________________
जीव
(१५२०) अनिधानराजेन्बः।
जीव जीवे,जीवे विनियमाजीचे जीवे ते ! नेरए नेरइए सबसि पाणाणं सबेसि भयाणं सम्बसि जीवाणं सजीवे । गोयमा! नेरइए ताव नियमा जीवे, जावे पण रिय | चोसि सत्ताणं । नेरइए, सिय अनरइए । जीवे | भंते ! असुरकुमारे | सर्वेषां प्राणिनां द्वित्रिचतुरिन्छियाणां, तथा सर्वेषां भूताअसुरकुमारे जावे ? । गोयमा! अमुरकुमारे ताव नियमा
नां प्रत्येकसाधारणमृदमबादरपर्याप्तकापर्याप्तकरूपाणामिति ।
तथा सर्वेषां जीवानां गर्भव्युत्क्रान्तिकसंमूर्चनजोपपातिकपजीव, जीवे पुण सिय असुरकुमारे, सिय णो अमुरकुमा
चेकिवाणाम् । तथा-सर्वेषां सस्वानां पृथिव्याये केन्द्रियारे । एवं दएकमो जाणियव्यो० जाय वेमाणियाणं ।
णामिति । इह च प्राणाऽऽदिशम्दानां यद्यपि परमार्थतो अंदजीवइ भंते ! जीवे जीवे जीव १ । गोयमा ! जीव ताव स्तथाऽपि उक्तम्यायेन भेदो बष्टव्यः । उक्तं च-"प्राणा वित्रिनियमा जीवे, जीवे पुण सिय जीवइ, सिय नो जीवइ । चतुःप्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पन्छिया: प्रो. जीव नंते ! नेरइए नेरइए जीवइ ? । गोयमा ! नेरपए
काः, शेषाः सस्वा उदीरिताः॥१॥"र्शत। यदि वा-शम्दम्यु.
त्पत्तिद्वारेण समभिरूढनयमतेन भेदो अपव्यः। तथाहि-सततं ताव नियमा जीव, जीव पुण मिय नेरइए, सिय अने
प्राणधारणात्प्राणाः, कालत्रयभवनाद जूता, त्रिकालजीवनाद रए, एवं दंगो नेयचो० जाच वेमाणियाणं ।
जीवाः, सदाऽस्तित्वात सस्था ति। प्राचा० १६०१म०६ उ०॥ 'इह एकन जीवशब्दन जीवो गृह्यते, द्वितीयेन च चैतन्य मिन्य. सर्वेषां प्राणिनां (दशविधाःप्राणा विद्यन्ते येषां ते प्राणिनस्तेतः प्रश्नः । उत्तरं पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाद् पाम) सामान्यतः संक्षिपञ्चन्द्रियाणाम । तथा सर्वेषां भूतानां जीवः चैतन्यमेव, चैतन्यमपि जीव पवेत्येवमर्थमवगन्तव्यम् । मुक्तिगमनयोग्येन भव्यत्वेन व्यवस्थितानां,तथा सर्वेषां जीवामारकाऽऽदिषु पदेषु पुनर्जीवत्वमव्यभिचारि, विषु च नारका | नां जिजीविष्णां च, नथा सर्वेषां सत्वानां तिर्यनरामराणां दिवं व्यभिचारीत्यत आह-"जीवे णं भंते ! नरए" इत्यादि। संमारे विश्यमानतया करुणाऽऽस्पदानाम् । एकार्थिकानि चैजीवाधिकारादेवाह-(जीव नंते ! जीवे जीवे जीवत्ति) तानि प्राणाऽऽदीनि वचनानि । प्राचा० १९०६०५ उ० । जीवति प्राणान् धारयति यः स जीवः, नत यो जीवः स जी
स्था०आव०। पा०ाज्ञा०। सूत्र० बनीति प्रइनः । उत्तरं तु या जीवति स तावनियमाजीव, अ. सम्बे पाणा सम्बे नूया सब्बे जीया सवे सत्ता । जीवस्य आयुःकर्माभावन जीवनाभावात । जीवस्तु स्याजी. सर्वे प्राणाः सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतु:पति, स्यान जीवति,सिरूस्य जीवनाभावादिति । नारकादिस्तु पञ्चन्छियाश्चन्द्रियबसोवासनिःश्वासाऽऽयुष्कलकणप्राणधानियमाजीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात्, जी. रणात् प्राणाः। तथा-सर्याणि नवन्ति भविष्यत्यभूवनिति चबतीनि पुनः स्याचारकादिः स्यादनारकादिरिति । भ०६ | | तुर्दशभूतनामान्तपातीति । एवं मर्व एव जीवन्ति जीविष्यन्ति श०१० उ० । "प्रागान् क्षेत्ररूपेण, धारयन् जीव उच्यते।"