________________
(१५१६) जीयववहार अभिधानराजेन्द्रः ।
जीयववहार तत्र न्याऽऽचनिधित्सयाऽऽह
लहुसो लहुसतराओ, अहलहुसो चव हो यवहारो॥" पाहाराऽऽई दव्वं, वलियं सुलहं च नाउमहियं पि। अहागुरु-अहालहु-अहालहुसशब्दगुरुतमलघुतमलघुकतमा दिज्जाहि दुब्बलं दु-सहं च नाऊण हीणं पि ॥६॥
बच्यन्ते । एष च नवविधोऽपि श्रापत्तिदानतपोज्यां का.
सेन च योजनीयः। माहाराऽऽदिक द्रव्यं यत्र देश वासिकं,सुलनं च यथा-अनूप
तत्रेदमापत्तितपःदेशे शालिकूरो पलिकः,स्वभावेनैव सुसजश्च तं ज्ञात्वाऽधिक गुरुमासो १, गुरुलघुचतुर्मासो २,. गुरुल घुषपमासश्च ३। मपि जीतोक्ताद् बहुतरमपि दद्यात् । यत्र पुनर्वल्लचणककाज- लघुमासो,निन्नमासोश,विशतिकं च ३। पञ्चदशकं १, दशकं काऽऽदिको कक्षाऽऽदारो पुर्वन्तो, उर्लभइच, तंबावा हीनं
२,पञ्चकं चेति ३। उक्तं च-"गुरुगोय हो मासो, गुरुयतरो चेव जीतोक्कावल्पमपि दद्यादित्यर्थः । ६५।।
होइचउमासो। अहगुरुश्रो उम्मासो,गरुपक्खे होइ पडिवत्ती" अथ कत्रकालाभिधानार्थमाह
॥१॥अत्र सामान्येनानिधानात् चतुर्मासकशब्देन गुरुचतुर्मासुक्खं सीयल साहा-राणं च खित्तमाहियं पि सीयम्मि ।
स-लघुचतुर्मासाऽख्योभयमपि ग्राह्यम; परामासशब्देन च
गुरुघरामास-बघुषरामासाऽऽख्यद्वयमपि ग्राह्यम् । "तीसाय प. सकतम्मि य हीणतरं, एवं काले वि तिविहम्मि ।६६।
एमबीसा, बीसा विय होइलहुयपक्वम्मि ॥" अत्र 'तीसा' चैतत् मक क्षेत्र स्नेहरहितं, बातुलं वा शीतलं पुनः स्निग्धम, अनूपं स्यूनतयैवोक्तमः अन्यथा लघुमासे साधंसप्तविंशतिरेव दिनावा, साधारण-मध्यस्थम,अस्निग्धरूकम् । इह शीते खिग्धकेत्रे नि भवन्ति । "पनरस दस पंचेव य, बहुसयपक्वम्मि पमिव. जीतोक्तादधिकमपि दद्यात्रुकेच हीनतरं जीतोक्तायस्पतरम्। ती"॥१॥ प्रतिपत्तिरापत्तिरित्यर्थः। भत्र चकारोऽनुक्तसमुचये। तेन साधारणक्षेत्रे साधारणं जीतो.
अथेदानीमेषु गुरुकादिषु दानतपःक्तमात्रमेव, अहीनाधिकं दद्यादिति शेयम् । कालेऽपि त्रिविधे- अष्टमम १, दशमम् २, द्वादशं च ३। षष्ठम् १, चतुर्थम २,. वर्षाशिशिरप्रीमरूपे, एवममुनैवोक्तप्रकारण, जीतोक्ताधिकसम- प्राचाम्लं च ३ । एकाशनम् १, पुरिमार्द्धम् २,निर्विकृतिकं च ३ हीनानि तपांसि यथासंख्यं दद्यादिति सामान्यातिदेशः॥१६॥ इति वर्षाशिशिरग्रीष्मेषु दीयते । विशेषतः कालं प्रपञ्चयन्नाह
उक्तं चगिम्हसिमिरवासामुं, दिजऽहमदसमवारसंताई।
" गुरुगं च अहम खलु, गुरुयतरायं च होइ दसमं तु । ना विहिष्णा गावविह-मुयववहारोवएसेणं ।। ६७॥
अहगुरुयं वारसम, गुरुपक्खे होइ दाणं तु ॥१॥ अत्र कामस्त्रिधा-ग्रीष्मशिशिरवर्षावकणः। स च सामान्यतो द्वि
छ चउत्थयंबिल, लदुपक्खे होश तवदाणं । धा-स्निग्धो, रुवश्च । स च द्विरूपोऽप्युत्कएमध्यमजघन्यभेदात
एगासण पुरिमई, निब्वीय लहुस सुखो वा ॥२॥" त्रिधा । तत्रोत्कृष्टस्निग्धोऽतिशीतः,मध्यमस्निग्धो नातिशीतः, जघ.
