________________
जीव
(१५१२) अभिधानराजेन्दः।
जीव जन्य निश्चयतः सिखस्याऽजीवत्वे भवद्भिरियमाणे भव- ज्यम, यतस्तत्र "सो उजयक्त्रण" इत्यादिगाधायां 'धार. तामेव प्रन्ये संमारिसिवसाधारण जावपदाथानि बति सिनितावात्मानमिति धर्मः' ति फल फलको धात्व धानं कथम, इत्याशङ्कायामाह
चिन्ना | सा च-कुडूपत्वेन कारणथं वदत एवंभूतनयम्य यजीवत्वं क्वचिद व्य-भावमाणान्वयात स्मृतम् ।
मते शैलेश्यन्त्यक्षण एव धर्मपदार्थासद्धिमाक्विणी; तदनन्तर
सिकिसाधारणरूपसाफव्यम्यवधानात् । र तु धातुगा धात्व. विचित्रनेगमाऽऽकूतात्, तर यं न तु निश्चयात् ॥५०॥ वचित्रस्वरूपविषयिण। रिम्ता । सा च तन सहा व्यव(यदिति) यजीवत्वं कचिद् प्रन्ये द्रव्यप्राणानां, भावप्राणानां धानं गवेषयत, म्वरूपं तु सिखनुरोधन संसारिपयेव पर्यबान्वयानेव करणात स्मृत,संसारिसिम्साधारण्यमिति विशेषः। वमाययेत्, न तु सिक इति महान् विशेषः । स्यादतत, धर्मतद् विचित्रो विविधावस्यो यो नैगमस्तस्याऽऽनादजिप्रासाद पदेऽपि धास्वों धारणमामान्यमेव, तब यता विशपतात्य
यम,न तु निश्चयान्पवंचूतनयात् । तथा चैव नुतनयेनैव सिद्ध रशात सिमाधारणरूपविशेषे पर्यचस्यति, नया जबप. मजी वयं प्रतिजानामह, न त नयान्तरानिमन जीवस्व- दार्थोऽपि विशये पर्यवस्यतीति सिख एव दत्तपदो भविष्यपि विप्रतिपद्यामहे, ति शुभाशाखेन नैगमनयेन साधारण. तीति। मैवम् । 'जीव' पाणधारणे इत्यत्र प्राणपदं समभिः जीवत्वान्युपगमेऽपिन कतिः । इयांस्तु विशेषः प्रसिद्धनगम म्याहुने साधारणस्य भूरिप्रयोगवशादौदविकप्राणधारण एक प्रौदयिकनावापललितमात्मस्वाऽऽयं पारिवामिकभावमेव पर्यवसानारामत एव गोपदस्य नानाऽर्थत्वेऽपितता रिप्रयोजीवपदप्रवृत्तिनिमित्तमभ्युपैति । तद्विशेषश्च कधिपचारोप- गवशात्सास्नाऽऽदिमत परोपस्थितेः, अश्वाऽऽदेस्तु पदारजीवी व्यभावप्राणान्यतरवरवेनानुगतमादायककायिकभाव. समजिन्याहाराऽऽदिनति तान्त्रिकाः। तदेवमेवं नूतनयाभिप्राबमिति ने सिद्धान्तार्णवे नयविकल्पकल्लोलाचव्यं तत्संप्ल. बण सिको न जीव इति व्यवस्थापितम् । यदि पुनः प्रस्थ. बम्बसनिनां विकोभाऽऽहम ॥ ५..
कन्याबाद विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वन्धगाथा ननु 'जीव' प्राण धारणे यत्र भावप्राणाधारणमेव धास्वर्ण,
म्याग्मायने परैः, तदा न किञ्चिरस्माकं पुण्यताति किमपीविवक्तिस्वात.निश्चयतः सिस्य जीवत्वं समर्थयि.
