________________
(१५१५ ) जीयववहार अभिधानराजेन्दः ।
जीयववहार तेन प्रमाणं कृतं भवति । एष जीतन्यवहारः प्रमाणीकर्तव्यः, - रेऽमुकस्य तपसःप्राप्तिरिति । सा च निशीथ-कल्प-व्यवहाराति भावः।
ऽऽदिषु विस्तरेणाभिहिता। तपसश्च पञ्चकादेः परामासान्तस्व एतदेव च सविस्तरं भावयति
महीयान् दानविरचनाप्रपञ्च प्रोच्यते।।अत्राऽऽपत्तिदानं च सं. जं जीतं सावजं,न तेण जीतेण होइ बहारो।
केपेणैव निरूप्यते-तच्चात्र दानं निन्नमासादारज्य पपमासा
तं यावरुवति । भिन्नत्यादि । भित्रमासादिकाश्च पम्मासाम्तान् जं जीतमसावजं, तेण तु जीतेण ववहारो ॥६०३।।
वक्ष्ये। अयं नाव:-जीतेन जीतव्यवहारेण, भिन्नमासाऽऽदिशयद जीतं सावध, न तेन जीतेन भवति व्यवहारः, यद् जी- दैः किं किं तपोऽभिधीयते ?, इत्यभिधास्यामीत्यर्थः । ६० । तमसावध, तेन तु जीतेन व्यवहारः।
भिनाऽऽदीस्तावदाहअध व्यवहारः। अथ कि सावद्यमसावयं वा जीतमित्यत पाह
भिन्नो अविसिक च्चिय, मासो चउरो य उच्च लहगुरुगा । छारहडिहामाला-पेट्टण य रिंगणं तु सावज । दसविहपायच्छितं, होइ असावज जीयं तु ॥६॥
णिन्चियगाई अहम-जतंतं दाणमेएसि ॥६१॥
इह समयपरिजाषया दिनपञ्चविंशतिरूपो भिन्न इति भित्रमासो. यसु प्रवचने, लोके चापराधविशुद्धये समाचरितम्-तारावमु.
ऽभिधीयते । स चाविशिष्ट एव लघुपश्चकगुरुपचकाऽऽदिने पानं, हमौ-गुप्तिगृहे प्रवेशनं,हड़मालाऽऽरोपणं, पेट्टेन-चदरेण
दाविवक्षया एवात्र गृह्यते । (मासो चउरो य उच्च लदुगुरुरिक्षणं, तुशब्दात खरारूदं कृत्वा प्रामे सर्वतः पर्याटनमि
गा ) अत्र चकारौ मासे समुच्चायको । ततो मासांश्चत्येनमादितत् सावधं जीतम् । यत्तु दशविधमालोचनादिकं
त्वारो मासाः, धम्मासाः । लघुगुरुका ति व सर्वेषु यो. प्रायश्चितं तदसावधं जातम।
ज्यम् । यथा लधुमासो, गुरुमासो, लघुचतुर्मासं, गुरुचतुअत्र चादकः-कदाचित्सापद्यपि जीतं दद्यात ।
मासं, लघुषएमासं, गुरुषएमासं चेति । पतेषां निलमासलतथा चाह
घुमासगुरुमासलघुचतुर्मासगुरुचतुर्मासलघुषण्मासगुरुपरामानस्समे बहुदोसे, निरंधसे पवयणे य निरक्खे ।
साऽऽस्यानां सप्तानामापत्तौ सत्यां निर्विकृताधष्टमभक्कान्तम्एयारिमम्मि पुरिसे, दिजा सावज्जजीयं पि ॥६५॥
निर्विकृतिकपुरिमाकाशनाऽऽचामाम्लचतुर्थषष्ठाष्टमाऽस्यं दानं उत्सनेन प्रायेण बहुदोषे, " निबंधसे" सर्वथा निर्दये, तथा|
यथासंख्यं शेयमित्यर्थः । ६१। प्रवचने प्रवचनविषये निरपेके, एतादृशे पुरुषेऽनवस्थाप्रसा.