( सुद्धो व ति) यस्तु निर्विकृतिकमात्रमपि तपः कर्तुमशक्तः म्यस्निग्धः स्तोकशीतः । उत्कृष्टरूकोऽत्यष्णः, मध्यमरूनो ना
स मिथ्यापुष्कृतनैव शुद्ध्यतीत्यर्थः । एवमोघेनोक्तो नवविधः त्युष्णः, जघन्यरूकः कवोष्णः । एवंरूपे ग्रीशिशिरवर्षाऽऽख्ये श्रुतव्यवहारोपदेशः। कालत्रये नबबिधश्रुतव्यवहारोपदेशन नवविधो-नवविधतपो
साम्प्रतं विभागतः कथ्यतेदानलकणः, स चासौ भुतव्यवहारोपदेशश्च, तेन नवविधश्रुत
"ओहेण एस भरिण प्रो, इत्तो वुच्छ विभागणं । म्यवहारोपदेशेन, विधिना वैपरीत्याभावेन, ज्ञात्वाऽष्टमदशम
तिगनवसत्ताव सा-एक्कासी हि पहि॥१॥" द्वादशान्तानि तपांसि दद्यात् । अयं भावार्थः-ग्रीष्मशिशिर
अत्रैष नवविधव्यवहारस्त्रिभिर्नवनिः सप्तविंशतिभिरेकाशी. वर्षासु यथाक्रमं चतुर्थषष्ठाटमानि जघन्यानि, घाटमदशमानि
तिनिश्च दैर्भवति । तत्र संकेपतस्तावदयं त्रिभेदः-उत्कृष्टो, मध्यमानि, अष्टमदशमहादशान्युत्कृष्टानि ।
मध्यमो, जघन्यश्च । तत्र गुरु-गुरुतर-गुरुतमाऽऽख्यो गुरुपक्क उक्तं च
उत्कृष्टः । लघु-लघुतर-लघुतमाऽऽल्यो लघुपक्को मध्यमः । " गिम्हासु चउत्थं दिजा, ग्टगं च हिमागमे ।
लघुक-लघुकतर-लघुकतमाऽऽस्यो लघुकपको जघन्य इति । वासासु अहम दिज्जा, तवो एस जहागा ॥१॥
__यदाहगिम्हासु छगं दिजा, अहमं च दिमाऽऽगमे ।
"नवचिद ववहारेसो, संखेवेणं तिहा मुणेयव्यो।' वासासु दसमं दिज्जा, एस मज्झिमगो तबो ॥२॥
ठक्कोसो मज्झिमगो, जहागो चेवं तिविहेसो॥१॥ गिम्हासु अहम दिज्जा, दसमं च हिमाऽऽगमे ।
उक्कोसो गुरुपक्खो, बहुपक्खो मज्झिमो मुणेयम्यो । बासासु दुवामसम, एस उक्कोसो तबो ॥ ३॥"
लहुसपक्खो जहनो, तिविगप्पो एस नायब्वो" ॥ २॥ एष नवविधतपोदानलकणः श्रुतव्यवहारोपदेशः । अथवा- नवभेदस्त्येवम--गुरुपन्न एकोऽप्युत्कृष्टमध्यमजघन्यभेदात् नवविधभुतव्यवहारोपदेशो द्विधा-श्रोघतो, विजागतश्च । तत्री- त्रिधा । एवं अघुपकोऽपि त्रिधा । लघुकपकोऽपि चैवं विधेति । घतो गुरुः १, गुरुतरो २, गुरुतमश्च ३। लघुः१, लघुतरो २,ल. तत्र गुरुपके त्रैविध्यमिदम्-गुरुपका पाएमासिक-पाश्चमासिकाघुतमश्च ३ । लघुको १, लघुकतरो २, बघुकतमश्चेति ३। ऽऽख्य उत्कृष्टः,चातुर्मासिक-त्रैमासिकाऽऽगयो मध्यमः,द्वैमासिएवं नवविधः।
कगुरुमासिकाऽऽख्यो जघन्यः । सघुपक्के लघुमास उत्कृष्टः, भिउक्तंच
नमासो मध्यमः,विशतिकं जघन्यम लघुकपक्ष पञ्चदशकमुक"गुरुमो गुरुपतराम्रो, अहागुरू चेव हो ववहारो। एम, दशकं मध्यमम, पञ्चमं जघन्यमित्येष नवविधा उपचितः बहुमओ लहुअतरा हालदू चेव ववहारो॥१॥ स्वरूपश्रुतव्यवहारो दर्शितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org