पसि रढतरकारन। “ऐन्छी ततिःप्रणयिपुरामधाराप्रै-यं. प्याम इत्याकारक्षायामाह
पादपकिरणः कसययुगीतम् । स्नात्राम्भसा दलितयादवपात्वर्थे जावनिकेपान, परोक्तं न च यक्तिमत् ।
दुरकर. शश्वरप्रभुमिमं शरणीकरामि " ॥५२॥ नयां।
स च द्विविधः समारी, सिद्धश्च । जी० ३ प्रति० । विश० । प्रसिघार्थोपरोधेन, यमयान्तरमार्गणा ॥ ५१ ।। सूत्रः । संसारिणो दश धिप्राणधारणाउजीवाः, सिद्धार (चात्वर्थ ति) धाव जीवत्ययें, भावनिकपाद भावस- ज्ञानादिभावप्राणधारणास्था०। प्राणाइच द्विधा-कन्यादेतमहात्, परोक्तं निश्चयतः सिर एव जीव इति दिगम्बरक्त, णा, भावप्राणाश्च नत्र द्रव्यप्राणा इन्छियाऽदयो, जापाणा नच नैव, युक्तिमत् , यद यस्मात प्रसियोऽनादिधातुपागऽऽदि. कानाऽऽदीनि । द्रव्यप्राणैरपि प्राणिनः संसारसमापणा नारकाप्रसायमानो योग्यः, तदनुरोधेन,नयान्तरस्य मार्गणा विधारणा यः, केवलभाषमाणैः प्राणिनो व्यपगतसमस्तकमस: प्रवति । तथा च पाशधात्वर्णमुपलकणीकतेतरनयार्थप्रतिस- सिद्धाः। प्रका० १ पर। जी। ग्यानं ताशचात्वर्थप्रकारकजिज्ञासयैवं जूतानिधानस्य सां.
जीवानां द्वविष्यम्प्रदायिकत्वास तत्र भावनिक्षेपाऽऽश्रयणं युक्तमित्यर्थः । अन्यथा
दुविहा सन्मजीवा पए गत्ता। तं जहा-सिका चेव, अतत्रापि निकेशान्तराभयणेऽनवस्थानात प्रकृतमात्रापर्यवसाना
मिका चेव । दुविदा सन्चनीचा पएणचा । तं जहा-मईदस्ततोकानाने शूभ्यतापां वा पर्यवसानात।किच-पनाहगुपरितनैवभूतस्य प्राक्तनैवंभूनानिधानपूर्वमेवाभिधानं युक्तम,
दिया चव, प्रणिदिया चर। [स्या०२ ग० ४ २०] अन्यथाऽप्राप्तका लत्वप्रसङ्गात । तस्माद् व्यवहाराऽऽद्यभिमतब्यु- सुविहा सन्यजीवा पएणत्ता । तं जहा-मकाइया चेव, त्पत्त्यनुराधेनायिकभावनाहकत्वमेवास्य सूरिनिरुक्तं युक्त- अकाइया चेव ! दुविहा मन्बजीचा पएणत्ता । तं जहा-समिति स्मनग्यम् । न चन्द्रियरूपप्राणानां वायोपशमिकत्वात्
जोगा चेव, अजोगा चेव । दुविहा सबजीचा पत्ता । तं कधर्मबंभूतस्यावयिकनावमाप्रमादकस्यमित्याशनीयम्, प्रा. धाम्नायुष्कमोदय सणस्यैव जीवनार्थस्य ग्रहणात् । नपहते
जहा-सवदगा चेव, अवेदगा चैत्र । [जी. १ प्रति०] 5दियेऽप्यायुरुपयनव जीवननिश्चयादिति दिक ॥५१॥
विहा सब जीवा पएणता। तं जहा-सकसाया चेत्र, अकशङ्का शेषमुपम्यस्य परिहराने
साया चेव [ स्या००४ उ.] दुविहा सन्मजाशैलेश्यन्त्यक्ष धर्मो, यथा मिस्तयाऽमुमान् । वा पएणता । तं जहा-सझेमा य, भलेप्सा य । ( जी० ) बाच्यं नेत्यपि यत्तत्र, फो चिन्ह धातुगा ॥ ५॥ दुविहा मनजीवा पाणत्ता । तं जहा-गाणी चेत्र,अबणा(शैलेश्वरवकण इति) शैलेश्वा प्रयोगिगुणस्थानस्या- जी चेव । [जी०] दुविहा मन्य जीवा पहाता । तं जहात्वक्षणे चरमणे,यथा निश्वयतो धर्मः,नार्वाक्तनकालभाव) तुज्यवहारत एव । धर्म संग्रह एयां हरिभकानार्थ :
मागारोव उत्ता चेव, अणागारोवनुत्ता चेव । [ जी.] "सो उन्नयसयदेऊ, सलमीचरम समयभाव जो। ममो पुख
दुविहा सधजीवा परागत्ता । तं जहा-श्राहारगा चेव, णियो , तस्सेह पसाहगा भाणो॥१॥" ति। तथा- प्रणाहारगा चेव । जी०१ प्रतिः । सुमान जीवोऽपि निश्चयतःसिक एव भविष्यतीत्यापन बा- | "दुविहा"इत्यादि कपछ्यम (वा.)"सदंदिया"इत्यादि।सेन्द्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org