पतानि च बघुपञ्चकाऽऽदिभेदाऽऽत्मकनिम्नमासाऽऽदीनि गुरुष
एमासान्तानि पूर्वम, "अद्धेण निमसेसं" इति गाथाम्याक्यायां निवारणाय सावद्यमपि जीतं दीयते।।
सप्रपत्रमाख्यातानीत्यन्यत्र प्रपञ्चितानि । सामान्येन तपस संविग्गे पियधम्मे, अपमचे वा अवज्जभीरुम्मि।
उपसंहारमाहकम्हि इ पमायखलिए. देयमसावज्जजीयं तु ॥ ६८६॥ इय सवाऽऽवत्तीओ, तवसो नाउं जहकम्म समए । संवि, प्रियधर्मिणि, अप्रमत्ते वा, अवधनीरौ कस्मिश्चि- जीएण दिन निबी-यगाइ दाणं जहाऽनिहियं ॥६॥ प्रमादचशतः स्वलिते देयमसावधं जीतम् ।
इत्यमनाप्रकारेण,सर्वा भापत्ती तपसः संबन्धिनीः, यथाक्रम. जंजीतमसोहिकरं, ण तेण जीतेण होइ ववहारो। । मतीचारानुसारेण, समय सिद्धान्ते,शात्वा, जीतेन,निर्विकृति
जं जीतं सोहिकर,तेण उ जीतेण ववहारो॥६७७॥ काऽऽदि दानं,यथा येन प्रकारेणात्रिहितं,तथा दद्यादित्यर्थः ।६। यद जीतमशाधिकरं, न तेन जीतेन भवति व्यवहारः कर्तव्यः,
विशेषानिधानाय प्रस्तावनामाहवत्पुनर्जीत शोधिकर, तेन जीतेन व्यवहारो विधेयः ।
एयं पुण सव्वं चिय, पायं सामनओ चिनिद्दिष्टं। शोधकराऽशोधिकरजीतप्रतिपादनार्थमाद
दाणं विभागओ पुण, दवाइविसेसियं नेयं ।। ६३॥ जं जीतमसोहिकरं, पासत्यमपत्तसंजयाऽऽइएणं ।
एतत्पुनरालोचनाऽहाऽऽदिप्रायश्चित्तदानं, सर्वमेव, प्रायो बाजइ वि महजणाऽऽचिन तेण जीतेण ववहारो।६।।
दुल्येन, सामान्यतो व्याऽऽद्यविनागतो. विनिर्दिष्टम विभाजं जीतं सोहिकर, संविग्गपरायणेण दंतेण ।
गतः पुनः व्याऽऽदनि व्यक्षेत्रकालभावपुरुषप्रतिसेवनाएगेण वि आनं, तेण न जीतेण ववहारो॥६७णा
दीनि,तइपेकं विशेषितं हीनमधिकं वा, यथोक्कमेव वा, जीतं
दानं दातव्यमिति शेयम् । ६३ । यद् जीतं पार्श्वस्थप्रमत्तसंयताऽऽचार्णमत एवाशोधिकर, तद
शेषमेव सुव्यक्तमाहयद्यपि महाजनाऽऽचीण, तथापि न तेन जीतेन व्यवहारः कर्तव्यः, तस्याशोधिकरत्वात् । यत्पुनीत संवेगपरायणेन दान्तेन दव्यं खत्तं कालं, जावं पुरिम पडिसेवणाश्रो य । पकेनाप्याचीर्ण, तत शोधिकरं कर्तव्यम् । व्य०१० उ०। नाउ पियं चिय दिज्जा, तम्मत्तं होणमहियं वा ॥६॥ संप्रति सूत्रकारः स्वयमेव सूत्रेणैव प्रस्तावयन्नाह
अत्र बन्धाऽऽनुलोम्येन प्राकृतत्वात्पुरुषशनो लुप्तविभक्तिको जं जन जणियमिहयं, तस्सावत्तीऍ दाणसंखेवं ।
निर्दिष्टः । ततश्च व्यं क्षेत्र कालं भावं पुरुष प्रतिसेवनाश्व भिनाइया य बुच्छं, कम्पासंता य जीएणं ॥६॥ झावा,मितमेव व्यक्केवाऽऽदिप्रमाणेनैव,कोऽर्थः,न्याऽऽदिषु इह जातव्यवहारेऽपराधमुद्दिश्य यद्यत् प्रायश्चित्तं न भणिनं, दीनेषु हीनम, अधिकेप्वधिकम, अहीनोत्कृष्टेषु तन्मात्र-जी. तस्याप्यापत्तिविशेषेण दानसर्पं वक्ष्ये ।भापत्तिश्चामुकातिचा- तोक्तसममेव, दद्यात् । ६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org