________________
जीव अन्निधानराजेन्द्रः।
जीव सिद्धो, महाभाष्ये विशेषाऽऽवश्यके, तस्वार्थभाष्ये च धात्वर्यवा- सबसंग्रहस्य स मात्रार्थत्वात्सत्यागः । व्यवहार सूत्रको म्यषघतो 'जीव' प्राण धारणे इति धात्वर्थानम्बयाद जीवन प्रोक्तः। हारनय ऋजुसत्रनयइच, शब्दः,समनिरूदरचेत्येते नया एवं प्र. तथा च विशेषाऽऽवश्यकवचनम-"एवं जी जीवा, संमारी चक्षते ॥१५॥ पाणधारणाणुभयो । सिद्धो पुणरज्जीवा. जीवणपरिणामरह
भावमौदयिकं गृह-नेवंचूतो भवस्थितम् । सि ॥२१५६॥"॥४॥
नीवं प्रवक्त्यजावं तु, सिकं वा पुगसाऽऽदिकम् ॥४६॥ . एतदेव तत्वार्थभाध्यवचनमनूद्य व्यवस्थापयति
(भावमिति) एवंभूतनयस्तु प्रौदयिकं नावं व्युत्पत्तिनिमिजीवोऽजीवश्च नो जीवो, ना अजीव इतीहिने ।
समेव प्रवृत्तिनिमित्ततया गूढन् भवस्थितं संसारिणं जावं प्रव. जीवः पवस्वपि गति-विष्टा नावै पञ्चभिः॥४॥ क्ति-जीवशम्भेन वपदिति, अजीचम अर्जावपदार्थ तु सिकं (जीव इत्यादि) जीवोऽजीवो नो जीयो ना घजीवश्चति चतु- घा, पुलाऽऽदि अन्य वेच्छत्यसौ । ४६॥ निःपदैः कोऽर्थः प्रतिपाद्यः, इतीहिने प्रश्नयोग्यविचारविषय- नो मजीवश्च नो जीवो, न जीवाजीवयोः पृथक । हुन, लिभातिना गतिमार्गणायां पञ्चस्वपि मतिषु नारकतिर्य- देशप्रदेशौ नास्येष्टा-विति विस्ततमाकरे ॥४॥ नरामरसिम्मतिक्षणासु, हि निश्चितं, पञ्चजीवेरोइयि.
(नो इति) नो जीवो नो अजीवश्चतनये जीवाजीवविक्तव्यकसाविककायोपशामकापशमिकपारिणामिकसक्षणैः, जीव इ.
योःसतोः पृथग्न-पार्धक्यं नापद्यते, यतोऽस्य मयस्य देशप्र. टः, व्युत्पत्तिनिमित्त जीवन जादायकभावोपलक्विताऽऽ-मत्व.
देशा नेष्टाविति, नोशनः सर्वनिषधार्थ एप घटत इत्येतदाकरूपपारिणामिकनावविशिष्टस्य जीवस्य भावपञ्चकाऽऽत्मनो जी.
रेऽनुयोगद्वाराऽऽदौ विस्तृतम् ॥४७॥ चपदार्थत्वात्। न चाऽऽत्मत्वप्रवृत्तिनिमित्तोपादाननैवानतिप्रसकि व्युत्पत्ति निमित्तापनकणग्रहणेनात वाच्यम्, मंजपति
इत्थं स्वसमयसिमामेवभूतनयायप्रक्रियामसमुपलक्षकभावे तस्यागम्यान्याय्यत्वात् । अन्यथा मएकपाश्व
पपाच, तया दिगम्बरोक्तप्रक्रिया दृषयतिकर्णाऽऽदिपदतल्यताप्रसङ्गादिति दिक ॥४१॥
सिको निश्चयतो जीयः, इत्युक्तं यद्दिगम्बरैः। नवि सर्वनिषेधार्थे, पर्युदामे च संश्रिते ।।
निराकृतं तदेतेन, यन्नयेऽन्त्येऽन्यथा प्रथा ॥४॥ पुद्गलप्रजृति व्य-मजीव इति संझितम् ॥ ४॥
(सिक इति ) एतेन पूर्वोक्तेन सिको निश्चयतो जीव इति
यदिगम्बरैरुक्तम्--"निकासं च दुपाणा, इंदियबलमाउ पाणमप्रति सर्वनिषधाणे जीवत्वावच्छिन्नान्योन्यानावबदथें नभि
पाणो य । ववहारा सो जीयो,णिन्छयदो दुचेदणा जस्स॥१॥" विवक्षित, पर्युदासे सादृश्य च तत्र संश्रिते तात्पयविषयाकृते,
इत्यादिना; तनिराकृतम । यद् यस्मादन्त्ये पसंभूतनये अन्यथा पुल प्रभृति पुनाऽऽदिव्यम अजीव इतिपदेन संशितम
प्रथा 'भांसको जीवः' इत्येव प्रसिभिःशुरुनिश्चयश्च स एवेति पर्युदासानाथयणे तु जीवस्य गुणपर्याययोरपि नेदतया धवणे
कथं निश्चयतः सिका जीव इति वक्तुं शक्यमिति ॥ ४ ॥ नाजावपदप्रयोगप्रसङ्ग इति जावः ॥ ४२ ॥
नन्वेवभूतः पर्यायाथिकम्वेव शुरुनिश्चयः, तेनास्मदुक्तानो जीव इति नोशब्द-उनावः सर्वनिषधके।
नुपपत्तावपि व्यार्थिकप्रभेदन सर्वसंग्रहनयेन . देशप्रदेशौ जीवस्य, तस्मिन् देशनिषधके ।। ४३ ॥
शुरुनिश्चयेन तदुपपादयिष्याम इत्या(मो इनि)नो जीव इति शब्दवाच्ये नोशब्दे सर्वनिषेधके विध.