इ. अजीविषुरिति जीवाः नारकतिर्यनरामरलक्षणाचतुगतिकाः। स्युके प्राणिनि, वाच आतु० ध०। सूत्राद्वी ज० नं०। तथा-सर्व पव स्वकृतसानासातोदयसुखदुःखभाजः सस्थाः, जीवो जन्तुरसुमान प्राणी सत्वो नूत इत्यादयो जीवपर्यायाः । एकार्थाश्चत शब्दाः । आचा० १ श्रु० ४ ० १ उ० ! विशे०।३०। प्रश्न । कर्म० । उत्त० । अनु० । श्राव० । वृ०।
तथा चैवंनूतनयमाधिकृत्यतथा चजम्हा आणमंति वा पाणमंति वा उस्ससंति वा नीस
एवं जीवं जीवो, संमारी पाणधारणाजवो। संति वा तम्हा पारणे त्ति वत्तव्यं सिया । जम्हा नूए जवइ
निच्छो पुणरज्जीवो, जीवणपरिणामरहिओ नि।२२५६। जविस्मा तम्हा जप त्ति वत्तव्य सिया। जम्हा जीवे जीवइ
जीवति “पञ्चन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथा
न्यदायुः । प्राणा दशैते जगवद्भिरिष्टा-स्तेषां वियोगीकरणं च जीवत्तं आउयं च कम्मं नवजीव, तम्हा जीवे त्ति वत्तव्यं
हिमा ॥१॥" इत्यादिवचनप्रसिद्धान् दशविधप्राणान् धरसिया । जम्हा सत्ते मुहासुद्देहिं कम्मेहिं, तम्हा सने वि वत्त- तीति शब्दार्थवशाज्जीवन्नेव दशविधप्राणधारणं कुर्वन्नस्य नयवं सिया ।
स्थ मतेन जीव उच्यत । स च सामानशविधप्राणधारणतत्र प्राण इति, पतसं प्रति वक्तव्यं स्थात, यदोच्चासाऽऽदि. मनुभवतीति दशावधप्राणानुभवानारकादिः संसार्येव भवति । मस्वमात्रमाश्रित्य सस्य निर्देशः क्रियते, एवं जवनाऽऽविध- मिद्धस्त्वतन्नयमतेन जीवोऽसुमान् प्राणीत्यादिशब्दन व्यपदि. मविवक्कया मृताऽऽविशब्दपञ्चकवाच्यता तस्य कालभेदेन इयते । जोवनाऽऽदिपरिणामरहित इतिकृत्वा शब्दार्थाभावात्, व्याख्येया, यदा तूच्छासाऽऽदिधर्म युगपदसौ विवक्ष्यते, तदा किं तर्हि सत्तायोगात्सत्त्वः,अतति तांस्तान ज्ञानदर्शनसुखा55. प्राणा जूतो जीवः सत्यो विज्ञो वेदयिता इति, एतत्तं प्रति वा- दिपर्यायान् गच्छतीत्यात्मेत्यादिभिरेव शब्दनिर्दिश्यत इति ॥ व्यं स्यात् । अथवा--निगमनबाक्यमेवेदमतो न युगपत्यकव्या. ॥२२५६।। विश०। प्रा० म०।। ज्या कार्येति । "जम्हा जीवे" इत्यादि । यस्माउजीव प्रात्माऽसौ,
__ तथा च नयोपदेशेजीवति प्राणान धारयति; तथा जीवत्वमुपयोगलकणम आयुः
सिको न तन्मते जीवः, पोक्तः मचाऽऽदिमंझ्यपि । पकं च कर्म उपजीवति अनुनयति, तस्माजीध इति वक्तव्य स्यादिति । (जम्हा सत्त सुहासुहहिं कमेडि नि)सक्त श्रा
महानाष्ये च तत्वार्थ -नाष्ये धात्वर्थबाधतः॥४०॥ सक्तः,शक्तो वा समर्थः सुन्दरासुन्दरासु चेष्टासु । अथवा-सक्तः (सिद्ध इति) तन्मते एवंभूननयमते,सत्वाऽदिसंझ्यपिसत्तासंबद्धः शुभाशुभैः कर्माभरिति ।भ०२०१०।
योगात् सत्वः, अतति स्वान २ पर्यायानात्मत्यादिसंज्ञाधायपि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org