________________
(१५१६) जीयविजय अभिधानराजेन्छ।
जीव मीयविजय-जीतविजय-पुं० । यशोविजयगणिगुगर्नयविजय- वाच०। क इत्थंभूत इति चत् । उच्यते-यो मिथ्यावादिका गणेः सतीये मानविजयगणिशिध्ये प्राचार्य, प्रति० । प्रति- बितरूपतया साताऽऽदिवदनीयाऽऽदिकर्मणामभिनिवर्तकः, तमाशतके कल्याणविजयवर्णनमधिकृत्य-" तच्छिण्याः प्रतिगु
त्फत्रस्य च विशिष्टसातादेरुपनोक्ता,नरकाऽऽविभवेषु च यथाणधाम हेमसूरेः,श्रीलाभोसरविजया बुधा बभूवुः। श्रीजीतोत्तर
कर्मविपाकोदयं संसा, सम्यग्दर्शनशानचारित्रोपसंपन्त्ररत्नविजयाऽभिधानजीत-कश्रीमन्त्रयविजयौ तदीयशिष्यौ" ॥१५॥
प्रयाभ्यासप्रकर्षवशाय निःशेषकर्माशापगमतः परिनिर्वाता, स द्वात्रिंशिकायां लाभविजयवर्णनमधिकृत्य-" यदीया हग्ली
जीवः सवः प्राणी आत्मत्यादिपर्यायाः। नक्तं च-"यः कर्ता लाऽज्युदयजननी मारशि जने, जमस्थानेऽप्यकंद्युतिरिव ज. कर्मन्दानां, जोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, पात् पङ्कजबने । स्तुमस्तच्छिष्याणां बनमविकलं जीतविजया- सखात्मा नान्यलक्षणः " ॥१॥इति । कर्म०१ कर्म०।०। भिधानां विकानां कनकनिकपस्निग्धवपुषाम ॥४॥" द्वा० ३२ |
जीवझकामद्वा० । नयो । अप।
नवप्रोगलक्षणमाणा-निहणमत्यतरं सरीराओ । भीया-ज्या-स्त्री० । ज्या-अ । “ज्यायामीत् "1८1२१११५॥ जीवमरूवं कारि, भोइं च सयस कम्मस्स ।। ५६ ॥ इति प्राकृतसूत्रेण व्यञ्जनात्पूर्वमोद नवति । प्रा० २ पाद । उपयुज्यते अनेनेत्युपयोगः साकारानाकारा:। उक्तश्चम घनुषो गुणे, मौव्याम, मातरि, भूमौ च । वाच०।
द्विधा अष्टचतुर्भेदः, स एव लक्षणं यस्य स गसकणस्तं, बीर-ज-जरायाम, दिवादि-पर० अक० सेट् घटादिः। “हस्त
जीवमिति वश्यते । तथा अनाद्यनिधनम्-श्रनाथपर्यवसितं,
भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः । श्राव०४०। दर्श। ग्रामीरः"।।४।२५० ॥ इति प्राकृतसूत्रेणैषामन्त्यस्य ईर इत्यादेशः। प्रा०४ पाद । जीर्यति, अजरत्, अजारीत, जीर्णः,
जीवो अपाइनिहणो,णाणाऽऽवरणाइकम्मसंजुत्तो। (8) जरा, जरयति । वाच।
जीवतीति जीवः,मसौ अनादिनिधनः-अनाद्यपर्यवसित इत्यजीव-जीव-पुं० । जीवनं जीवः । जीव-जावे घम् । प्राणधारणे, र्थः। स चकानाऽऽवरणाऽऽदिकर्मणा समेकीभावेनान्योन्यव्याप्त्या, प्रा० मा विशे० । पा० । “हसति गया दविया,णावकंवंति
युक्तः संबको कानाऽऽवरणाऽऽदिकर्मसंयुक्तः। श्रा० । "कानाजीवितुं । " जीवितुं प्राणान् धारयितुम् । आचा०१ २०१
उत्मकः सर्वशुभा-शुनकर्ता स कर्मणा । नाना संसारिमुक्ताभ०७ उ० । "जीवो त्ति जीवणं पा-धारणं जीवियं ति