काङ्खायामाहकिते ऽजीव एक, देशनिषेधके तु नोशब्दे पाश्रीयमाणे देशनिषे
अात्मत्वमेव जीवत्व-मित्ययं सर्वमंग्रहः। - अस्य देशाच्यनुज्ञानान्तरीयकवाजीवस्य देशप्रदेशावेक नो. जीवशब्दव्यपदेश्यावन्युपगन्तव्या ।। ४३ ॥
जीवत्वप्रतिनः सिक-साधारएयं निरस्य न || ४॥ जीवो वाऽजीवदेशो वा, प्रदेशो वाऽप्यजीवगः ॥
. (प्रात्मत्वमिति) आत्मत्वमेव जीवत्वं जीवपदप्रवृत्तिनिमित्तं,
पारिणामिकभावम्य कालत्रयानुगतत्वेन सत्ययात, औदयिकअनयैव दिशा झयो, नोअजीवपदादपि ॥४४॥
भावस्य चौपाधिकत्वेन कालत्रयानुगतत्वेन च तुन्वादिलायं (जीवा वेति) अनयैवोक्तयैव दिशा, नायजीवपदादपि, नो- सबसंग्रहनयस्तु-सिद्धसाधारण्यं जवस्थौल्यं निरस्य, जीवशब्दस्य सर्वनिवेधकत्वे जीवो जीवपदार्थो वा बोध्यः, तस्य दे. स्वसाधने न प्रतिनूः, सर्वत्र तुल्य जीवत्वादेवको व्यवहारतो शानिषेधकत्वे वाऽजीवदेशो वाऽजीवगः अजीबाऽऽध्रितः प्रदेशो जीवोऽन्यश्च निश्चयत इति विजागकरणमसमभावनाभिधानमेवा "अमानोनाः प्रतिषेध" इत्यनुशासनतौल्ये ऽपि संसगांभावो- वापयेत । सर्वसंग्रह पय हि कोपाधिनिरपेक्ष शृद्धद्रव्यार्थिकः, अन्यान्याभावश्च नोऽर्थः, नौशब्दस्य स्वभाव एकदेशो वातत्र तेन च संसारिचतन्यमपि निरुपरागं शुद्धमिति परिणध्यत एव । चान्वयिता बच्छेदकावच्छिनप्रतियोगिताकन्वतंदकदेशत्वाऽs- तमुक्तं व्यसंग्रहे.. मगणगुण वाणेहि अ, उदम य हवंति दिव्युत्पत्तिबालभ्यमिति सिद्धान्तपरिभाषेति निगर्वः॥४४॥
तह सुरुणया। बिया संसारी, मध्ये सहा उ सुद्धणया" उक्तं मतं कियतां नयानाम् ?, श्त्याह
॥१॥ इति । नच संसारिचतन्यस्य संग्रहनयन शक्त्या गुरू.
चैतन्य, निश्वयेऽपि व्यकन्या शुद्धचैतन्यस्य सिद्ध एव निश्चया. नैगमो देश ग्राह।, व्यवहार सूत्रको ॥
साधार एयमिति शङ्कनीयम, संग्रहस्य शक्तिप्राहकन्येन शब्दः समनिरूढये-होमिते प्रचक्षते ॥४५॥
व्यक्तिग्राहकतया व्यवहार एष विश्रान्तेः, निश्चयतो द्विचेतना(नेगम इति)नगमो नैगमन प्रदेशसंग्राही भवान्तरसंग्राही. | शाली सिम् एव जीव इत्यस्य व्याघातात ॥ ४९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org