, न तु परमपुरुषविकारा इति ॥६४॥ श्रा०।
जावानां षाविधत्वम्स्था०३०००।
छबिहा संमारसमावएणगा जीवा पक्षता । तं जहा-पुढ"परित्ता" इत्यादि । परीताः प्रत्येकशरीगः, अपरीसाःमा. धारणशरीराः। परीत्तशब्दस्य उन्दोऽर्थ व्यत्यय इति । (म्था०३
वीकाच्या० जाव तसकाघ्या। छबिहा सव्वजोवा पएणठा०२ उ०) "पज्जत्ता" इत्यादि । ( नो पज्जत त्ति)नो पर्या
ता। तं जहा-आनिणिवोहियणाणं), जाव केनलणागी, सकाः, नो अपर्याप्तकाः सिद्धाः। (स्था.३०२०)"सही". अन्नाणी । अहवा-छबिहा सबजीवा पसत्ता । तं इत्यादि । संझिनः समनस्काः, असंझिनोऽमनस्काः, उभयप्रति.
जहा-एगिदिया. जाव पंचिंदिया, अणिदिया। अहवापंधवर्तिनः सिकाः । (जी. ३ प्रति०) "भवसिफिया".इ. स्यादि । सर्वत्र तृतीयपदे सिका वाच्या स्था०३०२ उ०।
छबिहा सधजीवा पएणत्ता। तं जहा-बारानियसरीरी, जीवानां चातुर्विध्यम् -
वेनब्वियसरीरी, आहारगसरीरी, तेयग़सरीरी, कम्मगसरीचनबिहा संसारममावएणगा जोवा पण्णता । तं जहा- री, अतरीरी॥ रइया, तिरिक्खजोणिया, मणुस्सा, देवा । चउबिहा ____ संसारसमापन्नकजीवसुत्रे-पृथित्रकायिकाऽऽदयो जोवनयोसबजीवा परमत्ता । तं जहा-मणजोगी, क्यजोगी, का
ताः, पूर्वसूत्रे तु निकायनेति विशेषाद् न पुनरुक्ततेति ।हा.
निसूत्रे प्रकानिनस्त्रिविधा:-मिथ्यात्वापहनशानाः। इम्ब्यिसूत्रेयोगी, अजोगी । अहवा-चनबिहा सबजीवा पल
अनिनिध्याः,अपर्याप्ताः, केवलिनः, सिद्धाश्चेति । शरीरसूत्रे यद्यसा । तं जहा-इत्थिवेयगा, पुरिसवेयगा, णपुंसगवेयगा, | प्यन्तरगतो कार्मणशरीरसंभवः, तद्व्यतिरिक्तम्य तेजसशरि. अवेयगा । अहवा-चउबिहा सबजोवा पसत्ता । तं | णोऽसम्भवः, तथाऽप्येकतरा विवक्षया भेदो व्याख्यातव्यः,तथा जहा-चखुदंमण, अनखुदंमणी, ओहिंदसणी, के
अशरीरी सिद्ध इति । स्था० ६ ठा० । बलदसण।। अहवा-चनविदा सयजीचा पएणत्ता ।
जीवानां सप्तविधत्वम् - तं जहा-संजया , असंजया २, संजयासंजया ३, जो
सत्तविहा संसारसमावएणमा जीवा पएणत्ता । तं जहासंजयांसंजया ॥
नेरया, तिरिक्खजाणिया, तिरिक्खजोणिणीओ, मणुध्यक्तानि चैतानि, नवरं मनोयोगिनः समनस्काः, योगत्रयस-| स्सा, मणस्सीयां, देवा, देवीप्रो । सत्तविहा सचदावेऽपि तस्य प्राधान्यात्। एवं वाग्यागिनो द्वीन्द्रियाऽऽदया,का- 'जीवा पाता। तं जहा-पुढवीकाइया, पाउकाड्या, ययोगिन एकेन्द्रियाः.अयोगिनो निरुरुयोगाः सिद्धाश्चेति । अवे.
ते उक्काइया, नाउक्काश्या, वणस्सइकाइया, तसकाइया, दकाः सिकादयश्चकुषः सामान्यार्थग्रहणमवग्रहे हारूपं दर्शनं चक्षुर्दशनं तद्धन्तश्चतुरिन्द्रियादयः,अचकुःस्पर्शनादितदर्शनवन्त
अकाश्या । [ जी.] मत्तविहा समजीया पत्ता । एकेन्द्रियादय इति । संयताः सर्वविरताः, असंयता अविरताः तं जहा-कएहलेसा, नमिलेसा, काउक्षेसा, तेउलेमा, संयतासंयता देशावरतात्रयः, तत्प्रतिषधवन्तः सिका इति । पहलेमा, मुक्कलेसा, अलेसा । जी । स्था०४ग०४ उ01.
सूत्रद्वयं करावणं, नवरं सर्वे च ते जीवाश्चेति सर्वजीया, सं. जीवानां पञ्चविधत्वम्
सारिमुक्ता इत्यर्थः। तथा (अकाइय त्ति) सिहाः, षधिकायापंचविहा संसारममावलगा जीवा पाणत्ता। तं जहा- व्यपदेवयत्वादिति । अलेवयाः-सिद्धा प्रयोगिनो वेति । [जो०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org