ऽऽख्यो, जीवः प्रोक्तो जिनाऽऽगमे " ॥१॥ दर्श०४ तस्व । पज्जायां ॥" (३५० गाया) विशे०। जीवितवान, जीवति.जीवि.। निसर्गचेतनायुक्तो, जीवोऽरूपी ह्यवेदकः ।। [३०] प्यतीति जीवः । आचा०१ श्रु०८०२०। दर्श०। प्राव०। निसर्गा सहजा या चेतना, तया युक्तः निसर्गचतनायुक्तः, उपयोगलक्षणे जीवाव्ये, सूत्र०२७० ११०।" न य एगो सर्वेभ्योऽचेतनेभ्यो भिन्नो, जीवः, व्यवहारनयेन रूपवेदसहितासम्बगो. निकिरिश्रो सक्नणाश्नेत्राओ।" (१९५७ गाथा) ऽपि निश्चयनयन रूपरहितो-रूपात्यन्ताभावयुक्तः, वंदरहितो. अपयोगकणो हि जीवः । स चोपयोगो रागद्वेषकषायविष- वेदात्यन्ताभाववान्, सत्तामात्रम, निर्गुणो, निर्विकारो जीवः । याश्यवसायादिभिभिद्यमान उपाधिजेदादानन्त्यं प्रतिपद्यत उक्तं च-"अरसमरूवमगंध, अवन्नं चेयणागुणमसइं । जाण अ. त्यनम्ता जीवाः, लकणजेदाद, घटाऽऽदिवदिति । विशे०। लिंगम्गहणं, जीवमणिद्दिसंगणं ॥१॥"अभ्या० १० अध्या। ___ जीवनिक्केपश्चतुर्धा । तथा च नियुक्तिः
..."जीवमजीचे,रूवमरूबी य सप्पएसे या"सुखदुःखशानोपयो. निक्लेवो जीवम्पी, चनविह सुविहो उ होइ दवम्मि ।
गलकणो जीवः,तभिन्नोऽजीवः। एतौ द्वौ नेदी प्रत्येक रूप्य रूपि
भेदी। तथा चाह-रूप्यरूपिण इति । तत्रानादिकर्मसन्तानपरिभागमणोआगमतो, नोागमतो य सो तिविहो ॥१॥
गता रूपिणः, अरूपिणस्तु कर्मरहिताः सिका इति । प्रा० म०। जाणगसरीरभविए, तन्वरित्तं च जीवदव्वं तु । प्रा०चू० । (जीवस्यास्तित्वनित्यत्वाऽऽदि 'माता'शब्दे द्वितीय.
भावम्मि इसविडो खत्रु,परिणामो जीवदधस्स ॥२॥ भागे १७२ पृष्ठे प्रतिपादितम् ) ' तव्यतिरिक्तं च जीवाव्यम, व्यजीव उच्यते इति प्र
___ जीवस्य कश्चिद् नित्यत्वं कश्चिदनित्यत्वम्कमः । तुर्विशेषद्योतकः । स चायं विशेष:-न यथा क
सासए जीवे जमाली, जंण कदाइ णासिजाव णिच्चे । दाचित् तत्पर्यायवियुतं व्यं, तथाऽपि च यदा वि- अमासए जीवे जमाली!, णं णरइए नवित्ता तिरिक्खयुक्ततया विवक्ष्यते, तदा तद्रव्यप्राधान्यतो व्यजीवः। भावे तु
जोणिए भवइ, तिरिक्ख जोणिए वित्ता मास्से भव, शविधः, स्वझरवधारणे, दशविध एव परिणामः कर्मक्कयो
माणुस्से भवित्ता देवे जब ।। ज.६ श० ३३ उ० । पशमोदयापेकपरिणतिरूपो,जीवाव्यस्य संबन्धी,जीवादनन्यस्पेन जीवतया विवक्तितो जीव इति प्रक्रमः। तत्रच वायोपश
. जीवानां कथञ्चित्साहश्य, कथग्निद नमिकाः पद-पञ्चेन्द्रियाणि,षष्ठं मनः,ौदयिकाः क्रोधाऽऽदयश्चत्या.
"सच्चे पाणा प्रणेलिसा ।" [४ गाथा ] रोमीलिता दश जवन्ति। उत्त०३६ अादश०(विस्तरेण निक्केप
- सर्वेऽपि प्राणिनो बिचित्रकमसद्भावाद नानागतिजातिशरीरा'माता' शब्दे द्वितीयभागे १६७ पृष्ठे उक्तः)इन्जियपश्चकमनोवा
लोपाङ्गाऽऽदिसमन्वितत्वादनीरशा विसरशा। सूत्र०२७०५॥ कायवक्षत्रयोशासनिःश्वासायुर्वक्षणान् दश प्राणान् यथायोगं (हस्तिकुन्थ्यो समानजीवत्वं, जीवस्य संकोचविकाश शालित्वं धारयतीति जीवः । कर्म० १ कर्म । नं० प्रा० म० भ०। च 'पपसिण' शब्दे वक्ष्यते) प्राणधारणधर्मके प्रारमनि, स्था० १०१००। आचा।
जीवचैतन्ययोर्मेदाभेदीदर्श । देहानिमानिनि भारमनि, मनुष्यावधिकीटपर्यन्ते चेतने, जीवे णं ते नीचे जीवे । गोयमा! जीवे ताव नियमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org